Click on words to see what they mean.

संजय उवाच ।एतच्छ्रुत्वा वचस्तस्य केशवस्य महात्मनः ।सुभद्रा पुत्रशोकार्ता विललाप सुदुःखिता ॥ १ ॥
हा पुत्र मम मन्दायाः कथं संयुगमेत्य ह ।निधनं प्राप्तवांस्तात पितृतुल्यपराक्रमः ॥ २ ॥
कथमिन्दीवरश्यामं सुदंष्ट्रं चारुलोचनम् ।मुखं ते दृश्यते वत्स गुण्ठितं रणरेणुना ॥ ३ ॥
नूनं शूरं निपतितं त्वां पश्यन्त्यनिवर्तिनम् ।सुशिरोग्रीवबाह्वंसं व्यूढोरस्कं निरूदरम् ॥ ४ ॥
चारूपचितसर्वाङ्गं स्वक्षं शस्त्रक्षताचितम् ।भूतानि त्वा निरीक्षन्ते नूनं चन्द्रमिवोदितम् ॥ ५ ॥
शयनीयं पुरा यस्य स्पर्ध्यास्तरणसंवृतम् ।भूमावद्य कथं शेषे विप्रविद्धः सुखोचितः ॥ ६ ॥
योऽन्वास्यत पुरा वीरो वरस्त्रीभिर्महाभुजः ।कथमन्वास्यते सोऽद्य शिवाभिः पतितो मृधे ॥ ७ ॥
योऽस्तूयत पुरा हृष्टैः सूतमागधबन्दिभिः ।सोऽद्य क्रव्याद्गणैर्घोरैर्विनदद्भिरुपास्यते ॥ ८ ॥
पाण्डवेषु च नाथेषु वृष्णिवीरेषु चाभिभो ।पाञ्चालेषु च वीरेषु हतः केनास्यनाथवत् ॥ ९ ॥
अतृप्तदर्शना पुत्र दर्शनस्य तवानघ ।मन्दभाग्या गमिष्यामि व्यक्तमद्य यमक्षयम् ॥ १० ॥
विशालाक्षं सुकेशान्तं चारुवाक्यं सुगन्धि च ।तव पुत्र कदा भूयो मुखं द्रक्ष्यामि निर्व्रणम् ॥ ११ ॥
धिग्बलं भीमसेनस्य धिक्पार्थस्य धनुष्मताम् ।धिग्वीर्यं वृष्णिवीराणां पाञ्चालानां च धिग्बलम् ॥ १२ ॥
धिक्केकयांस्तथा चेदीन्मत्स्यांश्चैवाथ सृञ्जयान् ।ये त्वा रणे गतं वीरं न जानन्ति निपातितम् ॥ १३ ॥
अद्य पश्यामि पृथिवीं शून्यामिव हतत्विषम् ।अभिमन्युमपश्यन्ती शोकव्याकुललोचना ॥ १४ ॥
स्वस्रीयं वासुदेवस्य पुत्रं गाण्डीवधन्वनः ।कथं त्वा विरथं वीरं द्रक्ष्याम्यन्यैर्निपातितम् ॥ १५ ॥
हा वीर दृष्टो नष्टश्च धनं स्वप्न इवासि मे ।अहो ह्यनित्यं मानुष्यं जलबुद्बुदचञ्चलम् ॥ १६ ॥
इमां ते तरुणीं भार्यां त्वदाधिभिरभिप्लुताम् ।कथं संधारयिष्यामि विवत्सामिव धेनुकाम् ॥ १७ ॥
अहो ह्यकाले प्रस्थानं कृतवानसि पुत्रक ।विहाय फलकाले मां सुगृद्धां तव दर्शने ॥ १८ ॥
नूनं गतिः कृतान्तस्य प्राज्ञैरपि सुदुर्विदा ।यत्र त्वं केशवे नाथे संग्रामेऽनाथवद्धतः ॥ १९ ॥
यज्वनां दानशीलानां ब्राह्मणानां कृतात्मनाम् ।चरितब्रह्मचर्याणां पुण्यतीर्थावगाहिनाम् ॥ २० ॥
