Click on words to see what they mean.

संजय उवाच ।तत्प्रभग्नं बलं दृष्ट्वा कुन्तीपुत्रो धनंजयः ।न्यवारयदमेयात्मा द्रोणपुत्रवधेप्सया ॥ १ ॥
ततस्ते सैनिका राजन्नैव तत्रावतस्थिरे ।संस्थाप्यमाना यत्नेन गोविन्देनार्जुनेन च ॥ २ ॥
एक एव तु बीभत्सुः सोमकावयवैः सह ।मत्स्यैरन्यैश्च संधाय कौरवैः संन्यवर्तत ॥ ३ ॥
ततो द्रुतमतिक्रम्य सिंहलाङ्गूलकेतनम् ।सव्यसाची महेष्वासमश्वत्थामानमब्रवीत् ॥ ४ ॥
या शक्तिर्यच्च ते वीर्यं यज्ज्ञानं यच्च पौरुषम् ।धार्तराष्ट्रेषु या प्रीतिः प्रद्वेषोऽस्मासु यश्च ते ।यच्च भूयोऽस्ति तेजस्तत्परमं मम दर्शय ॥ ५ ॥
स एव द्रोणहन्ता ते दर्पं भेत्स्यति पार्षतः ।कालानलसमप्रख्यो द्विषतामन्तको युधि ।समासादय पाञ्चाल्यं मां चापि सहकेशवम् ॥ ६ ॥
धृतराष्ट्र उवाच ।आचार्यपुत्रो मानार्हो बलवांश्चापि संजय ।प्रीतिर्धनंजये चास्य प्रियश्चापि स वासवेः ॥ ७ ॥
न भूतपूर्वं बीभत्सोर्वाक्यं परुषमीदृशम् ।अथ कस्मात्स कौन्तेयः सखायं रूक्षमब्रवीत् ॥ ८ ॥
संजय उवाच ।युवराजे हते चैव वृद्धक्षत्रे च पौरवे ।इष्वस्त्रविधिसंपन्ने मालवे च सुदर्शने ॥ ९ ॥
धृष्टद्युम्ने सात्यकौ च भीमे चापि पराजिते ।युधिष्ठिरस्य तैर्वाक्यैर्मर्मण्यपि च घट्टिते ॥ १० ॥
अन्तर्भेदे च संजाते दुःखं संस्मृत्य च प्रभो ।अभूतपूर्वो बीभत्सोर्दुःखान्मन्युरजायत ॥ ११ ॥
तस्मादनर्हमश्लीलमप्रियं द्रौणिमुक्तवान् ।मान्यमाचार्यतनयं रूक्षं कापुरुषो यथा ॥ १२ ॥
एवमुक्तः श्वसन्क्रोधान्महेष्वासतमो नृप ।पार्थेन परुषं वाक्यं सर्वमर्मघ्नया गिरा ।द्रौणिश्चुकोप पार्थाय कृष्णाय च विशेषतः ॥ १३ ॥
स तु यत्तो रथे स्थित्वा वार्युपस्पृश्य वीर्यवान् ।देवैरपि सुदुर्धर्षमस्त्रमाग्नेयमाददे ॥ १४ ॥
दृश्यादृश्यानरिगणानुद्दिश्याचार्यनन्दनः ।सोऽभिमन्त्र्य शरं दीप्तं विधूममिव पावकम् ।सर्वतः क्रोधमाविश्य चिक्षेप परवीरहा ॥ १५ ॥
ततस्तुमुलमाकाशे शरवर्षमजायत ।ववुश्च शिशिरा वाताः सूर्यो नैव तताप च ॥ १६ ॥
चुक्रुशुर्दानवाश्चापि दिक्षु सर्वासु भैरवम् ।रुधिरं चापि वर्षन्तो विनेदुस्तोयदाम्बरे ॥ १७ ॥
पक्षिणः पशवो गावो मुनयश्चापि सुव्रताः ।परमं प्रयतात्मानो न शान्तिमुपलेभिरे ॥ १८ ॥
