Click on words to see what they mean.

धृतराष्ट्र उवाच ।अजितो द्रोणराधेयविकर्णकृतवर्मभिः ।तीर्णः सैन्यार्णवं वीरः प्रतिश्रुत्य युधिष्ठिरे ॥ १ ॥
स कथं कौरवेयेण समरेष्वनिवारितः ।निगृह्य भूरिश्रवसा बलाद्भुवि निपातितः ॥ २ ॥
संजय उवाच ।शृणु राजन्निहोत्पत्तिं शैनेयस्य यथा पुरा ।यथा च भूरिश्रवसो यत्र ते संशयो नृप ॥ ३ ॥
अत्रेः पुत्रोऽभवत्सोमः सोमस्य तु बुधः स्मृतः ।बुधस्यासीन्महेन्द्राभः पुत्र एकः पुरूरवाः ॥ ४ ॥
पुरूरवस आयुस्तु आयुषो नहुषः स्मृतः ।नहुषस्य ययातिस्तु राजर्षिर्देवसंमितः ॥ ५ ॥
ययातेर्देवयान्यां तु यदुर्ज्येष्ठोऽभवत्सुतः ।यदोरभूदन्ववाये देवमीढ इति श्रुतः ॥ ६ ॥
यादवस्तस्य च सुतः शूरस्त्रैलोक्यसंमतः ।शूरस्य शौरिर्नृवरो वसुदेवो महायशाः ॥ ७ ॥
धनुष्यनवरः शूरः कार्तवीर्यसमो युधि ।तद्वीर्यश्चापि तत्रैव कुले शिनिरभून्नृपः ॥ ८ ॥
एतस्मिन्नेव काले तु देवकस्य महात्मनः ।दुहितुः स्वयंवरे राजन्सर्वक्षत्रसमागमे ॥ ९ ॥
तत्र वै देवकीं देवीं वसुदेवार्थमाप्तवान् ।निर्जित्य पार्थिवान्सर्वान्रथमारोपयच्छिनिः ॥ १० ॥
तां दृष्ट्वा देवकीं शौरे रथस्थां पुरुषर्षभः ।नामृष्यत महातेजाः सोमदत्तः शिनेर्नृप ॥ ११ ॥
तयोर्युद्धमभूद्राजन्दिनार्धं चित्रमद्भुतम् ।बाहुयुद्धं सुबलिनोः शक्रप्रह्रादयोरिव ॥ १२ ॥
शिनिना सोमदत्तस्तु प्रसह्य भुवि पातितः ।असिमुद्यम्य केशेषु प्रगृह्य च पदा हतः ॥ १३ ॥
मध्ये राजसहस्राणां प्रेक्षकाणां समन्ततः ।कृपया च पुनस्तेन जीवेति स विसर्जितः ॥ १४ ॥
तदवस्थः कृतस्तेन सोमदत्तोऽथ मारिष ।प्रसादयन्महादेवममर्षवशमास्थितः ॥ १५ ॥
तस्य तुष्टो महादेवो वराणां वरदः प्रभुः ।वरेण छन्दयामास स तु वव्रे वरं नृपः ॥ १६ ॥
पुत्रमिच्छामि भगवन्यो निहन्याच्छिनेः सुतम् ।मध्ये राजसहस्राणां पदा हन्याच्च संयुगे ॥ १७ ॥
तस्य तद्वचनं श्रुत्वा सोमदत्तस्य पार्थिव ।एवमस्त्विति तत्रोक्त्वा स देवोऽन्तरधीयत ॥ १८ ॥
स तेन वरदानेन लब्धवान्भूरिदक्षिणम् ।न्यपातयच्च समरे सौमदत्तिः शिनेः सुतम् ॥ १९ ॥
एतत्ते कथितं राजन्यन्मां त्वं परिपृच्छसि ।न हि शक्या रणे जेतुं सात्वता मनुजर्षभ ॥ २० ॥
लब्धलक्ष्याश्च संग्रामे बहवश्चित्रयोधिनः ।देवदानवगन्धर्वान्विजेतारो ह्यविस्मिताः ।स्ववीर्यविजये युक्ता नैते परपरिग्रहाः ॥ २१ ॥
न तुल्यं वृष्णिभिरिह दृश्यते किंचन प्रभो ।भूतं भव्यं भविष्यच्च बलेन भरतर्षभ ॥ २२ ॥
न ज्ञातिमवमन्यन्ते वृद्धानां शासने रताः ।न देवासुरगन्धर्वा न यक्षोरगराक्षसाः ।जेतारो वृष्णिवीराणां न पुनर्मानुषा रणे ॥ २३ ॥
ब्रह्मद्रव्ये गुरुद्रव्ये ज्ञातिद्रव्येऽप्यहिंसकाः ।एतेषां रक्षितारश्च ये स्युः कस्यांचिदापदि ॥ २४ ॥
अर्थवन्तो न चोत्सिक्ता ब्रह्मण्याः सत्यवादिनः ।समर्थान्नावमन्यन्ते दीनानभ्युद्धरन्ति च ॥ २५ ॥
नित्यं देवपरा दान्ता दातारश्चाविकत्थनाः ।तेन वृष्णिप्रवीराणां चक्रं न प्रतिहन्यते ॥ २६ ॥
अपि मेरुं वहेत्कश्चित्तरेद्वा मकरालयम् ।न तु वृष्णिप्रवीराणां समेत्यान्तं व्रजेन्नृप ॥ २७ ॥
एतत्ते सर्वमाख्यातं यत्र ते संशयो विभो ।कुरुराज नरश्रेष्ठ तव ह्यपनयो महान् ॥ २८ ॥
« »