Click on words to see what they mean.

संजय उवाच ।स कर्णं कर्णिना कर्णे पुनर्विव्याध फाल्गुनिः ।शरैः पञ्चाशता चैनमविध्यत्कोपयन्भृशम् ॥ १ ॥
प्रतिविव्याध राधेयस्तावद्भिरथ तं पुनः ।स तैराचितसर्वाङ्गो बह्वशोभत भारत ॥ २ ॥
कर्णं चाप्यकरोत्क्रुद्धो रुधिरोत्पीडवाहिनम् ।कर्णोऽपि विबभौ शूरः शरैश्चित्रोऽसृगाप्लुतः ॥ ३ ॥
तावुभौ शरचित्राङ्गौ रुधिरेण समुक्षितौ ।बभूवतुर्महात्मानौ पुष्पिताविव किंशुकौ ॥ ४ ॥
अथ कर्णस्य सचिवान्षट्शूरांश्चित्रयोधिनः ।साश्वसूतध्वजरथान्सौभद्रो निजघान ह ॥ ५ ॥
अथेतरान्महेष्वासान्दशभिर्दशभिः शरैः ।प्रत्यविध्यदसंभ्रान्तस्तदद्भुतमिवाभवत् ॥ ६ ॥
मागधस्य पुनः पुत्रं हत्वा षड्भिरजिह्मगैः ।साश्वं ससूतं तरुणमश्वकेतुमपातयत् ॥ ७ ॥
मार्तिकावतकं भोजं ततः कुञ्जरकेतनम् ।क्षुरप्रेण समुन्मथ्य ननाद विसृजञ्शरान् ॥ ८ ॥
तस्य दौःशासनिर्विद्ध्वा चतुर्भिश्चतुरो हयान् ।सूतमेकेन विव्याध दशभिश्चार्जुनात्मजम् ॥ ९ ॥
ततो दौःशासनिं कार्ष्णिर्विद्ध्वा सप्तभिराशुगैः ।संरम्भाद्रक्तनयनो वाक्यमुच्चैरथाब्रवीत् ॥ १० ॥
पिता तवाहवं त्यक्त्वा गतः कापुरुषो यथा ।दिष्ट्या त्वमपि जानीषे योद्धुं न त्वद्य मोक्ष्यसे ॥ ११ ॥
एतावदुक्त्वा वचनं कर्मारपरिमार्जितम् ।नाराचं विससर्जास्मै तं द्रौणिस्त्रिभिराच्छिनत् ॥ १२ ॥
तस्यार्जुनिर्ध्वजं छित्त्वा शल्यं त्रिभिरताडयत् ।तं शल्यो नवभिर्बाणैर्गार्ध्रपत्रैरताडयत् ॥ १३ ॥
तस्यार्जुनिर्ध्वजं छित्त्वा उभौ च पार्ष्णिसारथी ।तं विव्याधायसैः षड्भिः सोऽपक्रामद्रथान्तरम् ॥ १४ ॥
शत्रुंजयं चन्द्रकेतुं मेघवेगं सुवर्चसम् ।सूर्यभासं च पञ्चैतान्हत्वा विव्याध सौबलम् ॥ १५ ॥
तं सौबलस्त्रिभिर्विद्ध्वा दुर्योधनमथाब्रवीत् ।सर्व एनं प्रमथ्नीमः पुरैकैकं हिनस्ति नः ॥ १६ ॥
अथाब्रवीत्तदा द्रोणं कर्णो वैकर्तनो वृषा ।पुरा सर्वान्प्रमथ्नाति ब्रूह्यस्य वधमाशु नः ॥ १७ ॥
ततो द्रोणो महेष्वासः सर्वांस्तान्प्रत्यभाषत ।अस्ति वोऽस्यान्तरं कश्चित्कुमारस्य प्रपश्यति ॥ १८ ॥
अन्वस्य पितरं ह्यद्य चरतः सर्वतोदिशम् ।शीघ्रतां नरसिंहस्य पाण्डवेयस्य पश्यत ॥ १९ ॥
धनुर्मण्डलमेवास्य रथमार्गेषु दृश्यते ।संदधानस्य विशिखाञ्शीघ्रं चैव विमुञ्चतः ॥ २० ॥
