Click on words to see what they mean.

धृतराष्ट्र उवाच ।अत्यद्भुतमहं मन्ये भीमसेनस्य विक्रमम् ।यत्कर्णं योधयामास समरे लघुविक्रमम् ॥ १ ॥
त्रिदशानपि चोद्युक्तान्सर्वशस्त्रधरान्युधि ।वारयेद्यो रणे कर्णः सयक्षासुरमानवान् ॥ २ ॥
स कथं पाण्डवं युद्धे भ्राजमानमिव श्रिया ।नातरत्संयुगे तात तन्ममाचक्ष्व संजय ॥ ३ ॥
कथं च युद्धं भूयोऽभूत्तयोः प्राणदुरोदरे ।अत्र मन्ये समायत्तो जयो वाजय एव वा ॥ ४ ॥
कर्णं प्राप्य रणे सूत मम पुत्रः सुयोधनः ।जेतुमुत्सहते पार्थान्सगोविन्दान्ससात्वतान् ॥ ५ ॥
श्रुत्वा तु निर्जितं कर्णमसकृद्भीमकर्मणा ।भीमसेनेन समरे मोह आविशतीव माम् ॥ ६ ॥
विनष्टान्कौरवान्मन्ये मम पुत्रस्य दुर्नयैः ।न हि कर्णो महेष्वासान्पार्थाञ्जेष्यति संजय ॥ ७ ॥
कृतवान्यानि युद्धानि कर्णः पाण्डुसुतैः सह ।सर्वत्र पाण्डवाः कर्णमजयन्त रणाजिरे ॥ ८ ॥
अजय्याः पाण्डवास्तात देवैरपि सवासवैः ।न च तद्बुध्यते मन्दः पुत्रो दुर्योधनो मम ॥ ९ ॥
धनं धनेश्वरस्येव हृत्वा पार्थस्य मे सुतः ।मधुप्रेप्सुरिवाबुद्धिः प्रपातं नावबुध्यते ॥ १० ॥
निकृत्या निकृतिप्रज्ञो राज्यं हृत्वा महात्मनाम् ।जितानित्येव मन्वानः पाण्डवानवमन्यते ॥ ११ ॥
पुत्रस्नेहाभिभूतेन मया चाप्यकृतात्मना ।धर्मे स्थिता महात्मानो निकृताः पाण्डुनन्दनाः ॥ १२ ॥
शमकामः सदा पार्थो दीर्घप्रेक्षी युधिष्ठिरः ।अशक्त इति मन्वानैः पुत्रैर्मम निराकृतः ॥ १३ ॥
तानि दुःखान्यनेकानि विप्रकारांश्च सर्वशः ।हृदि कृत्वा महाबाहुर्भीमोऽयुध्यत सूतजम् ॥ १४ ॥
तस्मान्मे संजय ब्रूहि कर्णभीमौ यथा रणे ।अयुध्येतां युधि श्रेष्ठौ परस्परवधैषिणौ ॥ १५ ॥
संजय उवाच ।शृणु राजन्यथा वृत्तः संग्रामः कर्णभीमयोः ।परस्परवधप्रेप्स्वोर्वने कुञ्जरयोरिव ॥ १६ ॥
राजन्वैकर्तनो भीमं क्रुद्धः क्रुद्धमरिंदमम् ।पराक्रान्तं पराक्रम्य विव्याध त्रिंशता शरैः ॥ १७ ॥
महावेगैः प्रसन्नाग्रैः शातकुम्भपरिष्कृतैः ।आहनद्भरतश्रेष्ठ भीमं वैकर्तनः शरैः ॥ १८ ॥
तस्यास्यतो धनुर्भीमश्चकर्त निशितैस्त्रिभिः ।रथनीडाच्च यन्तारं भल्लेनापातयत्क्षितौ ॥ १९ ॥
स काङ्क्षन्भीमसेनस्य वधं वैकर्तनो वृषः ।शक्तिं कनकवैडूर्यचित्रदण्डां परामृशत् ॥ २० ॥
प्रगृह्य च महाशक्तिं कालशक्तिमिवापराम् ।समुत्क्षिप्य च राधेयः संधाय च महाबलः ।चिक्षेप भीमसेनाय जीवितान्तकरीमिव ॥ २१ ॥
