Click on words to see what they mean.

धृतराष्ट्र उवाच ।तेष्वेवं संनिवृत्तेषु प्रत्युद्यातेषु भागशः ।कथं युयुधिरे पार्था मामकाश्च तरस्विनः ॥ १ ॥
किमर्जुनश्चाप्यकरोत्संशप्तकबलं प्रति ।संशप्तका वा पार्थस्य किमकुर्वत संजय ॥ २ ॥
संजय उवाच ।तथा तेषु निवृत्तेषु प्रत्युद्यातेषु भागशः ।स्वयमभ्यद्रवद्भीमं नागानीकेन ते सुतः ॥ ३ ॥
स नाग इव नागेन गोवृषेणेव गोवृषः ।समाहूतः स्वयं राज्ञा नागानीकमुपाद्रवत् ॥ ४ ॥
स युद्धकुशलः पार्थो बाहुवीर्येण चान्वितः ।अभिनत्कुञ्जरानीकमचिरेणैव मारिष ॥ ५ ॥
ते गजा गिरिसंकाशाः क्षरन्तः सर्वतो मदम् ।भीमसेनस्य नाराचैर्विमुखा विमदीकृताः ॥ ६ ॥
विधमेदभ्रजालानि यथा वायुः समन्ततः ।व्यधमत्तान्यनीकानि तथैव पवनात्मजः ॥ ७ ॥
स तेषु विसृजन्बाणान्भीमो नागेष्वशोभत ।भुवनेष्विव सर्वेषु गभस्तीनुदितो रविः ॥ ८ ॥
ते भीमबाणैः शतशः संस्यूता विबभुर्गजाः ।गभस्तिभिरिवार्कस्य व्योम्नि नानाबलाहकाः ॥ ९ ॥
तथा गजानां कदनं कुर्वाणमनिलात्मजम् ।क्रुद्धो दुर्योधनोऽभ्येत्य प्रत्यविध्यच्छितैः शरैः ॥ १० ॥
ततः क्षणेन क्षितिपं क्षतजप्रतिमेक्षणः ।क्षयं निनीषुर्निशितैर्भीमो विव्याध पत्रिभिः ॥ ११ ॥
स शरार्पितसर्वाङ्गः क्रुद्धो विव्याध पाण्डवम् ।नाराचैरर्करश्म्याभैर्भीमसेनं स्मयन्निव ॥ १२ ॥
तस्य नागं मणिमयं रत्नचित्रं ध्वजे स्थितम् ।भल्लाभ्यां कार्मुकं चैव क्षिप्रं चिच्छेद पाण्डवः ॥ १३ ॥
दुर्योधनं पीड्यमानं दृष्ट्वा भीमेन मारिष ।चुक्षोभयिषुरभ्यागादङ्गो मातङ्गमास्थितः ॥ १४ ॥
तमापतन्तं मातङ्गमम्बुदप्रतिमस्वनम् ।कुम्भान्तरे भीमसेनो नाराचेनार्दयद्भृशम् ॥ १५ ॥
तस्य कायं विनिर्भिद्य ममज्ज धरणीतले ।ततः पपात द्विरदो वज्राहत इवाचलः ॥ १६ ॥
तस्यावर्जितनागस्य म्लेच्छस्यावपतिष्यतः ।शिरश्चिच्छेद भल्लेन क्षिप्रकारी वृकोदरः ॥ १७ ॥
तस्मिन्निपतिते वीरे संप्राद्रवत सा चमूः ।संभ्रान्ताश्वद्विपरथा पदातीनवमृद्नती ॥ १८ ॥
तेष्वनीकेषु सर्वेषु विद्रवत्सु समन्ततः ।प्राग्ज्योतिषस्ततो भीमं कुञ्जरेण समाद्रवत् ॥ १९ ॥
येन नागेन मघवानजयद्दैत्यदानवान् ।स नागप्रवरो भीमं सहसा समुपाद्रवत् ॥ २० ॥
