Click on words to see what they mean.

संजय उवाच ।घटोत्कचे तु निहते सूतपुत्रेण तां निशाम् ।दुःखामर्षवशं प्राप्तो धर्मपुत्रो युधिष्ठिरः ॥ १ ॥
दृष्ट्व भीमेन महतीं वार्यमाणां चमूं तव ।धृष्टद्युम्नमुवाचेदं कुम्भयोनिं निवारय ॥ २ ॥
त्वं हि द्रोणविनाशाय समुत्पन्नो हुताशनात् ।सशरः कवची खड्गी धन्वी च परतापनः ।अभिद्रव रणे हृष्टो न च ते भीः कथंचन ॥ ३ ॥
जनमेजयः शिखण्डी च दौर्मुखिश्च यशोधनः ।अभिद्रवन्तु संहृष्टाः कुम्भयोनिं समन्ततः ॥ ४ ॥
नकुलः सहदेवश्च द्रौपदेयाः प्रभद्रकाः ।द्रुपदश्च विराटश्च पुत्रभ्रातृसमन्वितौ ॥ ५ ॥
सात्यकिः केकयाश्चैव पाण्डवश्च धनंजयः ।अभिद्रवन्तु वेगेन भारद्वाजवधेप्सया ॥ ६ ॥
तथैव रथिनः सर्वे हस्त्यश्वं यच्च किंचन ।पादाताश्च रणे द्रोणं प्रापयन्तु महारथम् ॥ ७ ॥
तथाज्ञप्तास्तु ते सर्वे पाण्डवेन महात्मना ।अभ्यद्रवन्त वेगेन कुम्भयोनिं युयुत्सया ॥ ८ ॥
आगच्छतस्तान्सहसा सर्वोद्योगेन पाण्डवान् ।प्रतिजग्राह समरे द्रोणः शस्त्रभृतां वरः ॥ ९ ॥
ततो दुर्योधनो राजा सर्वोद्योगेन पाण्डवान् ।अभ्यद्रवत्सुसंक्रुद्ध इच्छन्द्रोणस्य जीवितम् ॥ १० ॥
ततः प्रववृते युद्धं श्रान्तवाहनसैनिकम् ।पाण्डवानां कुरूणां च गर्जतामितरेतरम् ॥ ११ ॥
निद्रान्धास्ते महाराज परिश्रान्ताश्च संयुगे ।नाभ्यपद्यन्त समरे कांचिच्चेष्टां महारथाः ॥ १२ ॥
त्रियामा रजनी चैषा घोररूपा भयानका ।सहस्रयामप्रतिमा बभूव प्राणहारिणी ।वध्यतां च तथा तेषां क्षतानां च विशेषतः ॥ १३ ॥
अहो रात्रिः समाजज्ञे निद्रान्धानां विशेषतः ।सर्वे ह्यासन्निरुत्साहाः क्षत्रिया दीनचेतसः ।तव चैव परेषां च गतास्त्रा विगतेषवः ॥ १४ ॥
ते तथा पारयन्तश्च ह्रीमन्तश्च विशेषतः ।स्वधर्ममनुपश्यन्तो न जहुः स्वामनीकिनीम् ॥ १५ ॥
शस्त्राण्यन्ये समुत्सृज्य निद्रान्धाः शेरते जनाः ।गजेष्वन्ये रथेष्वन्ये हयेष्वन्ये च भारत ॥ १६ ॥
निद्रान्धा नो बुबुधिरे कांचिच्चेष्टां नराधिपाः ।तेऽन्योन्यं समरे योधाः प्रेषयन्त यमक्षयम् ॥ १७ ॥
स्वप्नायमानास्त्वपरे परानिति विचेतसः ।आत्मानं समरे जघ्नुः स्वानेव च परानपि ॥ १८ ॥
नानावाचो विमुञ्चन्तो निद्रान्धास्ते महारणे ।योद्धव्यमिति तिष्ठन्तो निद्रासंसक्तलोचनाः ॥ १९ ॥
संमर्द्यान्ये रणे केचिन्निद्रान्धाश्च परस्परम् ।जघ्नुः शूरा रणे राजंस्तस्मिंस्तमसि दारुणे ॥ २० ॥
हन्यमानं तथात्मानं परेभ्यो बहवो जनाः ।नाभ्यजानन्त समरे निद्रया मोहिता भृशम् ॥ २१ ॥
तेषामेतादृशीं चेष्टां विज्ञाय पुरुषर्षभः ।उवाच वाक्यं बीभत्सुरुच्चैः संनादयन्दिशः ॥ २२ ॥
श्रान्ता भवन्तो निद्रान्धाः सर्व एव सवाहनाः ।तमसा चावृते सैन्ये रजसा बहुलेन च ॥ २३ ॥
ते यूयं यदि मन्यध्वमुपारमत सैनिकाः ।निमीलयत चात्रैव रणभूमौ मुहूर्तकम् ॥ २४ ॥
ततो विनिद्रा विश्रान्ताश्चन्द्रमस्युदिते पुनः ।संसाधयिष्यथान्योन्यं स्वर्गाय कुरुपाण्डवाः ॥ २५ ॥