शक्तिं विसृज्य राधेयः पुरंदर इवाशनिम् ।ननाद सुमहानादं बलवान्सूतनन्दनः ।तं च नादं ततः श्रुत्वा पुत्रास्ते हृषिताभवन् ॥ २२ ॥
तां कर्णभुजनिर्मुक्तामर्कवैश्वानरप्रभाम् ।शक्तिं वियति चिच्छेद भीमः सप्तभिराशुगैः ॥ २३ ॥
छित्त्वा शक्तिं ततो भीमो निर्मुक्तोरगसंनिभाम् ।मार्गमाण इव प्राणान्सूतपुत्रस्य मारिष ॥ २४ ॥
प्राहिणोन्नव संरब्धः शरान्बर्हिणवाससः ।स्वर्णपुङ्खाञ्शिलाधौतान्यमदण्डोपमान्मृधे ॥ २५ ॥
कर्णोऽप्यन्यद्धनुर्गृह्य हेमपृष्ठं दुरासदम् ।विकृष्य च महातेजा व्यसृजत्सायकान्नव ॥ २६ ॥
तान्पाण्डुपुत्रश्चिच्छेद नवभिर्नतपर्वभिः ।वसुषेणेन निर्मुक्तान्नव राजन्महाशरान् ।छित्त्वा भीमो महाराज नादं सिंह इवानदत् ॥ २७ ॥
तौ वृषाविव नर्दन्तौ बलिनौ वाशितान्तरे ।शार्दूलाविव चान्योन्यमत्यर्थं च ह्यगर्जताम् ॥ २८ ॥
अन्योन्यं प्रजिहीर्षन्तावन्योन्यस्यान्तरैषिणौ ।अन्योन्यमभिवीक्षन्तौ गोष्ठेष्विव महर्षभौ ॥ २९ ॥
महागजाविवासाद्य विषाणाग्रैः परस्परम् ।शरैः पूर्णायतोत्सृष्टैरन्योन्यमभिजघ्नतुः ॥ ३० ॥
निर्दहन्तौ महाराज शरवृष्ट्या परस्परम् ।अन्योन्यमभिवीक्षन्तौ कोपाद्विवृतलोचनौ ॥ ३१ ॥
प्रहसन्तौ तथान्योन्यं भर्त्सयन्तौ मुहुर्मुहुः ।शङ्खशब्दं च कुर्वाणौ युयुधाते परस्परम् ॥ ३२ ॥
तस्य भीमः पुनश्चापं मुष्टौ चिच्छेद मारिष ।शङ्खवर्णांश्च तानश्वान्बाणैर्निन्ये यमक्षयम् ॥ ३३ ॥
तथा कृच्छ्रगतं दृष्ट्वा कर्णं दुर्योधनो नृपः ।वेपमान इव क्रोधाद्व्यादिदेशाथ दुर्जयम् ॥ ३४ ॥
गच्छ दुर्जय राधेयं पुरा ग्रसति पाण्डवः ।जहि तूबरकं क्षिप्रं कर्णस्य बलमादधत् ॥ ३५ ॥
एवमुक्तस्तथेत्युक्त्वा तव पुत्रस्तवात्मजम् ।अभ्यद्रवद्भीमसेनं व्यासक्तं विकिरञ्शरान् ॥ ३६ ॥
स भीमं नवभिर्बाणैरश्वानष्टभिरर्दयत् ।षड्भिः सूतं त्रिभिः केतुं पुनस्तं चापि सप्तभिः ॥ ३७ ॥
भीमसेनोऽपि संक्रुद्धः साश्वयन्तारमाशुगैः ।दुर्जयं भिन्नमर्माणमनयद्यमसादनम् ॥ ३८ ॥
स्वलंकृतं क्षितौ क्षुण्णं चेष्टमानं यथोरगम् ।रुदन्नार्तस्तव सुतं कर्णश्चक्रे प्रदक्षिणम् ॥ ३९ ॥
स तु तं विरथं कृत्वा स्मयन्नत्यन्तवैरिणम् ।समाचिनोद्बाणगणैः शतघ्नीमिव शङ्कुभिः ॥ ४० ॥
तथाप्यतिरथः कर्णो भिद्यमानः स्म सायकैः ।न जहौ समरे भीमं क्रुद्धरूपं परंतपः ॥ ४१ ॥
« »