Click on words to see what they mean.

संजय उवाच ।यन्मां पार्थस्य संग्रामे कर्माणि परिपृच्छसि ।तच्छृणुष्व महाराज पार्थो यदकरोन्मृधे ॥ १ ॥
रजो दृष्ट्वा समुद्भूतं श्रुत्वा च गजनिस्वनम् ।भज्यतां भगदत्तेन कौन्तेयः कृष्णमब्रवीत् ॥ २ ॥
यथा प्राग्ज्योतिषो राजा गजेन मधुसूदन ।त्वरमाणोऽभ्यतिक्रान्तो ध्रुवं तस्यैष निस्वनः ॥ ३ ॥
इन्द्रादनवरः संख्ये गजयानविशारदः ।प्रथमो वा द्वितीयो वा पृथिव्यामिति मे मतिः ॥ ४ ॥
स चापि द्विरदश्रेष्ठः सदाप्रतिगजो युधि ।सर्वशब्दातिगः संख्ये कृतकर्मा जितक्लमः ॥ ५ ॥
सहः शस्त्रनिपातानामग्निस्पर्शस्य चानघ ।स पाण्डवबलं व्यक्तमद्यैको नाशयिष्यति ॥ ६ ॥
न चावाभ्यामृतेऽन्योऽस्ति शक्तस्तं प्रतिबाधितुम् ।त्वरमाणस्ततो याहि यतः प्राग्ज्योतिषाधिपः ॥ ७ ॥
शक्रसख्याद्द्विपबलैर्वयसा चापि विस्मितम् ।अद्यैनं प्रेषयिष्यामि बलहन्तुः प्रियातिथिम् ॥ ८ ॥
वचनादथ कृष्णस्तु प्रययौ सव्यसाचिनः ।दार्यते भगदत्तेन यत्र पाण्डववाहिनी ॥ ९ ॥
तं प्रयान्तं ततः पश्चादाह्वयन्तो महारथाः ।संशप्तकाः समारोहन्सहस्राणि चतुर्दश ॥ १० ॥
दशैव तु सहस्राणि त्रिगर्तानां नराधिप ।चत्वारि तु सहस्राणि वासुदेवस्य येऽनुगाः ॥ ११ ॥
दार्यमाणां चमूं दृष्ट्वा भगदत्तेन मारिष ।आहूयमानस्य च तैरभवद्धृदयं द्विधा ॥ १२ ॥
किं नु श्रेयस्करं कर्म भवेदिति विचिन्तयन् ।इतो वा विनिवर्तेयं गच्छेयं वा युधिष्ठिरम् ॥ १३ ॥
तस्य बुद्ध्या विचार्यैतदर्जुनस्य कुरूद्वह ।अभवद्भूयसी बुद्धिः संशप्तकवधे स्थिरा ॥ १४ ॥
स संनिवृत्तः सहसा कपिप्रवरकेतनः ।एको रथसहस्राणि निहन्तुं वासवी रणे ॥ १५ ॥
सा हि दुर्योधनस्यासीन्मतिः कर्णस्य चोभयोः ।अर्जुनस्य वधोपाये तेन द्वैधमकल्पयत् ॥ १६ ॥
स तु संवर्तयामास द्वैधीभावेन पाण्डवः ।रथेन तु रथाग्र्याणामकरोत्तां मृषा तदा ॥ १७ ॥
ततः शतसहस्राणि शराणां नतपर्वणाम् ।व्यसृजन्नर्जुने राजन्संशप्तकमहारथाः ॥ १८ ॥
नैव कुन्तीसुतः पार्थो नैव कृष्णो जनार्दनः ।न हया न रथो राजन्दृश्यन्ते स्म शरैश्चिताः ॥ १९ ॥
यदा मोहमनुप्राप्तः सस्वेदश्च जनार्दनः ।ततस्तान्प्रायशः पार्थो वज्रास्त्रेण निजघ्निवान् ॥ २० ॥
शतशः पाणयश्छिन्नाः सेषुज्यातलकार्मुकाः ।केतवो वाजिनः सूता रथिनश्चापतन्क्षितौ ॥ २१ ॥
द्रुमाचलाग्राम्बुधरैः समरूपाः सुकल्पिताः ।हतारोहाः क्षितौ पेतुर्द्विपाः पार्थशराहताः ॥ २२ ॥
विप्रविद्धकुथावल्गाश्छिन्नभाण्डाः परासवः ।सारोहास्तुरगाः पेतुर्मथिताः पार्थमार्गणैः ॥ २३ ॥
सर्ष्टिचर्मासिनखराः समुद्गरपरश्वधाः ।संछिन्ना बाहवः पेतुर्नृणां भल्लैः किरीटिना ॥ २४ ॥
बालादित्याम्बुजेन्दूनां तुल्यरूपाणि मारिष ।संछिन्नान्यर्जुनशरैः शिरांस्युर्वीं प्रपेदिरे ॥ २५ ॥
जज्वालालंकृतैः सेना पत्रिभिः प्राणभोजनैः ।नानालिङ्गैस्तदामित्रान्क्रुद्धे निघ्नति फल्गुने ॥ २६ ॥
क्षोभयन्तं तदा सेनां द्विरदं नलिनीमिव ।धनंजयं भूतगणाः साधु साध्वित्यपूजयन् ॥ २७ ॥
दृष्ट्वा तत्कर्म पार्थस्य वासवस्येव माधवः ।विस्मयं परमं गत्वा तलमाहत्य पूजयत् ॥ २८ ॥
ततः संशप्तकान्हत्वा भूयिष्ठं ये व्यवस्थिताः ।भगदत्ताय याहीति पार्थः कृष्णमचोदयत् ॥ २९ ॥
« »