Click on words to see what they mean.

संजय उवाच ।तां निशां दुःखशोकार्तौ श्वसन्ताविव चोरगौ ।निद्रां नैवोपलेभाते वासुदेवधनंजयौ ॥ १ ॥
नरनारायणौ क्रुद्धौ ज्ञात्वा देवाः सवासवाः ।व्यथिताश्चिन्तयामासुः किं स्विदेतद्भविष्यति ॥ २ ॥
ववुश्च दारुणा वाता रूक्षा घोराभिशंसिनः ।सकबन्धस्तथादित्ये परिघः समदृश्यत ॥ ३ ॥
शुष्काशन्यश्च निष्पेतुः सनिर्घाताः सविद्युतः ।चचाल चापि पृथिवी सशैलवनकानना ॥ ४ ॥
चुक्षुभुश्च महाराज सागरा मकरालयाः ।प्रतिस्रोतः प्रवृत्ताश्च तथा गन्तुं समुद्रगाः ॥ ५ ॥
रथाश्वनरनागानां प्रवृत्तमधरोत्तरम् ।क्रव्यादानां प्रमोदार्थं यमराष्ट्रविवृद्धये ॥ ६ ॥
वाहनानि शकृन्मूत्रे मुमुचू रुरुदुश्च ह ।तान्दृष्ट्वा दारुणान्सर्वानुत्पाताँल्लोमहर्षणान् ॥ ७ ॥
सर्वे ते व्यथिताः सैन्यास्त्वदीया भरतर्षभ ।श्रुत्वा महाबलस्योग्रां प्रतिज्ञां सव्यसाचिनः ॥ ८ ॥
अथ कृष्णं महाबाहुरब्रवीत्पाकशासनिः ।आश्वासय सुभद्रां त्वं भगिनीं स्नुषया सह ॥ ९ ॥
स्नुषा श्वश्र्वानघायस्ते विशोके कुरु माधव ।साम्ना सत्येन युक्तेन वचसाश्वासय प्रभो ॥ १० ॥
ततोऽर्जुनगृहं गत्वा वासुदेवः सुदुर्मनाः ।भगिनीं पुत्रशोकार्तामाश्वासयत दुःखिताम् ॥ ११ ॥
मा शोकं कुरु वार्ष्णेयि कुमारं प्रति सस्नुषा ।सर्वेषां प्राणिनां भीरु निष्ठैषा कालनिर्मिता ॥ १२ ॥
कुले जतस्य वीरस्य क्षत्रियस्य विशेषतः ।सदृशं मरणं ह्येतत्तव पुत्रस्य मा शुचः ॥ १३ ॥
दिष्ट्या महारथो वीरः पितुस्तुल्यपराक्रमः ।क्षात्रेण विधिना प्राप्तो वीराभिलषितां गतिम् ॥ १४ ॥
जित्वा सुबहुशः शत्रून्प्रेषयित्वा च मृत्यवे ।गतः पुण्यकृतां लोकान्सर्वकामदुहोऽक्षयान् ॥ १५ ॥
तपसा ब्रह्मचर्येण श्रुतेन प्रज्ञयापि च ।सन्तो यां गतिमिच्छन्ति प्राप्तस्तां तव पुत्रकः ॥ १६ ॥
वीरसूर्वीरपत्नी त्वं वीरश्वशुरबान्धवा ।मा शुचस्तनयं भद्रे गतः स परमां गतिम् ॥ १७ ॥
प्राप्स्यते चाप्यसौ क्षुद्रः सैन्धवो बालघातकः ।अस्यावलेपस्य फलं ससुहृद्गणबान्धवः ॥ १८ ॥
व्युष्टायां तु वरारोहे रजन्यां पापकर्मकृत् ।न हि मोक्ष्यति पार्थात्स प्रविष्टोऽप्यमरावतीम् ॥ १९ ॥
श्वः शिरः श्रोष्यसे तस्य सैन्धवस्य रणे हृतम् ।समन्तपञ्चकाद्बाह्यं विशोका भव मा रुदः ॥ २० ॥
क्षत्रधर्मं पुरस्कृत्य गतः शूरः सतां गतिम् ।यां वयं प्राप्नुयामेह ये चान्ये शस्त्रजीविनः ॥ २१ ॥
व्यूढोरस्को महाबाहुरनिवर्ती वरप्रणुत् ।गतस्तव वरारोहे पुत्रः स्वर्गं ज्वरं जहि ॥ २२ ॥
अनु जातश्च पितरं मातृपक्षं च वीर्यवान् ।सहस्रशो रिपून्हत्वा हतः शूरो महारथः ॥ २३ ॥
आश्वासय स्नुषां राज्ञि मा शुचः क्षत्रिये भृशम् ।श्वः प्रियं सुमहच्छ्रुत्वा विशोका भव नन्दिनि ॥ २४ ॥
यत्पार्थेन प्रतिज्ञातं तत्तथा न तदन्यथा ।चिकीर्षितं हि ते भर्तुर्न भवेज्जातु निष्फलम् ॥ २५ ॥
यदि च मनुजपन्नगाः पिशाचा रजनिचराः पतगाः सुरासुराश्च ।रणगतमभियान्ति सिन्धुराजं न स भविता सह तैरपि प्रभाते ॥ २६ ॥
« »