Click on words to see what they mean.

संजय उवाच ।तस्मिन्नहनि निर्वृत्ते घोरे प्राणभृतां क्षये ।आदित्येऽस्तंगते श्रीमान्संध्याकाल उपस्थिते ॥ १ ॥
व्यपयातेषु सैन्येषु वासाय भरतर्षभ ।हत्वा संशप्तकव्रातान्दिव्यैरस्त्रैः कपिध्वजः ॥ २ ॥
प्रायात्स्वशिबिरं जिष्णुर्जैत्रमास्थाय तं रथम् ।गच्छन्नेव च गोविन्दं सन्नकण्ठोऽभ्यभाषत ॥ ३ ॥
किं नु मे हृदयं त्रस्तं वाक्यं सज्जति केशव ।स्पन्दन्ति चाप्यनिष्टानि गात्रं सीदति चाच्युत ॥ ४ ॥
अनिष्टं चैव मे श्लिष्टं हृदयान्नापसर्पति ।भुवि यद्दिक्षु चाप्युग्रा उत्पातास्त्रासयन्ति माम् ॥ ५ ॥
बहुप्रकारा दृश्यन्ते सर्व एवाघशंसिनः ।अपि स्वस्ति भवेद्राज्ञः सामात्यस्य गुरोर्मम ॥ ६ ॥
वासुदेव उवाच ।व्यक्तं शिवं तव भ्रातुः सामात्यस्य भविष्यति ।मा शुचः किंचिदेवान्यत्तत्रानिष्टं भविष्यति ॥ ७ ॥
संजय उवाच ।ततः संध्यामुपास्यैव वीरौ वीरावसादने ।कथयन्तौ रणे वृत्तं प्रयातौ रथमास्थितौ ॥ ८ ॥
ततः स्वशिबिरं प्राप्तौ हतानन्दं हतत्विषम् ।वासुदेवोऽर्जुनश्चैव कृत्वा कर्म सुदुष्करम् ॥ ९ ॥
ध्वस्ताकारं समालक्ष्य शिबिरं परवीरहा ।बीभत्सुरब्रवीत्कृष्णमस्वस्थहृदयस्ततः ॥ १० ॥
नाद्य नन्दन्ति तूर्याणि मङ्गल्यानि जनार्दन ।मिश्रा दुन्दुभिनिर्घोषैः शङ्खाश्चाडम्बरैः सह ।वीणा वा नाद्य वाद्यन्ते शम्यातालस्वनैः सह ॥ ११ ॥
मङ्गल्यानि च गीतानि न गायन्ति पठन्ति च ।स्तुतियुक्तानि रम्याणि ममानीकेषु बन्दिनः ॥ १२ ॥
योधाश्चापि हि मां दृष्ट्वा निवर्तन्ते ह्यधोमुखाः ।कर्माणि च यथापूर्वं कृत्वा नाभिवदन्ति माम् ॥ १३ ॥
अपि स्वस्ति भवेदद्य भ्रातृभ्यो मम माधव ।न हि शुध्यति मे भावो दृष्ट्वा स्वजनमाकुलम् ॥ १४ ॥
अपि पाञ्चालराजस्य विराटस्य च मानद ।सर्वेषां चैव योधानां सामग्र्यं स्यान्ममाच्युत ॥ १५ ॥
न च मामद्य सौभद्रः प्रहृष्टो भ्रातृभिः सह ।रणादायान्तमुचितं प्रत्युद्याति हसन्निव ॥ १६ ॥
एवं संकथयन्तौ तौ प्रविष्टौ शिबिरं स्वकम् ।ददृशाते भृशास्वस्थान्पाण्डवान्नष्टचेतसः ॥ १७ ॥
दृष्ट्वा भ्रातॄंश्च पुत्रांश्च विमना वानरध्वजः ।अपश्यंश्चैव सौभद्रमिदं वचनमब्रवीत् ॥ १८ ॥
मुखवर्णोऽप्रसन्नो वः सर्वेषामेव लक्ष्यते ।न चाभिमन्युं पश्यामि न च मां प्रतिनन्दथ ॥ १९ ॥
मया श्रुतश्च द्रोणेन चक्रव्यूहो विनिर्मितः ।न च वस्तस्य भेत्तास्ति ऋते सौभद्रमाहवे ॥ २० ॥