कृतज्ञानां वदान्यानां गुरुशुश्रूषिणामपि ।सहस्रदक्षिणानां च या गतिस्तामवाप्नुहि ॥ २१ ॥
या गतिर्युध्यमानानां शूराणामनिवर्तिनाम् ।हत्वारीन्निहतानां च संग्रामे तां गतिं व्रज ॥ २२ ॥
गोसहस्रप्रदातॄणां क्रतुदानां च या गतिः ।नैवेशिकं चाभिमतं ददतां या गतिः शुभा ॥ २३ ॥
ब्रह्मचर्येण यां यान्ति मुनयः संशितव्रताः ।एकपत्न्यश्च यां यान्ति तां गतिं व्रज पुत्रक ॥ २४ ॥
राज्ञां सुचरितैर्या च गतिर्भवति शाश्वती ।चतुराश्रमिणां पुण्यैः पावितानां सुरक्षितैः ॥ २५ ॥
दीनानुकम्पिनां या च सततं संविभागिनाम् ।पैशुन्याच्च निवृत्तानां तां गतिं व्रज पुत्रक ॥ २६ ॥
व्रतिनां धर्मशीलानां गुरुशुश्रूषिणामपि ।अमोघातिथिनां या च तां गतिं व्रज पुत्रक ॥ २७ ॥
ऋतुकाले स्वकां पत्नीं गच्छतां या मनस्विनाम् ।न चान्यदारसेवीनां तां गतिं व्रज पुत्रक ॥ २८ ॥
साम्ना ये सर्वभूतानि गच्छन्ति गतमत्सराः ।नारुंतुदानां क्षमिणां या गतिस्तामवाप्नुहि ॥ २९ ॥
मधुमांसनिवृत्तानां मदाद्दम्भात्तथानृतात् ।परोपतापत्यक्तानां तां गतिं व्रज पुत्रक ॥ ३० ॥
ह्रीमन्तः सर्वशास्त्रज्ञा ज्ञानतृप्ता जितेन्द्रियाः ।यां गतिं साधवो यान्ति तां गतिं व्रज पुत्रक ॥ ३१ ॥
एवं विलपतीं दीनां सुभद्रां शोककर्शिताम् ।अभ्यपद्यत पाञ्चाली वैराटीसहिता तदा ॥ ३२ ॥
ताः प्रकामं रुदित्वा च विलप्य च सुदुःखिताः ।उन्मत्तवत्तदा राजन्विसंज्ञा न्यपतन्क्षितौ ॥ ३३ ॥
सोपचारस्तु कृष्णस्तां दुःखितां भृशदुःखितः ।सिक्त्वाम्भसा समाश्वास्य तत्तदुक्त्वा हितं वचः ॥ ३४ ॥
विसंज्ञकल्पां रुदतीमपविद्धां प्रवेपतीम् ।भगिनीं पुण्डरीकाक्ष इदं वचनमब्रवीत् ॥ ३५ ॥
सुभद्रे मा शुचः पुत्रं पाञ्चाल्याश्वासयोत्तराम् ।गतोऽभिमन्युः प्रथितां गतिं क्षत्रियपुंगवः ॥ ३६ ॥
ये चान्येऽपि कुले सन्ति पुरुषा नो वरानने ।सर्वे ते वै गतिं यान्तु अभिमन्योर्यशस्विनः ॥ ३७ ॥
कुर्याम तद्वयं कर्म क्रियासुः सुहृदश्च नः ।कृतवान्यादृगद्यैकस्तव पुत्रो महारथः ॥ ३८ ॥
एवमाश्वास्य भगिनीं द्रौपदीमपि चोत्तराम् ।पार्थस्यैव महाबाहुः पार्श्वमागादरिंदमः ॥ ३९ ॥
ततोऽभ्यनुज्ञाय नृपान्कृष्णो बन्धूंस्तथाभिभूः ।विवेशान्तःपुरं राजंस्तेऽन्ये जग्मुर्यथालयम् ॥ ४० ॥
« »