Click on words to see what they mean.

संजय उवाच ।ततो दुर्योधनो द्रोणमभिगम्येदमब्रवीत् ।अमर्षवशमापन्नो जनयन्हर्षतेजसी ॥ १ ॥
न मर्षणीयाः संग्रामे विश्रमन्तः श्रमान्विताः ।सपत्ना ग्लानमनसो लब्धलक्ष्या विशेषतः ॥ २ ॥
तत्तु मर्षितमस्माभिर्भवतः प्रियकाम्यया ।त एते परिविश्रान्ताः पाण्डवा बलवत्तराः ॥ ३ ॥
सर्वथा परिहीनाः स्म तेजसा च बलेन च ।भवता पाल्यमानास्ते विवर्धन्ते पुनः पुनः ॥ ४ ॥
दिव्यान्यस्त्राणि सर्वाणि ब्रह्मास्त्रादीनि यान्यपि ।तानि सर्वाणि तिष्ठन्ति भवत्येव विशेषतः ॥ ५ ॥
न पाण्डवेया न वयं नान्ये लोके धनुर्धराः ।युध्यमानस्य ते तुल्याः सत्यमेतद्ब्रवीमि ते ॥ ६ ॥
ससुरासुरगन्धर्वानिमाँल्लोकान्द्विजोत्तम ।सर्वास्त्रविद्भवान्हन्याद्दिव्यैरस्त्रैर्न संशयः ॥ ७ ॥
स भवान्मर्षयत्येनांस्त्वत्तो भीतान्विशेषतः ।शिष्यत्वं वा पुरस्कृत्य मम वा मन्दभाग्यताम् ॥ ८ ॥
एवमुद्धर्षितो द्रोणः कोपितश्चात्मजेन ते ।समन्युरब्रवीद्राजन्दुर्योधनमिदं वचः ॥ ९ ॥
स्थविरः सन्परं शक्त्या घटे दुर्योधनाहवे ।अतः परं मया कार्यं क्षुद्रं विजयगृद्धिना ।अनस्त्रविदयं सर्वो हन्तव्योऽस्त्रविदा जनः ॥ १० ॥
यद्भवान्मन्यते चापि शुभं वा यदि वाशुभम् ।तद्वै कर्तास्मि कौरव्य वचनात्तव नान्यथा ॥ ११ ॥
निहत्य सर्वपाञ्चालान्युद्धे कृत्वा पराक्रमम् ।विमोक्ष्ये कवचं राजन्सत्येनायुधमालभे ॥ १२ ॥
मन्यसे यच्च कौन्तेयमर्जुनं श्रान्तमाहवे ।तस्य वीर्यं महाबाहो शृणु सत्येन कौरव ॥ १३ ॥
तं न देवा न गन्धर्वा न यक्षा न च राक्षसाः ।उत्सहन्ते रणे सोढुं कुपितं सव्यसाचिनम् ॥ १४ ॥
खाण्डवे येन भगवान्प्रत्युद्यातः सुरेश्वरः ।सायकैर्वारितश्चापि वर्षमाणो महात्मना ॥ १५ ॥
यक्षा नागास्तथा दैत्या ये चान्ये बलगर्विताः ।निहताः पुरुषेन्द्रेण तच्चापि विदितं तव ॥ १६ ॥
गन्धर्वा घोषयात्रायां चित्रसेनादयो जिताः ।यूयं तैर्ह्रियमाणाश्च मोक्षिता दृढधन्वना ॥ १७ ॥
निवातकवचाश्चापि देवानां शत्रवस्तथा ।सुरैरवध्याः संग्रामे तेन वीरेण निर्जिताः ॥ १८ ॥
दानवानां सहस्राणि हिरण्यपुरवासिनाम् ।विजिग्ये पुरुषव्याघ्रः स शक्यो मानुषैः कथम् ॥ १९ ॥
प्रत्यक्षं चैव ते सर्वं यथा बलमिदं तव ।क्षपितं पाण्डुपुत्रेण चेष्टतां नो विशां पते ॥ २० ॥
तं तथाभिप्रशंसन्तमर्जुनं कुपितस्तदा ।द्रोणं तव सुतो राजन्पुनरेवेदमब्रवीत् ॥ २१ ॥
अहं दुःशासनः कर्णः शकुनिर्मातुलश्च मे ।हनिष्यामोऽर्जुनं संख्ये द्वैधीकृत्याद्य भारतीम् ॥ २२ ॥
तस्य तद्वचनं श्रुत्वा भारद्वाजो हसन्निव ।अन्ववर्तत राजानं स्वस्ति तेऽस्त्विति चाब्रवीत् ॥ २३ ॥
को हि गाण्डीवधन्वानं ज्वलन्तमिव तेजसा ।अक्षयं क्षपयेत्कश्चित्क्षत्रियः क्षत्रियर्षभम् ॥ २४ ॥
तं न वित्तपतिर्नेन्द्रो न यमो न जलेश्वरः ।नासुरोरगरक्षांसि क्षपयेयुः सहायुधम् ॥ २५ ॥
मूढास्त्वेतानि भाषन्ते यानीमान्यात्थ भारत ।युद्धे ह्यर्जुनमासाद्य स्वस्तिमान्को व्रजेद्गृहान् ॥ २६ ॥
त्वं तु सर्वातिशङ्कित्वान्निष्ठुरः पापनिश्चयः ।श्रेयसस्त्वद्धिते युक्तांस्तत्तद्वक्तुमिहेच्छसि ॥ २७ ॥
गच्छ त्वमपि कौन्तेयमात्मार्थेभ्यो हि माचिरम् ।त्वमप्याशंससे योद्धुं कुलजः क्षत्रियो ह्यसि ॥ २८ ॥
इमान्किं पार्थिवान्सर्वान्घातयिष्यस्यनागसः ।त्वमस्य मूलं वैरस्य तस्मादासादयार्जुनम् ॥ २९ ॥
एष ते मातुलः प्राज्ञः क्षत्रधर्ममनुव्रतः ।दूर्द्यूतदेवी गान्धारिः प्रयात्वर्जुनमाहवे ॥ ३० ॥
एषोऽक्षकुशलो जिह्मो द्यूतकृत्कितवः शठः ।देविता निकृतिप्रज्ञो युधि जेष्यति पाण्डवान् ॥ ३१ ॥
त्वया कथितमत्यन्तं कर्णेन सह हृष्टवत् ।असकृच्छून्यवन्मोहाद्धृतराष्ट्रस्य शृण्वतः ॥ ३२ ॥
अहं च तात कर्णश्च भ्राता दुःशासनश्च मे ।पाण्डुपुत्रान्हनिष्यामः सहिताः समरे त्रयः ॥ ३३ ॥
इति ते कत्थमानस्य श्रुतं संसदि संसदि ।अनुतिष्ठ प्रतिज्ञां तां सत्यवाग्भव तैः सह ॥ ३४ ॥
एष ते पाण्डवः शत्रुरविषह्योऽग्रतः स्थितः ।क्षत्रधर्ममवेक्षस्व श्लाघ्यस्तव वधो जयात् ॥ ३५ ॥
दत्तं भुक्तमधीतं च प्राप्तमैश्वर्यमीप्सितम् ।कृतकृत्योऽनृणश्चासि मा भैर्युध्यस्व पाण्डवम् ॥ ३६ ॥
इत्युक्त्वा समरे द्रोणो न्यवर्तत यतः परे ।द्वैधीकृत्य ततः सेनां युद्धं समभवत्तदा ॥ ३७ ॥
« »