भ्रान्तसर्वमहाभूतमावर्जितदिवाकरम् ।त्रैलोक्यमभिसंतप्तं ज्वराविष्टमिवातुरम् ॥ १९ ॥
शरतेजोऽभिसंतप्ता नागा भूमिशयास्तथा ।निःश्वसन्तः समुत्पेतुस्तेजो घोरं मुमुक्षवः ॥ २० ॥
जलजानि च सत्त्वानि दह्यमानानि भारत ।न शान्तिमुपजग्मुर्हि तप्यमानैर्जलाशयैः ॥ २१ ॥
दिशः खं प्रदिशश्चैव भुवं च शरवृष्टयः ।उच्चावचा निपेतुर्वै गरुडानिलरंहसः ॥ २२ ॥
तैः शरैर्द्रोणपुत्रस्य वज्रवेगसमाहितैः ।प्रदग्धाः शत्रवः पेतुरग्निदग्धा इव द्रुमाः ॥ २३ ॥
दह्यमाना महानागाः पेतुरुर्व्यां समन्ततः ।नदन्तो भैरवान्नादाञ्जलदोपमनिस्वनान् ॥ २४ ॥
अपरे प्रद्रुतास्तत्र दह्यमाना महागजाः ।त्रेसुस्तथापरे घोरे वने दावाग्निसंवृताः ॥ २५ ॥
द्रुमाणां शिखराणीव दावदग्धानि मारिष ।अश्ववृन्दान्यदृश्यन्त रथवृन्दानि चाभिभो ।अपतन्त रथौघाश्च तत्र तत्र सहस्रशः ॥ २६ ॥
तत्सैन्यं भगवानग्निर्ददाह युधि भारत ।युगान्ते सर्वभूतानि संवर्तक इवानलः ॥ २७ ॥
दृष्ट्वा तु पाण्डवीं सेनां दह्यमानां महाहवे ।प्रहृष्टास्तावका राजन्सिंहनादान्विनेदिरे ॥ २८ ॥
ततस्तूर्यसहस्राणि नानालिङ्गानि भारत ।तूर्णमाजघ्निरे हृष्टास्तावका जितकाशिनः ॥ २९ ॥
कृत्स्ना ह्यक्षौहिणी राजन्सव्यसाची च पाण्डवः ।तमसा संवृते लोके नादृश्यत महाहवे ॥ ३० ॥
नैव नस्तादृशं राजन्दृष्टपूर्वं न च श्रुतम् ।यादृशं द्रोणपुत्रेण सृष्टमस्त्रममर्षिणा ॥ ३१ ॥
अर्जुनस्तु महाराज ब्राह्ममस्त्रमुदैरयत् ।सर्वास्त्रप्रतिघाताय विहितं पद्मयोनिना ॥ ३२ ॥
ततो मुहूर्तादिव तत्तमो व्युपशशाम ह ।प्रववौ चानिलः शीतो दिशश्च विमलाभवन् ॥ ३३ ॥
तत्राद्भुतमपश्याम कृत्स्नामक्षौहिणीं हताम् ।अनभिज्ञेयरूपां च प्रदग्धामस्त्रमायया ॥ ३४ ॥
ततो वीरौ महेष्वासौ विमुक्तौ केशवार्जुनौ ।सहितौ संप्रदृश्येतां नभसीव तमोनुदौ ॥ ३५ ॥
सपताकध्वजहयः सानुकर्षवरायुधः ।प्रबभौ स रथो मुक्तस्तावकानां भयंकरः ॥ ३६ ॥
ततः किलकिलाशब्दः शङ्खभेरीरवैः सह ।पाण्डवानां प्रहृष्टानां क्षणेन समजायत ॥ ३७ ॥
हताविति तयोरासीत्सेनयोरुभयोर्मतिः ।तरसाभ्यागतौ दृष्ट्वा विमुक्तौ केशवार्जुनौ ॥ ३८ ॥
तावक्षतौ प्रमुदितौ दध्मतुर्वारिजोत्तमौ ।दृष्ट्वा प्रमुदितान्पार्थांस्त्वदीया व्यथिताभवन् ॥ ३९ ॥
विमुक्तौ च महात्मानौ दृष्ट्वा द्रौणिः सुदुःखितः ।मुहूर्तं चिन्तयामास किं त्वेतदिति मारिष ॥ ४० ॥