न चोपदिष्टस्तस्यासीन्मयानीकविनिर्गमः ।कच्चिन्न बालो युष्माभिः परानीकं प्रवेशितः ॥ २१ ॥
भित्त्वानीकं महेष्वासः परेषां बहुशो युधि ।कच्चिन्न निहतः शेते सौभद्रः परवीरहा ॥ २२ ॥
लोहिताक्षं महाबाहुं जातं सिंहमिवाद्रिषु ।उपेन्द्रसदृशं ब्रूत कथमायोधने हतः ॥ २३ ॥
सुकुमारं महेष्वासं वासवस्यात्मजात्मजम् ।सदा मम प्रियं ब्रूत कथमायोधने हतः ॥ २४ ॥
वार्ष्णेयीदयितं शूरं मया सततलालितम् ।अम्बायाश्च प्रियं नित्यं कोऽवधीत्कालचोदितः ॥ २५ ॥
सदृशो वृष्णिसिंहस्य केशवस्य महात्मनः ।विक्रमश्रुतमाहात्म्यैः कथमायोधने हतः ॥ २६ ॥
सुभद्रायाः प्रियं नित्यं द्रौपद्याः केशवस्य च ।यदि पुत्रं न पश्यामि यास्यामि यमसादनम् ॥ २७ ॥
मृदुकुञ्चितकेशान्तं बालं बालमृगेक्षणम् ।मत्तद्विरदविक्रान्तं शालपोतमिवोद्गतम् ॥ २८ ॥
स्मिताभिभाषिणं दान्तं गुरुवाक्यकरं सदा ।बाल्येऽप्यबालकर्माणं प्रियवाक्यममत्सरम् ॥ २९ ॥
महोत्साहं महाबाहुं दीर्घराजीवलोचनम् ।भक्तानुकम्पिनं दान्तं न च नीचानुसारिणम् ॥ ३० ॥
कृतज्ञं ज्ञानसंपन्नं कृतास्त्रमनिवर्तिनम् ।युद्धाभिनन्दिनं नित्यं द्विषतामघवर्धनम् ॥ ३१ ॥
स्वेषां प्रियहिते युक्तं पितॄणां जयगृद्धिनम् ।न च पूर्वप्रहर्तारं संग्रामे नष्टसंभ्रमम् ।यदि पुत्रं न पश्यामि यास्यामि यमसादनम् ॥ ३२ ॥
सुललाटं सुकेशान्तं सुभ्र्वक्षिदशनच्छदम् ।अपश्यतस्तद्वदनं का शान्तिर्हृदयस्य मे ॥ ३३ ॥
तन्त्रीस्वनसुखं रम्यं पुंस्कोकिलसमध्वनिम् ।अशृण्वतः स्वनं तस्य का शान्तिर्हृदयस्य मे ॥ ३४ ॥
रूपं चाप्रतिरूपं तत्त्रिदशेष्वपि दुर्लभम् ।अपश्यतोऽद्य वीरस्य का शान्तिर्हृदयस्य मे ॥ ३५ ॥
अभिवादनदक्षं तं पितॄणां वचने रतम् ।नाद्याहं यदि पश्यामि का शान्तिर्हृदयस्य मे ॥ ३६ ॥
सुकुमारः सदा वीरो महार्हशयनोचितः ।भूमावनाथवच्छेते नूनं नाथवतां वरः ॥ ३७ ॥
शयानं समुपासन्ति यं पुरा परमस्त्रियः ।तमद्य विप्रविद्धाङ्गमुपासन्त्यशिवाः शिवाः ॥ ३८ ॥
यः पुरा बोध्यते सुप्तः सूतमागधबन्दिभिः ।बोधयन्त्यद्य तं नूनं श्वापदा विकृतैः स्वरैः ॥ ३९ ॥
छत्रच्छायासमुचितं तस्य तद्वदनं शुभम् ।नूनमद्य रजोध्वस्तं रणे रेणुः करिष्यति ॥ ४० ॥
हा पुत्रकावितृप्तस्य सततं पुत्रदर्शने ।भाग्यहीनस्य कालेन यथा मे नीयसे बलात् ॥ ४१ ॥
