Click on words to see what they mean.

संजय उवाच ।पूर्वमस्मासु भग्नेषु फल्गुनेनामितौजसा ।द्रोणे च मोघसंकल्पे रक्षिते च युधिष्ठिरे ॥ १ ॥
सर्वे विध्वस्तकवचास्तावका युधि निर्जिताः ।रजस्वला भृशोद्विग्ना वीक्षमाणा दिशो दश ॥ २ ॥
अवहारं ततः कृत्वा भारद्वाजस्य संमते ।लब्धलक्ष्यैः परैर्दीना भृशावहसिता रणे ॥ ३ ॥
श्लाघमानेषु भूतेषु फल्गुनस्यामितान्गुणान् ।केशवस्य च सौहार्दे कीर्त्यमानेऽर्जुनं प्रति ।अभिशस्ता इवाभूवन्ध्यानमूकत्वमास्थिताः ॥ ४ ॥
ततः प्रभातसमये द्रोणं दुर्योधनोऽब्रवीत् ।प्रणयादभिमानाच्च द्विषद्वृद्ध्या च दुर्मनाः ।शृण्वतां सर्वभूतानां संरब्धो वाक्यकोविदः ॥ ५ ॥
नूनं वयं वध्यपक्षे भवतो ब्रह्मवित्तम ।तथा हि नाग्रहीः प्राप्तं समीपेऽद्य युधिष्ठिरम् ॥ ६ ॥
इच्छतस्ते न मुच्येत चक्षुःप्राप्तो रणे रिपुः ।जिघृक्षतो रक्ष्यमाणः सामरैरपि पाण्डवैः ॥ ७ ॥
वरं दत्त्वा मम प्रीतः पश्चाद्विकृतवानसि ।आशाभङ्गं न कुर्वन्ति भक्तस्यार्याः कथंचन ॥ ८ ॥
ततोऽप्रीतस्तथोक्तः स भारद्वाजोऽब्रवीन्नृपम् ।नार्हसे मान्यथा ज्ञातुं घटमानं तव प्रिये ॥ ९ ॥
ससुरासुरगन्धर्वाः सयक्षोरगराक्षसाः ।नालं लोका रणे जेतुं पाल्यमानं किरीटिना ॥ १० ॥
विश्वसृग्यत्र गोविन्दः पृतनारिस्तथार्जुनः ।तत्र कस्य बलं क्रामेदन्यत्र त्र्यम्बकात्प्रभोः ॥ ११ ॥
सत्यं तु ते ब्रवीम्यद्य नैतज्जात्वन्यथा भवेत् ।अद्यैषां प्रवरं वीरं पातयिष्ये महारथम् ॥ १२ ॥
तं च व्यूहं विधास्यामि योऽभेद्यस्त्रिदशैरपि ।योगेन केनचिद्राजन्नर्जुनस्त्वपनीयताम् ॥ १३ ॥
न ह्यज्ञातमसाध्यं वा तस्य संख्येऽस्ति किंचन ।तेन ह्युपात्तं बलवत्सर्वज्ञानमितस्ततः ॥ १४ ॥
द्रोणेन व्याहृते त्वेवं संशप्तकगणाः पुनः ।आह्वयन्नर्जुनं संख्ये दक्षिणामभितो दिशम् ॥ १५ ॥
तत्रार्जुनस्याथ परैः सार्धं समभवद्रणः ।तादृशो यादृशो नान्यः श्रुतो दृष्टोऽपि वा क्वचित् ॥ १६ ॥
ततो द्रोणेन विहितो राजन्व्यूहो व्यरोचत ।चरन्मध्यंदिने सूर्यः प्रतपन्निव दुर्दृशः ॥ १७ ॥
तं चाभिमन्युर्वचनात्पितुर्ज्येष्ठस्य भारत ।बिभेद दुर्भिदं संख्ये चक्रव्यूहमनेकधा ॥ १८ ॥
स कृत्वा दुष्करं कर्म हत्वा वीरान्सहस्रशः ।षट्सु वीरेषु संसक्तो दौःशासनिवशं गतः ॥ १९ ॥
वयं परमसंहृष्टाः पाण्डवाः शोककर्शिताः ।सौभद्रे निहते राजन्नवहारमकुर्वत ॥ २० ॥
धृतराष्ट्र उवाच ।पुत्रं पुरुषसिंहस्य संजयाप्राप्तयौवनम् ।रणे विनिहतं श्रुत्वा भृशं मे दीर्यते मनः ॥ २१ ॥
दारुणः क्षत्रधर्मोऽयं विहितो धर्मकर्तृभिः ।यत्र राज्येप्सवः शूरा बाले शस्त्रमपातयन् ॥ २२ ॥
बालमत्यन्तसुखिनं विचरन्तमभीतवत् ।कृतास्त्रा बहवो जघ्नुर्ब्रूहि गावल्गणे कथम् ॥ २३ ॥
बिभित्सता रथानीकं सौभद्रेणामितौजसा ।विक्रीडितं यथा संख्ये तन्ममाचक्ष्व संजय ॥ २४ ॥
संजय उवाच ।यन्मां पृच्छसि राजेन्द्र सौभद्रस्य निपातनम् ।तत्ते कार्त्स्न्येन वक्ष्यामि शृणु राजन्समाहितः ।विक्रीडितं कुमारेण यथानीकं बिभित्सता ॥ २५ ॥
दावाग्न्यभिपरीतानां भूरिगुल्मतृणद्रुमे ।वनौकसामिवारण्ये त्वदीयानामभूद्भयम् ॥ २६ ॥
« »