Click on words to see what they mean.

संजय उवाच ।स बाहुरपतद्भूमौ सखड्गः सशुभाङ्गदः ।आदधज्जीवलोकस्य दुःखमुत्तममुत्तमः ॥ १ ॥
प्रहरिष्यन्हृतो बाहुरदृश्येन किरीटिना ।वेगेनाभ्यपतद्भूमौ पञ्चास्य इव पन्नगः ॥ २ ॥
स मोघं कृतमात्मानं दृष्ट्वा पार्थेन कौरवः ।उत्सृज्य सात्यकिं क्रोधाद्गर्हयामास पाण्डवम् ॥ ३ ॥
नृशंसं बत कौन्तेय कर्मेदं कृतवानसि ।अपश्यतो विषक्तस्य यन्मे बाहुमचिच्छिदः ॥ ४ ॥
किं नु वक्ष्यसि राजानं धर्मपुत्रं युधिष्ठिरम् ।किं कुर्वाणो मया संख्ये हतो भूरिश्रवा इति ॥ ५ ॥
इदमिन्द्रेण ते साक्षादुपदिष्टं महात्मना ।अस्त्रं रुद्रेण वा पार्थ द्रोणेनाथ कृपेण वा ॥ ६ ॥
ननु नाम स्वधर्मज्ञस्त्वं लोकेऽभ्यधिकः परैः ।अयुध्यमानस्य कथं रणे प्रहृतवानसि ॥ ७ ॥
न प्रमत्ताय भीताय विरथाय प्रयाचते ।व्यसने वर्तमानाय प्रहरन्ति मनस्विनः ॥ ८ ॥
इदं तु नीचाचरितमसत्पुरुषसेवितम् ।कथमाचरितं पार्थ त्वया कर्म सुदुष्करम् ॥ ९ ॥
आर्येण सुकरं ह्याहुरार्यकर्म धनंजय ।अनार्यकर्म त्वार्येण सुदुष्करतरं भुवि ॥ १० ॥
येषु येषु नरः पार्थ यत्र यत्र च वर्तते ।आशु तच्छीलतामेति तदिदं त्वयि दृश्यते ॥ ११ ॥
कथं हि राजवंश्यस्त्वं कौरवेयो विशेषतः ।क्षत्रधर्मादपक्रान्तः सुवृत्तश्चरितव्रतः ॥ १२ ॥
इदं तु यदतिक्षुद्रं वार्ष्णेयार्थे कृतं त्वया ।वासुदेवमतं नूनं नैतत्त्वय्युपपद्यते ॥ १३ ॥
को हि नाम प्रमत्ताय परेण सह युध्यते ।ईदृशं व्यसनं दद्याद्यो न कृष्णसखो भवेत् ॥ १४ ॥
व्रात्याः संश्लिष्टकर्माणः प्रकृत्यैव विगर्हिताः ।वृष्ण्यन्धकाः कथं पार्थ प्रमाणं भवता कृताः ॥ १५ ॥
एवमुक्त्वा महाबाहुर्यूपकेतुर्महायशाः ।युयुधानं परित्यज्य रणे प्रायमुपाविशत् ॥ १६ ॥
शरानास्तीर्य सव्येन पाणिना पुण्यलक्षणः ।यियासुर्ब्रह्मलोकाय प्राणान्प्राणेष्वथाजुहोत् ॥ १७ ॥
सूर्ये चक्षुः समाधाय प्रसन्नं सलिले मनः ।ध्यायन्महोपनिषदं योगयुक्तोऽभवन्मुनिः ॥ १८ ॥
ततः स सर्वसेनायां जनः कृष्णधनंजयौ ।गर्हयामास तं चापि शशंस पुरुषर्षभम् ॥ १९ ॥
निन्द्यमानौ तथा कृष्णौ नोचतुः किंचिदप्रियम् ।प्रशस्यमानश्च तथा नाहृष्यद्यूपकेतनः ॥ २० ॥
तांस्तथा वादिनो राजन्पुत्रांस्तव धनंजयः ।अमृष्यमाणो मनसा तेषां तस्य च भाषितम् ॥ २१ ॥
असंक्रुद्धमना वाचा स्मारयन्निव भारत ।उवाच पाण्डुतनयः साक्षेपमिव फल्गुनः ॥ २२ ॥
मम सर्वेऽपि राजानो जानन्त्येतन्महाव्रतम् ।न शक्यो मामको हन्तुं यो मे स्याद्बाणगोचरे ॥ २३ ॥
यूपकेतो समीक्ष्य त्वं न मां गर्हितुमर्हसि ।न हि धर्ममविज्ञाय युक्तं गर्हयितुं परम् ॥ २४ ॥
आत्तशस्त्रस्य हि रणे वृष्णिवीरं जिघांसतः ।यदहं बाहुमच्छैत्सं न स धर्मो विगर्हितः ॥ २५ ॥
न्यस्तशस्त्रस्य बालस्य विरथस्य विवर्मणः ।अभिमन्योर्वधं तात धार्मिकः को न पूजयेत् ॥ २६ ॥
एवमुक्तस्तु पार्थेन शिरसा भूमिमस्पृशत् ।पाणिना चैव सव्येन प्राहिणोदस्य दक्षिणम् ॥ २७ ॥