साद्य संयमनी नूनं सदा सुकृतिनां गतिः ।स्वभाभिर्भासिता रम्या त्वयात्यर्थं विराजते ॥ ४२ ॥
नूनं वैवस्वतश्च त्वा वरुणश्च प्रियातिथिः ।शतक्रतुर्धनेशश्च प्राप्तमर्चन्त्यभीरुकम् ॥ ४३ ॥
एवं विलप्य बहुधा भिन्नपोतो वणिग्यथा ।दुःखेन महताविष्टो युधिष्ठिरमपृच्छत ॥ ४४ ॥
कच्चित्स कदनं कृत्वा परेषां पाण्डुनन्दन ।स्वर्गतोऽभिमुखः संख्ये युध्यमानो नरर्षभः ॥ ४५ ॥
स नूनं बहुभिर्यत्तैर्युध्यमानो नरर्षभैः ।असहायः सहायार्थी मामनुध्यातवान्ध्रुवम् ॥ ४६ ॥
पीड्यमानः शरैर्बालस्तात साध्वभिधाव माम् ।इति विप्रलपन्मन्ये नृशंसैर्बहुभिर्हतः ॥ ४७ ॥
अथ वा मत्प्रसूतश्च स्वस्रीयो माधवस्य च ।सुभद्रायां च संभूतो नैवं वक्तुमिहार्हति ॥ ४८ ॥
वज्रसारमयं नूनं हृदयं सुदृढं मम ।अपश्यतो दीर्घबाहुं रक्ताक्षं यन्न दीर्यते ॥ ४९ ॥
कथं बाले महेष्वासे नृशंसा मर्मभेदिनः ।स्वस्रीये वासुदेवस्य मम पुत्रेऽक्षिपञ्शरान् ॥ ५० ॥
यो मां नित्यमदीनात्मा प्रत्युद्गम्याभिनन्दति ।उपयान्तं रिपून्हत्वा सोऽद्य मां किं न पश्यति ॥ ५१ ॥
नूनं स पतितः शेते धरण्यां रुधिरोक्षितः ।शोभयन्मेदिनीं गात्रैरादित्य इव पातितः ॥ ५२ ॥
रणे विनिहतं श्रुत्वा शोकार्ता वै विनंक्ष्यति ।सुभद्रा वक्ष्यते किं मामभिमन्युमपश्यती ।द्रौपदी चैव दुःखार्ते ते च वक्ष्यामि किं न्वहम् ॥ ५३ ॥
वज्रसारमयं नूनं हृदयं यन्न यास्यति ।सहस्रधा वधूं दृष्ट्वा रुदतीं शोककर्शिताम् ॥ ५४ ॥
हृष्टानां धार्तराष्ट्राणां सिंहनादो मया श्रुतः ।युयुत्सुश्चापि कृष्णेन श्रुतो वीरानुपालभन् ॥ ५५ ॥
अशक्नुवन्तो बीभत्सुं बालं हत्वा महारथाः ।किं नदध्वमधर्मज्ञाः पार्थे वै दृश्यतां बलम् ॥ ५६ ॥
किं तयोर्विप्रियं कृत्वा केशवार्जुनयोर्मृधे ।सिंहवन्नदत प्रीताः शोककाल उपस्थिते ॥ ५७ ॥
आगमिष्यति वः क्षिप्रं फलं पापस्य कर्मणः ।अधर्मो हि कृतस्तीव्रः कथं स्यादफलश्चिरम् ॥ ५८ ॥
इति तान्प्रति भाषन्वै वैश्यापुत्रो महामतिः ।अपायाच्छस्त्रमुत्सृज्य कोपदुःखसमन्वितः ॥ ५९ ॥
किमर्थमेतन्नाख्यातं त्वया कृष्ण रणे मम ।अधक्ष्यं तानहं सर्वांस्तदा क्रूरान्महारथान् ॥ ६० ॥
निगृह्य वासुदेवस्तं पुत्राधिभिरभिप्लुतम् ।मैवमित्यब्रवीत्कृष्णस्तीव्रशोकसमन्वितम् ॥ ६१ ॥
सर्वेषामेष वै पन्थाः शूराणामनिवर्तिनाम् ।क्षत्रियाणां विशेषेण येषां युद्धेन जीविका ॥ ६२ ॥
