Click on words to see what they mean.

संजय उवाच ।प्रतिज्ञाते तु पार्थेन सिन्धुराजवधे तदा ।वासुदेवो महाबाहुर्धनंजयमभाषत ॥ १ ॥
भ्रातॄणां मतमाज्ञाय त्वया वाचा प्रतिश्रुतम् ।सैन्धवं श्वोऽस्मि हन्तेति तत्साहसतमं कृतम् ॥ २ ॥
असंमन्त्र्य मया सार्धमतिभारोऽयमुद्यतः ।कथं नु सर्वलोकस्य नावहास्या भवेमहि ॥ ३ ॥
धार्तराष्ट्रस्य शिबिरे मया प्रणिहिताश्चराः ।त इमे शीघ्रमागम्य प्रवृत्तिं वेदयन्ति नः ॥ ४ ॥
त्वया वै संप्रतिज्ञाते सिन्धुराजवधे तदा ।सिंहनादः सवादित्रः सुमहानिह तैः श्रुतः ॥ ५ ॥
तेन शब्देन वित्रस्ता धार्तराष्ट्राः ससैन्धवाः ।नाकस्मात्सिंहनादोऽयमिति मत्वा व्यवस्थिताः ॥ ६ ॥
सुमहाञ्शब्दसंपातः कौरवाणां महाभुज ।आसीन्नागाश्वपत्तीनां रथघोषश्च भैरवः ॥ ७ ॥
अभिमन्युवधं श्रुत्वा ध्रुवमार्तो धनंजयः ।रात्रौ निर्यास्यति क्रोधादिति मत्वा व्यवस्थिताः ॥ ८ ॥
तैर्यतद्भिरियं सत्या श्रुता सत्यवतस्तव ।प्रतिज्ञा सिन्धुराजस्य वधे राजीवलोचन ॥ ९ ॥
ततो विमनसः सर्वे त्रस्ताः क्षुद्रमृगा इव ।आसन्सुयोधनामात्याः स च राजा जयद्रथः ॥ १० ॥
अथोत्थाय सहामात्यैर्दीनः शिबिरमात्मनः ।आयात्सौवीरसिन्धूनामीश्वरो भृशदुःखितः ॥ ११ ॥
स मन्त्रकाले संमन्त्र्य सर्वा नैःश्रेयसीः क्रियाः ।सुयोधनमिदं वाक्यमब्रवीद्राजसंसदि ॥ १२ ॥
मामसौ पुत्रहन्तेति श्वोऽभियाता धनंजयः ।प्रतिज्ञातो हि सेनाया मध्ये तेन वधो मम ॥ १३ ॥
तां न देवा न गन्धर्वा नासुरोरगराक्षसाः ।उत्सहन्तेऽन्यथा कर्तुं प्रतिज्ञां सव्यसाचिनः ॥ १४ ॥
ते मां रक्षत संग्रामे मा वो मूर्ध्नि धनंजयः ।पदं कृत्वाप्नुयाल्लक्ष्यं तस्मादत्र विधीयताम् ॥ १५ ॥
अथ रक्षा न मे संख्ये क्रियते कुरुनन्दन ।अनुजानीहि मां राजन्गमिष्यामि गृहान्प्रति ॥ १६ ॥
एवमुक्तस्त्ववाक्शीर्षो विमनाः स सुयोधनः ।श्रुत्वाभिशप्तवन्तं त्वां ध्यानमेवान्वपद्यत ॥ १७ ॥
तमार्तमभिसंप्रेक्ष्य राजा किल स सैन्धवः ।मृदु चात्महितं चैव सापेक्षमिदमुक्तवान् ॥ १८ ॥
नाहं पश्यामि भवतां तथावीर्यं धनुर्धरम् ।योऽर्जुनस्यास्त्रमस्त्रेण प्रतिहन्यान्महाहवे ॥ १९ ॥
वासुदेवसहायस्य गाण्डीवं धुन्वतो धनुः ।कोऽर्जुनस्याग्रतस्तिष्ठेत्साक्षादपि शतक्रतुः ॥ २० ॥
महेश्वरोऽपि पार्थेन श्रूयते योधितः पुरा ।पदातिना महातेजा गिरौ हिमवति प्रभुः ॥ २१ ॥
दानवानां सहस्राणि हिरण्यपुरवासिनाम् ।जघानैकरथेनैव देवराजप्रचोदितः ॥ २२ ॥
समायुक्तो हि कौन्तेयो वासुदेवेन धीमता ।सामरानपि लोकांस्त्रीन्निहन्यादिति मे मतिः ॥ २३ ॥
सोऽहमिच्छाम्यनुज्ञातुं रक्षितुं वा महात्मना ।द्रोणेन सहपुत्रेण वीरेण यदि मन्यसे ॥ २४ ॥
स राज्ञा स्वयमाचार्यो भृशमाक्रन्दितोऽर्जुन ।संविधानं च विहितं रथाश्च किल सज्जिताः ॥ २५ ॥
कर्णो भूरिश्रवा द्रौणिर्वृषसेनश्च दुर्जयः ।कृपश्च मद्रराजश्च षडेतेऽस्य पुरोगमाः ॥ २६ ॥
शकटः पद्मपश्चार्धो व्यूहो द्रोणेन कल्पितः ।पद्मकर्णिकमध्यस्थः सूचीपाशे जयद्रथः ।स्थास्यते रक्षितो वीरैः सिन्धुराड्युद्धदुर्मदैः ॥ २७ ॥
धनुष्यस्त्रे च वीर्ये च प्राणे चैव तथोरसि ।अविषह्यतमा ह्येते निश्चिताः पार्थ षड्रथाः ।एतानजित्वा सगणान्नैव प्राप्यो जयद्रथः ॥ २८ ॥