चिन्तयित्वा तु राजेन्द्र ध्यानशोकपरायणः ।निःश्वसन्दीर्घमुष्णं च विमनाश्चाभवत्तदा ॥ ४१ ॥
ततो द्रौणिर्धनुर्न्यस्य रथात्प्रस्कन्द्य वेगितः ।धिग्धिक्सर्वमिदं मिथ्येत्युक्त्वा संप्राद्रवद्रणात् ॥ ४२ ॥
ततः स्निग्धाम्बुदाभासं वेदव्यासमकल्मषम् ।आवासं च सरस्वत्याः स वै व्यासं ददर्श ह ॥ ४३ ॥
तं द्रौणिरग्रतो दृष्ट्वा स्थितं कुरुकुलोद्वह ।सन्नकण्ठोऽब्रवीद्वाक्यमभिवाद्य सुदीनवत् ॥ ४४ ॥
भो भो माया यदृच्छा वा न विद्मः किमिदं भवेत् ।अस्त्रं त्विदं कथं मिथ्या मम कश्च व्यतिक्रमः ॥ ४५ ॥
अधरोत्तरमेतद्वा लोकानां वा पराभवः ।यदिमौ जीवतः कृष्णौ कालो हि दुरतिक्रमः ॥ ४६ ॥
नासुरामरगन्धर्वा न पिशाचा न राक्षसाः ।न सर्पयक्षपतगा न मनुष्याः कथंचन ॥ ४७ ॥
उत्सहन्तेऽन्यथा कर्तुमेतदस्त्रं मयेरितम् ।तदिदं केवलं हत्वा युक्तामक्षौहिणीं ज्वलत् ॥ ४८ ॥
केनेमौ मर्त्यधर्माणौ नावधीत्केशवार्जुनौ ।एतत्प्रब्रूहि भगवन्मया पृष्टो यथातथम् ॥ ४९ ॥
व्यास उवाच ।महान्तमेतमर्थं मां यं त्वं पृच्छसि विस्मयात् ।तत्प्रवक्ष्यामि ते सर्वं समाधाय मनः शृणु ॥ ५० ॥
योऽसौ नारायणो नाम पूर्वेषामपि पूर्वजः ।अजायत च कार्यार्थं पुत्रो धर्मस्य विश्वकृत् ॥ ५१ ॥
स तपस्तीव्रमातस्थे मैनाकं गिरिमास्थितः ।ऊर्ध्वबाहुर्महातेजा ज्वलनादित्यसंनिभः ॥ ५२ ॥
षष्टिं वर्षसहस्राणि तावन्त्येव शतानि च ।अशोषयत्तदात्मानं वायुभक्षोऽम्बुजेक्षणः ॥ ५३ ॥
अथापरं तपस्तप्त्वा द्विस्ततोऽन्यत्पुनर्महत् ।द्यावापृथिव्योर्विवरं तेजसा समपूरयत् ॥ ५४ ॥
स तेन तपसा तात ब्रह्मभूतो यदाभवत् ।ततो विश्वेश्वरं योनिं विश्वस्य जगतः पतिम् ॥ ५५ ॥
ददर्श भृशदुर्दर्शं सर्वदेवैरपीश्वरम् ।अणीयसामणीयांसं बृहद्भ्यश्च बृहत्तरम् ॥ ५६ ॥
रुद्रमीशानमृषभं चेकितानमजं परम् ।गच्छतस्तिष्ठतो वापि सर्वभूतहृदि स्थितम् ॥ ५७ ॥
दुर्वारणं दुर्दृशं तिग्ममन्युं महात्मानं सर्वहरं प्रचेतसम् ।दिव्यं चापमिषुधी चाददानं हिरण्यवर्माणमनन्तवीर्यम् ॥ ५८ ॥
पिनाकिनं वज्रिणं दीप्तशूलं परश्वधिं गदिनं स्वायतासिम् ।सुभ्रुं जटामण्डलचन्द्रमौलिं व्याघ्राजिनं परिघं दण्डपाणिम् ॥ ५९ ॥