एषा वै युध्यमानानां शूराणामनिवर्तिनाम् ।विहिता धर्मशास्त्रज्ञैर्गतिर्गतिमतां वर ॥ ६३ ॥
ध्रुवं युद्धे हि मरणं शूराणामनिवर्तिनाम् ।गतः पुण्यकृतां लोकानभिमन्युर्न संशयः ॥ ६४ ॥
एतच्च सर्ववीराणां काङ्क्षितं भरतर्षभ ।संग्रामेऽभिमुखा मृत्युं प्रप्नुयामेति मानद ॥ ६५ ॥
स च वीरान्रणे हत्वा राजपुत्रान्महाबलान् ।वीरैराकाङ्क्षितं मृत्युं संप्राप्तोऽभिमुखो रणे ॥ ६६ ॥
मा शुचः पुरुषव्याघ्र पूर्वैरेष सनातनः ।धर्मकृद्भिः कृतो धर्मः क्षत्रियाणां रणे क्षयः ॥ ६७ ॥
इमे ते भ्रातरः सर्वे दीना भरतसत्तम ।त्वयि शोकसमाविष्टे नृपाश्च सुहृदस्तव ॥ ६८ ॥
एतांस्त्वं वचसा साम्ना समाश्वासय मानद ।विदितं वेदितव्यं ते न शोकं कर्तुमर्हसि ॥ ६९ ॥
एवमाश्वासितः पार्थः कृष्णेनाद्भुतकर्मणा ।ततोऽब्रवीत्तदा भ्रातॄन्सर्वान्पार्थः सगद्गदान् ॥ ७० ॥
स दीर्घबाहुः पृथ्वंसो दीर्घराजीवलोचनः ।अभिमन्युर्यथा वृत्तः श्रोतुमिच्छाम्यहं तथा ॥ ७१ ॥
सनागस्यन्दनहयान्द्रक्ष्यध्वं निहतान्मया ।संग्रामे सानुबन्धांस्तान्मम पुत्रस्य वैरिणः ॥ ७२ ॥
कथं च वः कृतास्त्राणां सर्वेषां शस्त्रपाणिनाम् ।सौभद्रो निधनं गच्छेद्वज्रिणापि समागतः ॥ ७३ ॥
यद्येवमहमज्ञास्यमशक्तान्रक्षणे मम ।पुत्रस्य पाण्डुपाञ्चालान्मया गुप्तो भवेत्ततः ॥ ७४ ॥
कथं च वो रथस्थानां शरवर्षाणि मुञ्चताम् ।नीतोऽभिमन्युर्निधनं कदर्थीकृत्य वः परैः ॥ ७५ ॥
अहो वः पौरुषं नास्ति न च वोऽस्ति पराक्रमः ।यत्राभिमन्युः समरे पश्यतां वो निपातितः ॥ ७६ ॥
आत्मानमेव गर्हेयं यदहं वः सुदुर्बलान् ।युष्मानाज्ञाय निर्यातो भीरूनकृतनिश्रमान् ॥ ७७ ॥
आहोस्विद्भूषणार्थाय वर्मशस्त्रायुधानि वः ।वाचश्च वक्तुं संसत्सु मम पुत्रमरक्षताम् ॥ ७८ ॥
एवमुक्त्वा ततो वाक्यं तिष्ठंश्चापवरासिमान् ।न स्माशक्यत बीभत्सुः केनचित्प्रसमीक्षितुम् ॥ ७९ ॥
तमन्तकमिव क्रुद्धं निःश्वसन्तं मुहुर्मुहुः ।पुत्रशोकाभिसंतप्तमश्रुपूर्णमुखं तदा ॥ ८० ॥
नाभिभाष्टुं शक्नुवन्ति द्रष्टुं वा सुहृदोऽर्जुनम् ।अन्यत्र वासुदेवाद्वा ज्येष्टाद्वा पाण्डुनन्दनात् ॥ ८१ ॥
सर्वास्ववस्थासु हितावर्जुनस्य मनोनुगौ ।बहुमानात्प्रियत्वाच्च तावेनं वक्तुमर्हतः ॥ ८२ ॥
ततस्तं पुत्रशोकेन भृशं पीडितमानसम् ।राजीवलोचनं क्रुद्धं राजा वचनमब्रवीत् ॥ ८३ ॥
« »