Click on words to see what they mean.

संजय उवाच ।स्रंसन्त इव मज्जानस्तावकानां भयान्नृप ।तौ दृष्ट्वा समतिक्रान्तौ वासुदेवधनंजयौ ॥ १ ॥
सर्वे तु प्रतिसंरब्धा ह्रीमन्तः सत्त्वचोदिताः ।स्थिरीबूता महात्मानः प्रत्यगच्छन्धनंजयम् ॥ २ ॥
ये गताः पाण्डवं युद्धे क्रोधामर्षसमन्विताः ।तेऽद्यापि न निवर्तन्ते सिन्धवः सागरादिव ॥ ३ ॥
असन्तस्तु न्यवर्तन्त वेदेभ्य इव नास्तिकाः ।नरकं भजमानास्ते प्रत्यपद्यन्त किल्बिषम् ॥ ४ ॥
तावतीत्य रथानीकं विमुक्तौ पुरुषर्षभौ ।ददृशाते यथा राहोरास्यान्मुक्तौ प्रभाकरौ ॥ ५ ॥
मत्स्याविव महाजालं विदार्य विगतज्वरौ ।तथा कृष्णावदृश्येतां सेनाजालं विदार्य तत् ॥ ६ ॥
विमुक्तौ शस्त्रसंबाधाद्द्रोणानीकात्सुदुर्भिदात् ।अदृश्येतां महात्मानौ कालसूर्याविवोदितौ ॥ ७ ॥
अस्त्रसंबाधनिर्मुक्तौ विमुक्तौ शस्त्रसंकटात् ।अदृश्येतां महात्मानौ शत्रुसंबाधकारिणौ ॥ ८ ॥
विमुक्तौ ज्वलनस्पर्शान्मकरास्याज्झषाविव ।व्यक्षोभयेतां सेनां तौ समुद्रं मकराविव ॥ ९ ॥
तावकास्तव पुत्राश्च द्रोणानीकस्थयोस्तयोः ।नैतौ तरिष्यतो द्रोणमिति चक्रुस्तदा मतिम् ॥ १० ॥
तौ तु दृष्ट्वा व्यतिक्रान्तौ द्रोणानीकं महाद्युती ।नाशशंसुर्महाराज सिन्धुराजस्य जीवितम् ॥ ११ ॥
आशा बलवती राजन्पुत्राणामभवत्तव ।द्रोणहार्दिक्ययोः कृष्णौ न मोक्ष्येते इति प्रभो ॥ १२ ॥
तामाशां विफलां कृत्वा निस्तीर्णौ तौ परंतपौ ।द्रोणानीकं महाराज भोजानीकं च दुस्तरम् ॥ १३ ॥
अथ दृष्ट्वा व्यतिक्रान्तौ ज्वलिताविव पावकौ ।निराशाः सिन्धुराजस्य जीवितं नाशशंसिरे ॥ १४ ॥
मिथश्च समभाषेतामभीतौ भयवर्धनौ ।जयद्रथवधे वाचस्तास्ताः कृष्णधनंजयौ ॥ १५ ॥
असौ मध्ये कृतः षड्भिर्धार्तराष्ट्रैर्महारथैः ।चक्षुर्विषयसंप्राप्तो न नौ मोक्ष्यति सैन्धवः ॥ १६ ॥
यद्यस्य समरे गोप्ता शक्रो देवगणैः सह ।तथाप्येनं हनिष्याव इति कृष्णावभाषताम् ॥ १७ ॥
इति कृष्णौ महाबाहू मिथः कथयतां तदा ।सिन्धुराजमवेक्षन्तौ तत्पुत्रास्तव शुश्रुवुः ॥ १८ ॥
अतीत्य मरुधन्वेव प्रयान्तौ तृषितौ गजौ ।पीत्वा वारि समाश्वस्तौ तथैवास्तामरिंदमौ ॥ १९ ॥
व्याघ्रसिंहगजाकीर्णानतिक्रम्येव पर्वतान् ।अदृश्येतां महाबाहू यथा मृत्युजरातिगौ ॥ २० ॥
तथा हि मुखवर्णोऽयमनयोरिति मेनिरे ।तावका दृश्य मुक्तौ तौ विक्रोशन्ति स्म सर्वतः ॥ २१ ॥