शुभाङ्गदं नागयज्ञोपवीतिं विश्वैर्गणैः शोभितं भूतसंघैः ।एकीभूतं तपसां संनिधानं वयोतिगैः सुष्टुतमिष्टवाग्भिः ॥ ६० ॥
जलं दिवं खं क्षितिं चन्द्रसूर्यौ तथा वाय्वग्नी प्रतिमानं जगच्च ।नालं द्रष्टुं यमजं भिन्नवृत्ता ब्रह्मद्विषघ्नममृतस्य योनिम् ॥ ६१ ॥
यं पश्यन्ति ब्राह्मणाः साधुवृत्ताः क्षीणे पापे मनसा ये विशोकाः ।स तन्निष्ठस्तपसा धर्ममीड्यं तद्भक्त्या वै विश्वरूपं ददर्श ।दृष्ट्वा चैनं वाङ्मनोबुद्धिदेहैः संहृष्टात्मा मुमुदे देवदेवम् ॥ ६२ ॥
अक्षमालापरिक्षिप्तं ज्योतिषां परमं निधिम् ।ततो नारायणो दृष्ट्वा ववन्दे विश्वसंभवम् ॥ ६३ ॥
वरदं पृथुचार्वङ्ग्या पार्वत्या सहितं प्रभुम् ।अजमीशानमव्यग्रं कारणात्मानमच्युतम् ॥ ६४ ॥
अभिवाद्याथ रुद्राय सद्योऽन्धकनिपातिने ।पद्माक्षस्तं विरूपाक्षमभितुष्टाव भक्तिमान् ॥ ६५ ॥
त्वत्संभूता भूतकृतो वरेण्य गोप्तारोऽद्य भुवनं पूर्वदेवाः ।आविश्येमां धरणीं येऽभ्यरक्षन्पुरा पुराणां तव देव सृष्टिम् ॥ ६६ ॥
सुरासुरान्नागरक्षःपिशाचान्नरान्सुपर्णानथ गन्धर्वयक्षान् ।पृथग्विधान्भूतसंघांश्च विश्वांस्त्वत्संभूतान्विद्म सर्वांस्तथैव ।ऐन्द्रं याम्यं वारुणं वैत्तपाल्यं मैत्रं त्वाष्ट्रं कर्म सौम्यं च तुभ्यम् ॥ ६७ ॥
रूपं ज्योतिः शब्द आकाशवायुः स्पर्शः स्वाद्यं सलिलं गन्ध उर्वी ।कामो ब्रह्मा ब्रह्म च ब्राह्मणाश्च त्वत्संभूतं स्थास्नु चरिष्णु चेदम् ॥ ६८ ॥
अद्भ्यः स्तोका यान्ति यथा पृथक्त्वं ताभिश्चैक्यं संक्षये यान्ति भूयः ।एवं विद्वान्प्रभवं चाप्ययं च हित्वा भूतानां तत्र सायुज्यमेति ॥ ६९ ॥
दिव्यावृतौ मानसौ द्वौ सुपर्णाववाक्शाखः पिप्पलः सप्त गोपाः ।दशाप्यन्ये ये पुरं धारयन्ति त्वया सृष्टास्ते हि तेभ्यः परस्त्वम् ।भूतं भव्यं भविता चाप्यधृष्यं त्वत्संभूता भुवनानीह विश्वा ॥ ७० ॥
भक्तं च मां भजमानं भजस्व मा रीरिषो मामहिताहितेन ।आत्मानं त्वामात्मनोऽनन्यभावो विद्वानेवं गच्छति ब्रह्म शुक्रम् ॥ ७१ ॥
अस्तौषं त्वां तव संमानमिच्छन्विचिन्वन्वै सवृषं देववर्य ।सुदुर्लभान्देहि वरान्ममेष्टानभिष्टुतः प्रतिकार्षीश्च मा माम् ॥ ७२ ॥
तस्मै वरानचिन्त्यात्मा नीलकण्ठः पिनाकधृक् ।अर्हते देवमुख्याय प्रायच्छदृषिसंस्तुतः ॥ ७३ ॥
नीलकण्ठ उवाच ।मत्प्रसादान्मनुष्येषु देवगन्धर्वयोनिषु ।अप्रमेयबलात्मा त्वं नारायण भविष्यसि ॥ ७४ ॥
