Click on words to see what they mean.

धृतराष्ट्र उवाच ।एवं व्यूढेष्वनीकेषु मामकेष्वितरेषु च ।के पूर्वं प्राहरंस्तत्र कुरवः पाण्डवास्तथा ॥ १ ॥
संजय उवाच ।भ्रातृभिः सहितो राजन्पुत्रो दुर्योधनस्तव ।भीष्मं प्रमुखतः कृत्वा प्रययौ सह सेनया ॥ २ ॥
तथैव पाण्डवाः सर्वे भीमसेनपुरोगमाः ।भीष्मेण युद्धमिच्छन्तः प्रययुर्हृष्टमानसाः ॥ ३ ॥
क्ष्वेडाः किलकिलाशब्दाः क्रकचा गोविषाणिकाः ।भेरीमृदङ्गमुरजा हयकुञ्जरनिस्वनाः ॥ ४ ॥
उभयोः सेनयो राजंस्ततस्तेऽस्मान्समाद्रवन् ।वयं प्रतिनदन्तश्च तदासीत्तुमुलं महत् ॥ ५ ॥
महान्त्यनीकानि महासमुच्छ्रये समागमे पाण्डवधार्तराष्ट्रयोः ।चकम्पिरे शङ्खमृदङ्गनिस्वनैः प्रकम्पितानीव वनानि वायुना ॥ ६ ॥
नरेन्द्रनागाश्वरथाकुलानामभ्यायतीनामशिवे मुहूर्ते ।बभूव घोषस्तुमुलश्चमूनां वातोद्धुतानामिव सागराणाम् ॥ ७ ॥
तस्मिन्समुत्थिते शब्दे तुमुले लोमहर्षणे ।भीमसेनो महाबाहुः प्राणदद्गोवृषो यथा ॥ ८ ॥
शङ्खदुन्दुभिनिर्घोषं वारणानां च बृंहितम् ।सिंहनादं च सैन्यानां भीमसेनरवोऽभ्यभूत् ॥ ९ ॥
हयानां हेषमाणानामनीकेषु सहस्रशः ।सर्वानभ्यभवच्छब्दान्भीमसेनस्य निस्वनः ॥ १० ॥
तं श्रुत्वा निनदं तस्य सैन्यास्तव वितत्रसुः ।जीमूतस्येव नदतः शक्राशनिसमस्वनम् ॥ ११ ॥
वाहनानि च सर्वाणि शकृन्मूत्रं प्रसुस्रुवुः ।शब्देन तस्य वीरस्य सिंहस्येवेतरे मृगाः ॥ १२ ॥
दर्शयन्घोरमात्मानं महाभ्रमिव नादयन् ।विभीषयंस्तव सुतांस्तव सेनां समभ्ययात् ॥ १३ ॥
तमायान्तं महेष्वासं सोदर्याः पर्यवारयन् ।छादयन्तः शरव्रातैर्मेघा इव दिवाकरम् ॥ १४ ॥
दुर्योधनश्च पुत्रस्ते दुर्मुखो दुःसहः शलः ।दुःशासनश्चातिरथस्तथा दुर्मर्षणो नृप ॥ १५ ॥
विविंशतिश्चित्रसेनो विकर्णश्च महारथः ।पुरुमित्रो जयो भोजः सौमदत्तिश्च वीर्यवान् ॥ १६ ॥
महाचापानि धुन्वन्तो जलदा इव विद्युतः ।आददानाश्च नाराचान्निर्मुक्ताशीविषोपमान् ॥ १७ ॥
अथ तान्द्रौपदीपुत्राः सौभद्रश्च महारथः ।नकुलः सहदेवश्च धृष्टद्युम्नश्च पार्षतः ॥ १८ ॥
धार्तराष्ट्रान्प्रतिययुरर्दयन्तः शितैः शरैः ।वज्रैरिव महावेगैः शिखराणि धराभृताम् ॥ १९ ॥
तस्मिन्प्रथमसंमर्दे भीमज्यातलनिस्वने ।तावकानां परेषां च नासीत्कश्चित्पराङ्मुखः ॥ २० ॥
लाघवं द्रोणशिष्याणामपश्यं भरतर्षभ ।निमित्तवेधिनां राजञ्शरानुत्सृजतां भृशम् ॥ २१ ॥
नोपशाम्यति निर्घोषो धनुषां कूजतां तथा ।विनिश्चेरुः शरा दीप्ता ज्योतींषीव नभस्तलात् ॥ २२ ॥
सर्वे त्वन्ये महीपालाः प्रेक्षका इव भारत ।ददृशुर्दर्शनीयं तं भीमं ज्ञातिसमागमम् ॥ २३ ॥
ततस्ते जातसंरम्भाः परस्परकृतागसः ।अन्योन्यस्पर्धया राजन्व्यायच्छन्त महारथाः ॥ २४ ॥
कुरुपाण्डवसेने ते हस्त्यश्वरथसंकुले ।शुशुभाते रणेऽतीव पटे चित्रगते इव ॥ २५ ॥
ततस्ते पार्थिवाः सर्वे प्रगृहीतशरासनाः ।सहसैन्याः समापेतुः पुत्रस्य तव शासनात् ॥ २६ ॥
युधिष्ठिरेण चादिष्टाः पार्थिवास्ते सहस्रशः ।विनदन्तः समापेतुः पुत्रस्य तव वाहिनीम् ॥ २७ ॥
उभयोः सेनयोस्तीव्रः सैन्यानां स समागमः ।अन्तर्धीयत चादित्यः सैन्येन रजसावृतः ॥ २८ ॥
प्रयुद्धानां प्रभग्नानां पुनरावर्ततामपि ।नात्र स्वेषां परेषां वा विशेषः समजायत ॥ २९ ॥
तस्मिंस्तु तुमुले युद्धे वर्तमाने महाभये ।अति सर्वाण्यनीकानि पिता तेऽभिव्यरोचत ॥ ३० ॥
« »