द्रोणादाशीविषाकाराज्ज्वलितादिव पावकात् ।अन्येभ्यः पार्थिवेभ्यश्च भास्वन्ताविव भास्करौ ॥ २२ ॥
तौ मुक्तौ सागरप्रख्याद्द्रोणानीकादरिंदमौ ।अदृश्येतां मुदा युक्तौ समुत्तीर्यार्णवं यथा ॥ २३ ॥
शस्त्रौघान्महतो मुक्तौ द्रोणहार्दिक्यरक्षितान् ।रोचमानावदृश्येतामिन्द्राग्न्योः सदृशौ रणे ॥ २४ ॥
उद्भिन्नरुधिरौ कृष्णौ भारद्वाजस्य सायकैः ।शितैश्चितौ व्यरोचेतां कर्णिकारैरिवाचलौ ॥ २५ ॥
द्रोणग्राहह्रदान्मुक्तौ शक्त्याशीविषसंकटात् ।अयःशरोग्रमकरात्क्षत्रियप्रवराम्भसः ॥ २६ ॥
ज्याघोषतलनिर्ह्रादाद्गदानिस्त्रिंशविद्युतः ।द्रोणास्त्रमेघान्निर्मुक्तौ सूर्येन्दू तिमिरादिव ॥ २७ ॥
बाहुभ्यामिव संतीर्णौ सिन्धुषष्ठाः समुद्रगाः ।तपान्ते सरितः पूर्णा महाग्राहसमाकुलाः ॥ २८ ॥
इति कृष्णौ महेष्वासौ यशसा लोकविश्रुतौ ।सर्वभूतान्यमन्यन्त द्रोणास्त्रबलविस्मयात् ॥ २९ ॥
जयद्रथं समीपस्थमवेक्षन्तौ जिघांसया ।रुरुं निपाने लिप्सन्तौ व्याघ्रवत्तावतिष्ठताम् ॥ ३० ॥
यथा हि मुखवर्णोऽयमनयोरिति मेनिरे ।तव योधा महाराज हतमेव जयद्रथम् ॥ ३१ ॥
लोहिताक्षौ महाबाहू संयत्तौ कृष्णपाण्डवौ ।सिन्धुराजमभिप्रेक्ष्य हृष्टौ व्यनदतां मुहुः ॥ ३२ ॥
शौरेरभीशुहस्तस्य पार्थस्य च धनुष्मतः ।तयोरासीत्प्रतिभ्राजः सूर्यपावकयोरिव ॥ ३३ ॥
हर्ष एव तयोरासीद्द्रोणानीकप्रमुक्तयोः ।समीपे सैन्धवं दृष्ट्वा श्येनयोरामिषं यथा ॥ ३४ ॥
तौ तु सैन्धवमालोक्य वर्तमानमिवान्तिके ।सहसा पेततुः क्रुद्धौ क्षिप्रं श्येनाविवामिषे ॥ ३५ ॥
तौ तु दृष्ट्वा व्यतिक्रान्तौ हृषीकेशधनंजयौ ।सिन्धुराजस्य रक्षार्थं पराक्रान्तः सुतस्तव ॥ ३६ ॥
द्रोणेनाबद्धकवचो राजा दुर्योधनस्तदा ।ययावेकरथेनाजौ हयसंस्कारवित्प्रभो ॥ ३७ ॥
कृष्णपार्थौ महेष्वासौ व्यतिक्रम्याथ ते सुतः ।अग्रतः पुण्डरीकाक्षं प्रतीयाय नराधिप ॥ ३८ ॥
ततः सर्वेषु सैन्येषु वादित्राणि प्रहृष्टवत् ।प्रावाद्यन्समतिक्रान्ते तव पुत्रे धनंजयम् ॥ ३९ ॥
सिंहनादरवाश्चासञ्शङ्खदुन्दुभिमिश्रिताः ।दृष्ट्वा दुर्योधनं तत्र कृष्णयोः प्रमुखे स्थितम् ॥ ४० ॥
ये च ते सिन्धुराजस्य गोप्तारः पावकोपमाः ।ते प्रहृष्यन्त समरे दृष्ट्वा पुत्रं तवाभिभो ॥ ४१ ॥
दृष्ट्वा दुर्योधनं कृष्णस्त्वतिक्रान्तं सहानुगम् ।अब्रवीदर्जुनं राजन्प्राप्तकालमिदं वचः ॥ ४२ ॥
« »