न च त्वा प्रसहिष्यन्ति देवासुरमहोरगाः ।न पिशाचा न गन्धर्वा न नरा न च राक्षसाः ॥ ७५ ॥
न सुपर्णास्तथा नागा न च विश्वे वियोनिजाः ।न कश्चित्त्वां च देवोऽपि समरेषु विजेष्यति ॥ ७६ ॥
न शस्त्रेण न वज्रेण नाग्निना न च वायुना ।नार्द्रेण न च शुष्केण त्रसेन स्थावरेण वा ॥ ७७ ॥
कश्चित्तव रुजं कर्ता मत्प्रसादात्कथंचन ।अपि चेत्समरं गत्वा भविष्यसि ममाधिकः ॥ ७८ ॥
व्यास उवाच ।एवमेते वरा लब्धाः पुरस्ताद्विद्धि शौरिणा ।स एष देवश्चरति मायया मोहयञ्जगत् ॥ ७९ ॥
तस्यैव तपसा जातं नरं नाम महामुनिम् ।तुल्यमेतेन देवेन तं जानीह्यर्जुनं सदा ॥ ८० ॥
तावेतौ पूर्वदेवानां परमोपचितावृषी ।लोकयात्राविधानार्थं संजायेते युगे युगे ॥ ८१ ॥
तथैव कर्मणः कृत्स्नं महतस्तपसोऽपि च ।तेजोमन्युश्च विद्वंस्त्वं जातो रौद्रो महामते ॥ ८२ ॥
स भवान्देववत्प्राज्ञो ज्ञात्वा भवमयं जगत् ।अवाकर्षस्त्वमात्मानं नियमैस्तत्प्रियेप्सया ॥ ८३ ॥
शुभमौर्वं नवं कृत्वा महापुरुषविग्रहम् ।ईजिवांस्त्वं जपैर्होमैरुपहारैश्च मानद ॥ ८४ ॥
स तथा पूज्यमानस्ते पूर्वदेवोऽप्यतूतुषत् ।पुष्कलांश्च वरान्प्रादात्तव विद्वन्हृदि स्थितान् ॥ ८५ ॥
जन्मकर्मतपोयोगास्तयोस्तव च पुष्कलाः ।ताभ्यां लिङ्गेऽर्चितो देवस्त्वयार्चायां युगे युगे ॥ ८६ ॥
सर्वरूपं भवं ज्ञात्वा लिङ्गे योऽर्चयति प्रभुम् ।आत्मयोगाश्च तस्मिन्वै शास्त्रयोगाश्च शाश्वताः ॥ ८७ ॥
एवं देवा यजन्तो हि सिद्धाश्च परमर्षयः ।प्रार्थयन्ति परं लोके स्थानमेव च शाश्वतम् ॥ ८८ ॥
स एष रुद्रभक्तश्च केशवो रुद्रसंभवः ।कृष्ण एव हि यष्टव्यो यज्ञैश्चैष सनातनः ॥ ८९ ॥
सर्वभूतभवं ज्ञात्वा लिङ्गेऽर्चयति यः प्रभुम् ।तस्मिन्नभ्यधिकां प्रीतिं करोति वृषभध्वजः ॥ ९० ॥
संजय उवाच ।तस्य तद्वचनं श्रुत्वा द्रोणपुत्रो महारथः ।नमश्चकार रुद्राय बहु मेने च केशवम् ॥ ९१ ॥
हृष्टलोमा च वश्यात्मा नमस्कृत्य महर्षये ।वरूथिनीमभिप्रेत्य अवहारमकारयत् ॥ ९२ ॥
ततः प्रत्यवहारोऽभूत्पाण्डवानां विशां पते ।कौरवाणां च दीनानां द्रोणे युधि निपातिते ॥ ९३ ॥
युद्धं कृत्वा दिनान्पञ्च द्रोणो हत्वा वरूथिनीम् ।ब्रह्मलोकं गतो राजन्ब्राह्मणो वेदपारगः ॥ ९४ ॥
« »