श्रवणाभ्यामथो पद्भ्यां संहतेन करेण च ।व्यावृत्तनयनः क्रुद्धः प्रदहन्निव पाण्डवम् ॥ २१ ॥
ततः सर्वस्य सैन्यस्य नादः समभवन्महान् ।हा हा विनिहतो भीमः कुञ्जरेणेति मारिष ॥ २२ ॥
तेन नादेन वित्रस्ता पाण्डवानामनीकिनी ।सहसाभ्यद्रवद्राजन्यत्र तस्थौ वृकोदरः ॥ २३ ॥
ततो युधिष्ठिरो राजा हतं मत्वा वृकोदरम् ।भगदत्तं सपाञ्चालः सर्वतः समवारयत् ॥ २४ ॥
तं रथै रथिनां श्रेष्ठाः परिवार्य समन्ततः ।अवाकिरञ्शरैस्तीक्ष्णैः शतशोऽथ सहस्रशः ॥ २५ ॥
स विघातं पृषत्कानामङ्कुशेन समाचरन् ।गजेन पाण्डुपाञ्चालान्व्यधमत्पर्वतेश्वरः ॥ २६ ॥
तदद्भुतमपश्याम भगदत्तस्य संयुगे ।तथा वृद्धस्य चरितं कुञ्जरेण विशां पते ॥ २७ ॥
ततो राजा दशार्णानां प्राग्ज्योतिषमुपाद्रवत् ।तिर्यग्यातेन नागेन समदेनाशुगामिना ॥ २८ ॥
तयोर्युद्धं समभवन्नागयोर्भीमरूपयोः ।सपक्षयोः पर्वतयोर्यथा सद्रुमयोः पुरा ॥ २९ ॥
प्राग्ज्योतिषपतेर्नागः संनिपत्यापवृत्य च ।पार्श्वे दशार्णाधिपतेर्भित्त्वा नागमपातयत् ॥ ३० ॥
तोमरैः सूर्यरश्म्याभैर्भगदत्तोऽथ सप्तभिः ।जघान द्विरदस्थं तं शत्रुं प्रचलितासनम् ॥ ३१ ॥
उपसृत्य तु राजानं भगदत्तं युधिष्ठिरः ।रथानीकेन महता सर्वतः पर्यवारयत् ॥ ३२ ॥
स कुञ्जरस्थो रथिभिः शुशुभे सर्वतो वृतः ।पर्वते वनमध्यस्थो ज्वलन्निव हुताशनः ॥ ३३ ॥
मण्डलं सर्वतः श्लिष्टं रथिनामुग्रधन्विनाम् ।किरतां शरवर्षाणि स नागः पर्यवर्तत ॥ ३४ ॥
ततः प्राग्ज्योतिषो राजा परिगृह्य द्विपर्षभम् ।प्रेषयामास सहसा युयुधानरथं प्रति ॥ ३५ ॥
शिनेः पौत्रस्य तु रथं परिगृह्य महाद्विपः ।अभिचिक्षेप वेगेन युयुधानस्त्वपाक्रमत् ॥ ३६ ॥
बृहतः सैन्धवानश्वान्समुत्थाप्य तु सारथिः ।तस्थौ सात्यकिमासाद्य संप्लुतस्तं रथं पुनः ॥ ३७ ॥
स तु लब्ध्वान्तरं नागस्त्वरितो रथमण्डलात् ।निश्चक्राम ततः सर्वान्परिचिक्षेप पार्थिवान् ॥ ३८ ॥
ते त्वाशुगतिना तेन त्रास्यमाना नरर्षभाः ।तमेकं द्विरदं संख्ये मेनिरे शतशो नृपाः ॥ ३९ ॥
ते गजस्थेन काल्यन्ते भगदत्तेन पाण्डवाः ।ऐरावतस्थेन यथा देवराजेन दानवाः ॥ ४० ॥
तेषां प्रद्रवतां भीमः पाञ्चालानामितस्ततः ।गजवाजिकृतः शब्दः सुमहान्समजायत ॥ ४१ ॥