तद्वचः सर्वधर्मज्ञा धार्मिकस्य निशम्य ते ।अरोचयन्त सैन्यानि तथा चान्योन्यमब्रुवन् ॥ २६ ॥
चुक्रुशुः कर्ण कर्णेति राजन्दुर्योधनेति च ।उपारमत पाण्डूनां विरता हि वरूथिनी ॥ २७ ॥
तथा विक्रोशमानस्य फल्गुनस्य ततस्ततः ।उपारमत पाण्डूनां सेना तव च भारत ॥ २८ ॥
तामस्य वाचं देवाश्च ऋषयश्च महात्मनः ।सर्वसैन्यानि चाक्षुद्राः प्रहृष्टाः प्रत्यपूजयन् ॥ २९ ॥
तत्संपूज्य वचोऽक्रूरं सर्वसैन्यानि भारत ।मुहूर्तमस्वपन्राजञ्श्रान्तानि भरतर्षभ ॥ ३० ॥
सा तु संप्राप्य विश्रामं ध्वजिनी तव भारत ।सुखमाप्तवती वीरमर्जुनं प्रत्यपूजयत् ॥ ३१ ॥
त्वयि वेदास्तथास्त्राणि त्वयि बुद्धिपराक्रमौ ।धर्मस्त्वयि महाबाहो दया भूतेषु चानघ ॥ ३२ ॥
यच्चाश्वस्तास्तवेच्छामः शर्म पार्थ तदस्तु ते ।मनसश्च प्रियानर्थान्वीर क्षिप्रमवाप्नुहि ॥ ३३ ॥
इति ते तं नरव्याघ्रं प्रशंसन्तो महारथाः ।निद्रया समवाक्षिप्तास्तूष्णीमासन्विशां पते ॥ ३४ ॥
अश्वपृष्ठेषु चाप्यन्ये रथनीडेषु चापरे ।गजस्कन्धगताश्चान्ये शेरते चापरे क्षितौ ॥ ३५ ॥
सायुधाः सगदाश्चैव सखड्गाः सपरश्वधाः ।सप्रासकवचाश्चान्ये नराः सुप्ताः पृथक्पृथक् ॥ ३६ ॥
गजास्ते पन्नगाभोगैर्हस्तैर्भूरेणुरूषितैः ।निद्रान्धा वसुधां चक्रुर्घ्राणनिःश्वासशीतलाम् ॥ ३७ ॥
गजाः शुशुभिरे तत्र निःश्वसन्तो महीतले ।विशीर्णा गिरयो यद्वन्निःश्वसद्भिर्महोरगैः ॥ ३८ ॥
समां च विषमां चक्रुः खुराग्रैर्विक्षतां महीम् ।हयाः काञ्चनयोक्त्राश्च केसरालम्बिभिर्युगैः ।सुषुपुस्तत्र राजेन्द्र युक्ता वाहेषु सर्वशः ॥ ३९ ॥
तत्तथा निद्रया भग्नमवाचमस्वपद्बलम् ।कुशलैरिव विन्यस्तं पटे चित्रमिवाद्भुतम् ॥ ४० ॥
ते क्षत्रियाः कुण्डलिनो युवानः परस्परं सायकविक्षताङ्गाः ।कुम्भेषु लीनाः सुषुपुर्गजानां कुचेषु लग्ना इव कामिनीनाम् ॥ ४१ ॥
ततः कुमुदनाथेन कामिनीगण्डपाण्डुना ।नेत्रानन्देन चन्द्रेण माहेन्द्री दिगलंकृता ॥ ४२ ॥
ततो मुहूर्ताद्भगवान्पुरस्ताच्छशलक्षणः ।अरुणं दर्शयामास ग्रसञ्ज्योतिःप्रभं प्रभुः ॥ ४३ ॥
अरुणस्य तु तस्यानु जातरूपसमप्रभम् ।रश्मिजालं महच्चन्द्रो मन्दं मन्दमवासृजत् ॥ ४४ ॥
उत्सारयन्तः प्रभया तमस्ते चन्द्ररश्मयः ।पर्यगच्छञ्शनैः सर्वा दिशः खं च क्षितिं तथा ॥ ४५ ॥
ततो मुहूर्ताद्भुवनं ज्योतिर्भूतमिवाभवत् ।अप्रख्यमप्रकाशं च जगामाशु तमस्तथा ॥ ४६ ॥
प्रतिप्रकाशिते लोके दिवाभूते निशाकरे ।विचेरुर्न विचेरुश्च राजन्नक्तंचरास्ततः ॥ ४७ ॥
बोध्यमानं तु तत्सैन्यं राजंश्चन्द्रस्य रश्मिभिः ।बुबुधे शतपत्राणां वनं महदिवाम्भसि ॥ ४८ ॥
यथा चन्द्रोदयोद्धूतः क्षुभितः सागरो भवेत् ।तथा चन्द्रोदयोद्धूतः स बभूव बलार्णवः ॥ ४९ ॥
ततः प्रववृते युद्धं पुनरेव विशां पते ।लोके लोकविनाशाय परं लोकमभीप्सताम् ॥ ५० ॥
« »