एतत्पार्थस्य तु वचस्ततः श्रुत्वा महाद्युतिः ।यूपकेतुर्महाराज तूष्णीमासीदवाङ्मुखः ॥ २८ ॥
अर्जुन उवाच ।या प्रीतिर्धर्मराजे मे भीमे च वदतां वरे ।नकुले सहदेवे च सा मे त्वयि शलाग्रज ॥ २९ ॥
मया तु समनुज्ञातः कृष्णेन च महात्मना ।गच्छ पुण्यकृताँल्लोकाञ्शिबिरौशीनरो यथा ॥ ३० ॥
संजय उवाच ।तत उत्थाय शैनेयो विमुक्तः सौमदत्तिना ।खड्गमादाय चिच्छित्सुः शिरस्तस्य महात्मनः ॥ ३१ ॥
निहतं पाण्डुपुत्रेण प्रमत्तं भूरिदक्षिणम् ।इयेष सात्यकिर्हन्तुं शलाग्रजमकल्मषम् ॥ ३२ ॥
निकृत्तभुजमासीनं छिन्नहस्तमिव द्विपम् ।क्रोशतां सर्वसैन्यानां निन्द्यमानः सुदुर्मनाः ॥ ३३ ॥
वार्यमाणः स कृष्णेन पार्थेन च महात्मना ।भीमेन चक्ररक्षाभ्यामश्वत्थाम्ना कृपेण च ॥ ३४ ॥
कर्णेन वृषसेनेन सैन्धवेन तथैव च ।विक्रोशतां च सैन्यानामवधीत्तं यतव्रतम् ॥ ३५ ॥
प्रायोपविष्टाय रणे पार्थेन छिन्नबाहवे ।सात्यकिः कौरवेन्द्राय खड्गेनापाहरच्छिरः ॥ ३६ ॥
नाभ्यनन्दन्त तत्सैन्याः सात्यकिं तेन कर्मणा ।अर्जुनेन हतं पूर्वं यज्जघान कुरूद्वहम् ॥ ३७ ॥
सहस्राक्षसमं तत्र सिद्धचारणमानवाः ।भूरिश्रवसमालोक्य युद्धे प्रायगतं हतम् ॥ ३८ ॥
अपूजयन्त तं देवा विस्मितास्तस्य कर्मभिः ।पक्षवादांश्च बहुशः प्रावदंस्तस्य सैनिकाः ॥ ३९ ॥
न वार्ष्णेयस्यापराधो भवितव्यं हि तत्तथा ।तस्मान्मन्युर्न वः कार्यः क्रोधो दुःखकरो नृणाम् ॥ ४० ॥
हन्तव्यश्चैष वीरेण नात्र कार्या विचारणा ।विहितो ह्यस्य धात्रैव मृत्युः सात्यकिराहवे ॥ ४१ ॥
सात्यकिरुवाच ।न हन्तव्यो न हन्तव्य इति यन्मां प्रभाषथ ।धर्मवादैरधर्मिष्ठा धर्मकञ्चुकमास्थिताः ॥ ४२ ॥
यदा बालः सुभद्रायाः सुतः शस्त्रविनाकृतः ।युष्माभिर्निहतो युद्धे तदा धर्मः क्व वो गतः ॥ ४३ ॥
मया त्वेतत्प्रतिज्ञातं क्षेपे कस्मिंश्चिदेव हि ।यो मां निष्पिष्य संग्रामे जीवन्हन्यात्पदा रुषा ।स मे वध्यो भवेच्छत्रुर्यद्यपि स्यान्मुनिव्रतः ॥ ४४ ॥
चेष्टमानं प्रतीघाते सभुजं मां सचक्षुषः ।मन्यध्वं मृतमित्येवमेतद्वो बुद्धिलाघवम् ।युक्तो ह्यस्य प्रतीघातः कृतो मे कुरुपुंगवाः ॥ ४५ ॥
यत्तु पार्थेन मत्स्नेहात्स्वां प्रतिज्ञां च रक्षता ।सखड्गोऽस्य हृतो बाहुरेतेनैवास्मि वञ्चितः ॥ ४६ ॥
भवितव्यं च यद्भावि दैवं चेष्टयतीव च ।सोऽयं हतो विमर्देऽस्मिन्किमत्राधर्मचेष्टितम् ॥ ४७ ॥
अपि चायं पुरा गीतः श्लोको वाल्मीकिना भुवि ।पीडाकरममित्राणां यत्स्यात्कर्तव्यमेव तत् ॥ ४८ ॥
संजय उवाच ।एवमुक्ते महाराज सर्वे कौरवपाण्डवाः ।न स्म किंचिदभाषन्त मनसा समपूजयन् ॥ ४९ ॥
मन्त्रैर्हि पूतस्य महाध्वरेषु यशस्विनो भूरिसहस्रदस्य ।मुनेरिवारण्यगतस्य तस्य न तत्र कश्चिद्वधमभ्यनन्दत् ॥ ५० ॥
सुनीलकेशं वरदस्य तस्य शूरस्य पारावतलोहिताक्षम् ।अश्वस्य मेध्यस्य शिरो निकृत्तं न्यस्तं हविर्धानमिवोत्तरेण ॥ ५१ ॥
स तेजसा शस्त्रहतेन पूतो महाहवे देहवरं विसृज्य ।आक्रामदूर्ध्वं वरदो वरार्हो व्यावृत्य धर्मेण परेण रोदसी ॥ ५२ ॥
« »