आरुजन्निव मे प्राणान्मोहयन्नपि सायकैः ।प्रहर्षयति मा भूयः सौभद्रः परवीरहा ॥ २१ ॥
अति मा नन्दयत्येष सौभद्रो विचरन्रणे ।अन्तरं यस्य संरब्धा न पश्यन्ति महारथाः ॥ २२ ॥
अस्यतो लघुहस्तस्य दिशः सर्वा महेषुभिः ।न विशेषं प्रपश्यामि रणे गाण्डीवधन्वनः ॥ २३ ॥
अथ कर्णः पुनर्द्रोणमाहार्जुनिशरार्दितः ।स्थातव्यमिति तिष्ठामि पीड्यमानोऽभिमन्युना ॥ २४ ॥
तेजस्विनः कुमारस्य शराः परमदारुणाः ।क्षिण्वन्ति हृदयं मेऽद्य घोराः पावकतेजसः ॥ २५ ॥
तमाचार्योऽब्रवीत्कर्णं शनकैः प्रहसन्निव ।अभेद्यमस्य कवचं युवा चाशुपराक्रमः ॥ २६ ॥
उपदिष्टा मया अस्य पितुः कवचधारणा ।तामेष निखिलां वेत्ति ध्रुवं परपुरंजयः ॥ २७ ॥
शक्यं त्वस्य धनुश्छेत्तुं ज्यां च बाणैः समाहितैः ।अभीशवो हयाश्चैव तथोभौ पार्ष्णिसारथी ॥ २८ ॥
एतत्कुरु महेष्वास राधेय यदि शक्यते ।अथैनं विमुखीकृत्य पश्चात्प्रहरणं कुरु ॥ २९ ॥
सधनुष्को न शक्योऽयमपि जेतुं सुरासुरैः ।विरथं विधनुष्कं च कुरुष्वैनं यदीच्छसि ॥ ३० ॥
तदाचार्यवचः श्रुत्वा कर्णो वैकर्तनस्त्वरन् ।अस्यतो लघुहस्तस्य पृषत्कैर्धनुराच्छिनत् ॥ ३१ ॥
अश्वानस्यावधीद्भोजो गौतमः पार्ष्णिसारथी ।शेषास्तु छिन्नधन्वानं शरवर्षैरवाकिरन् ॥ ३२ ॥
त्वरमाणास्त्वराकाले विरथं षण्महारथाः ।शरवर्षैरकरुणा बालमेकमवाकिरन् ॥ ३३ ॥
स छिन्नधन्वा विरथः स्वधर्ममनुपालयन् ।खड्गचर्मधरः श्रीमानुत्पपात विहायसम् ॥ ३४ ॥
मार्गैः स कैशिकाद्यैश्च लाघवेन बलेन च ।आर्जुनिर्व्यचरद्व्योम्नि भृशं वै पक्षिराडिव ॥ ३५ ॥
मय्येव निपतत्येष सासिरित्यूर्ध्वदृष्टयः ।विव्यधुस्तं महेष्वासाः समरे छिद्रदर्शिनः ॥ ३६ ॥
तस्य द्रोणोऽच्छिनन्मुष्टौ खड्गं मणिमयत्सरुम् ।राधेयो निशितैर्बाणैर्व्यधमच्चर्म चोत्तमम् ॥ ३७ ॥
व्यसिचर्मेषुपूर्णाङ्गः सोऽन्तरिक्षात्पुनः क्षितिम् ।आस्थितश्चक्रमुद्यम्य द्रोणं क्रुद्धोऽभ्यधावत ॥ ३८ ॥
स चक्ररेणूज्ज्वलशोभिताङ्गो बभावतीवोन्नतचक्रपाणिः ।रणेऽभिमन्युः क्षणदासुभद्रः स वासुभद्रानुकृतिं प्रकुर्वन् ॥ ३९ ॥
स्रुतरुधिरकृतैकरागवक्त्रो भ्रुकुटिपुटाकुटिलोऽतिसिंहनादः ।प्रभुरमितबलो रणेऽभिमन्युर्नृपवरमध्यगतो भृशं व्यराजत् ॥ ४० ॥
« »