भगदत्तेन समरे काल्यमानेषु पाण्डुषु ।प्राग्ज्योतिषमभिक्रुद्धः पुनर्भीमः समभ्ययात् ॥ ४२ ॥
तस्याभिद्रवतो वाहान्हस्तमुक्तेन वारिणा ।सिक्त्वा व्यत्रासयन्नागस्ते पार्थमहरंस्ततः ॥ ४३ ॥
ततस्तमभ्ययात्तूर्णं रुचिपर्वाकृतीसुतः ।समुक्षञ्शरवर्षेण रथस्थोऽन्तकसंनिभः ॥ ४४ ॥
ततो रुचिरपर्वाणं शरेण नतपर्वणा ।सुपर्वा पर्वतपतिर्निन्ये वैवस्वतक्षयम् ॥ ४५ ॥
तस्मिन्निपतिते वीरे सौभद्रो द्रौपदीसुताः ।चेकितानो धृष्टकेतुर्युयुत्सुश्चार्दयन्द्विपम् ॥ ४६ ॥
त एनं शरधाराभिर्धाराभिरिव तोयदाः ।सिषिचुर्भैरवान्नादान्विनदन्तो जिघांसवः ॥ ४७ ॥
ततः पार्ष्ण्यङ्कुशाङ्गुष्ठैः कृतिना चोदितो द्विपः ।प्रसारितकरः प्रायात्स्तब्धकर्णेक्षणो द्रुतम् ॥ ४८ ॥
सोऽधिष्ठाय पदा वाहान्युयुत्सोः सूतमारुजत् ।पुत्रस्तु तव संभ्रान्तः सौभद्रस्याप्लुतो रथम् ॥ ४९ ॥
स कुञ्जरस्थो विसृजन्निषूनरिषु पार्थिवः ।बभौ रश्मीनिवादित्यो भुवनेषु समुत्सृजन् ॥ ५० ॥
तमार्जुनिर्द्वादशभिर्युयुत्सुर्दशभिः शरैः ।त्रिभिस्त्रिभिर्द्रौपदेया धृष्टकेतुश्च विव्यधुः ॥ ५१ ॥
सोऽरियत्नार्पितैर्बाणैराचितो द्विरदो बभौ ।संस्यूत इव सूर्यस्य रश्मिभिर्जलदो महान् ॥ ५२ ॥
नियन्तुः शिल्पयत्नाभ्यां प्रेषितोऽरिशरार्दितः ।परिचिक्षेप तान्नागः स रिपून्सव्यदक्षिणम् ॥ ५३ ॥
गोपाल इव दण्डेन यथा पशुगणान्वने ।आवेष्टयत तां सेनां भगदत्तस्तथा मुहुः ॥ ५४ ॥
क्षिप्रं श्येनाभिपन्नानां वायसानामिव स्वनः ।बभूव पाण्डवेयानां भृशं विद्रवतां स्वनः ॥ ५५ ॥
स नागराजः प्रवराङ्कुशाहतः पुरा सपक्षोऽद्रिवरो यथा नृप ।भयं तथा रिपुषु समादधद्भृशं वणिग्गणानां क्षुभितो यथार्णवः ॥ ५६ ॥
ततो ध्वनिर्द्विरदरथाश्वपार्थिवैर्भयाद्द्रवद्भिर्जनितोऽतिभैरवः ।क्षितिं वियद्द्यां विदिशो दिशस्तथा समावृणोत्पार्थिव संयुगे तदा ॥ ५७ ॥
स तेन नागप्रवरेण पार्थिवो भृशं जगाहे द्विषतामनीकिनीम् ।पुरा सुगुप्तां विबुधैरिवाहवे विरोचनो देववरूथिनीमिव ॥ ५८ ॥
भृशं ववौ ज्वलनसखो वियद्रजः समावृणोन्मुहुरपि चैव सैनिकान् ।तमेकनागं गणशो यथा गजाः समन्ततो द्रुतमिव मेनिरे जनाः ॥ ५९ ॥
« »