Click on words to see what they mean.

संजय उवाच ।ततो दुर्योधनो राजा द्रोणेनैवं प्रचोदितः ।अमर्षवशमापन्नो युद्धायैव मनो दधे ॥ १ ॥
अब्रवीच्च तदा कर्णं पुत्रो दुर्योधनस्तव ।पश्य कृष्णसहायेन पाण्डवेन किरीटिना ।आचार्यविहितं व्यूहं भिन्नं देवैः सुदुर्भिदम् ॥ २ ॥
तव व्यायच्छमानस्य द्रोणस्य च महात्मनः ।मिषतां योधमुख्यानां सैन्धवो विनिपातितः ॥ ३ ॥
पश्य राधेय राजानः पृथिव्यां प्रवरा युधि ।पार्थेनैकेन निहताः सिंहेनेवेतरा मृगाः ॥ ४ ॥
मम व्यायच्छमानस्य समरे शत्रुसूदन ।अल्पावशेषं सैन्यं मे कृतं शक्रात्मजेन ह ॥ ५ ॥
कथं ह्यनिच्छमानस्य द्रोणस्य युधि फल्गुनः ।भिन्द्यात्सुदुर्भिदं व्यूहं यतमानोऽपि संयुगे ॥ ६ ॥
प्रियो हि फल्गुनो नित्यमाचार्यस्य महात्मनः ।ततोऽस्य दत्तवान्द्वारं नयुद्धेनारिमर्दन ॥ ७ ॥
अभयं सैन्धवस्याजौ दत्त्वा द्रोणः परंतपः ।प्रादात्किरीटिने द्वारं पश्य निर्गुणतां मम ॥ ८ ॥
यद्यदास्यमनुज्ञां वै पूर्वमेव गृहान्प्रति ।सिन्धुराजस्य समरे नाभविष्यज्जनक्षयः ॥ ९ ॥
जयद्रथो जीवितार्थी गच्छमानो गृहान्प्रति ।मयानार्येण संरुद्धो द्रोणात्प्राप्याभयं रणे ॥ १० ॥
अद्य मे भ्रातरः क्षीणाश्चित्रसेनादयो युधि ।भीमसेनं समासाद्य पश्यतां नो दुरात्मनाम् ॥ ११ ॥
कर्ण उवाच ।आचार्यं मा विगर्हस्व शक्त्या युध्यत्यसौ द्विजः ।अजय्यान्पाण्डवान्मन्ये द्रोणेनास्त्रविदा मृधे ॥ १२ ॥
तथा ह्येनमतिक्रम्य प्रविष्टः श्वेतवाहनः ।दैवदृष्टोऽन्यथाभावो न मन्ये विद्यते क्वचित् ॥ १३ ॥
ततो नो युध्यमानानां परं शक्त्या सुयोधन ।सैन्धवो निहतो राजन्दैवमत्र परं स्मृतम् ॥ १४ ॥
परं यत्नं कुर्वतां च त्वया सार्धं रणाजिरे ।हत्वास्माकं पौरुषं हि दैवं पश्चात्करोति नः ।सततं चेष्टमानानां निकृत्या विक्रमेण च ॥ १५ ॥
दैवोपसृष्टः पुरुषो यत्कर्म कुरुते क्वचित् ।कृतं कृतं स्म तत्तस्य दैवेन विनिहन्यते ॥ १६ ॥
यत्कर्तव्यं मनुष्येण व्यवसायवता सता ।तत्कार्यमविशङ्केन सिद्धिर्दैवे प्रतिष्ठिता ॥ १७ ॥
निकृत्या निकृताः पार्था विषयोगैश्च भारत ।दग्धा जतुगृहे चापि द्यूतेन च पराजिताः ॥ १८ ॥
राजनीतिं व्यपाश्रित्य प्रहिताश्चैव काननम् ।यत्नेन च कृतं यत्ते दैवेन विनिपातितम् ॥ १९ ॥
युध्यस्व यत्नमास्थाय मृत्युं कृत्वा निवर्तनम् ।यततस्तव तेषां च दैवं मार्गेण यास्यति ॥ २० ॥
न तेषां मतिपूर्वं हि सुकृतं दृश्यते क्वचित् ।दुष्कृतं तव वा वीर बुद्ध्या हीनं कुरूद्वह ॥ २१ ॥
दैवं प्रमाणं सर्वस्य सुकृतस्येतरस्य वा ।अनन्यकर्म दैवं हि जागर्ति स्वपतामपि ॥ २२ ॥
बहूनि तव सैन्यानि योधाश्च बहवस्तथा ।न तथा पाण्डुपुत्राणामेवं युद्धमवर्तत ॥ २३ ॥
तैरल्पैर्बहवो यूयं क्षयं नीताः प्रहारिणः ।शङ्के दैवस्य तत्कर्म पौरुषं येन नाशितम् ॥ २४ ॥
संजय उवाच ।एवं संभाषमाणानां बहु तत्तज्जनाधिप ।पाण्डवानामनीकानि समदृश्यन्त संयुगे ॥ २५ ॥
ततः प्रववृते युद्धं व्यतिषक्तरथद्विपम् ।तावकानां परैः सार्धं राजन्दुर्मन्त्रिते तव ॥ २६ ॥
« »