तेषामेकैकशो वीर्यं षण्णां त्वमनुचिन्तय ।सहिता हि नरव्याघ्रा न शक्या जेतुमञ्जसा ॥ २९ ॥
भूयश्च चिन्तयिष्यामि नीतिमात्महिताय वै ।मन्त्रज्ञैः सचिवैः सार्धं सुहृद्भिः कार्यसिद्धये ॥ ३० ॥
अर्जुन उवाच ।षड्रथान्धार्तराष्ट्रस्य मन्यसे यान्बलाधिकान् ।तेषां वीर्यं ममार्धेन न तुल्यमिति लक्षये ॥ ३१ ॥
अस्त्रमस्त्रेण सर्वेषामेतेषां मधुसूदन ।मया द्रक्ष्यसि निर्भिन्नं जयद्रथवधैषिणा ॥ ३२ ॥
द्रोणस्य मिषतः सोऽहं सगणस्य विलप्यतः ।मूर्धानं सिन्धुराजस्य पातयिष्यामि भूतले ॥ ३३ ॥
यदि साध्याश्च रुद्राश्च वसवश्च सहाश्विनः ।मरुतश्च सहेन्द्रेण विश्वेदेवास्तथासुराः ॥ ३४ ॥
पितरः सहगन्धर्वाः सुपर्णाः सागराद्रयः ।द्यौर्वियत्पृथिवी चेयं दिशश्च सदिगीश्वराः ॥ ३५ ॥
ग्राम्यारण्यानि भूतानि स्थावराणि चराणि च ।त्रातारः सिन्धुराजस्य भवन्ति मधुसूदन ॥ ३६ ॥
तथापि बाणैर्निहतं श्वो द्रष्टासि रणे मया ।सत्येन ते शपे कृष्ण तथैवायुधमालभे ॥ ३७ ॥
यश्च गोप्ता महेष्वासस्तस्य पापस्य दुर्मतेः ।तमेव प्रथमं द्रोणमभियास्यामि केशव ॥ ३८ ॥
तस्मिन्द्यूतमिदं बद्धं मन्यते स्म सुयोधनः ।तस्मात्तस्यैव सेनाग्रं भित्त्वा यास्यामि सैन्धवम् ॥ ३९ ॥
द्रष्टासि श्वो महेष्वासान्नाराचैस्तिग्मतेजनैः ।शृङ्गाणीव गिरेर्वज्रैर्दार्यमाणान्मया युधि ॥ ४० ॥
नरनागाश्वदेहेभ्यो विस्रविष्यति शोणितम् ।पतद्भ्यः पतितेभ्यश्च विभिन्नेभ्यः शितैः शरैः ॥ ४१ ॥
गाण्डीवप्रेषिता बाणा मनोनिलसमा जवे ।नृनागाश्वान्विदेहासून्कर्तारश्च सहस्रशः ॥ ४२ ॥
यमात्कुबेराद्वरुणाद्रुद्रादिन्द्राच्च यन्मया ।उपात्तमस्त्रं घोरं वै तद्द्रष्टारो नरा युधि ॥ ४३ ॥
ब्राह्मेणास्त्रेण चास्त्राणि हन्यमानानि संयुगे ।मया द्रष्टासि सर्वेषां सैन्धवस्याभिरक्षिणाम् ॥ ४४ ॥
शरवेगसमुत्कृत्तै राज्ञां केशव मूर्धभिः ।आस्तीर्यमाणां पृथिवीं द्रष्टासि श्वो मया युधि ॥ ४५ ॥
क्रव्यादांस्तर्पयिष्यामि द्रावयिष्यामि शात्रवान् ।सुहृदो नन्दयिष्यामि पातयिष्यामि सैन्धवम् ॥ ४६ ॥
बह्वागस्कृत्कुसंबन्धी पापदेशसमुद्भवः ।मया सैन्धवको राजा हतः स्वाञ्शोचयिष्यति ॥ ४७ ॥
सर्वक्षीरान्नभोक्तारः पापाचारा रणाजिरे ।मया सराजका बाणैर्नुन्ना नंक्ष्यन्ति सैन्धवाः ॥ ४८ ॥
तथा प्रभाते कर्तास्मि यथा कृष्ण सुयोधनः ।नान्यं धनुर्धरं लोके मंस्यते मत्समं युधि ॥ ४९ ॥
गाण्डीवं च धनुर्दिव्यं योद्धा चाहं नरर्षभ ।त्वं च यन्ता हृषीकेश किं नु स्यादजितं मया ॥ ५० ॥
यथा हि लक्ष्म चन्द्रे वै समुद्रे च यथा जलम् ।एवमेतां प्रतिज्ञां मे सत्यां विद्धि जनार्दन ॥ ५१ ॥
मावमंस्था ममास्त्राणि मावमंस्था धनुर्दृढम् ।मावमंस्था बलं बाह्वोर्मावमंस्था धनंजयम् ॥ ५२ ॥
यथा हि यात्वा संग्रामे न जीये विजयामि च ।तेन सत्येन संग्रामे हतं विद्धि जयद्रथम् ॥ ५३ ॥
ध्रुवं वै ब्राह्मणे सत्यं ध्रुवा साधुषु संनतिः ।श्रीर्ध्रुवा चापि दक्षेषु ध्रुवो नारायणे जयः ॥ ५४ ॥
संजय उवाच ।एवमुक्त्वा हृषीकेशं स्वयमात्मानमात्मना ।संदिदेशार्जुनो नर्दन्वासविः केशवं प्रभुम् ॥ ५५ ॥
यथा प्रभातां रजनीं कल्पितः स्याद्रथो मम ।तथा कार्यं त्वया कृष्ण कार्यं हि महदुद्यतम् ॥ ५६ ॥
« »