Click on words to see what they mean.

वैशंपायन उवाच ।पितुरेतद्वचः श्रुत्वा धार्तराष्ट्रोऽत्यमर्षणः ।आधाय विपुलं क्रोधं पुनरेवेदमब्रवीत् ॥ १ ॥
अशक्या देवसचिवाः पार्थाः स्युरिति यद्भवान् ।मन्यते तद्भयं व्येतु भवतो राजसत्तम ॥ २ ॥
अकामद्वेषसंयोगाद्द्रोहाल्लोभाच्च भारत ।उपेक्षया च भावानां देवा देवत्वमाप्नुवन् ॥ ३ ॥
इति द्वैपायनो व्यासो नारदश्च महातपाः ।जामदग्न्यश्च रामो नः कथामकथयत्पुरा ॥ ४ ॥
नैव मानुषवद्देवाः प्रवर्तन्ते कदाचन ।कामाल्लोभादनुक्रोशाद्द्वेषाच्च भरतर्षभ ॥ ५ ॥
यदि ह्यग्निश्च वायुश्च धर्म इन्द्रोऽश्विनावपि ।कामयोगात्प्रवर्तेरन्न पार्था दुःखमाप्नुयुः ॥ ६ ॥
तस्मान्न भवता चिन्ता कार्यैषा स्यात्कदाचन ।दैवेष्वपेक्षका ह्येते शश्वद्भावेषु भारत ॥ ७ ॥
अथ चेत्कामसंयोगाद्द्वेषाल्लोभाच्च लक्ष्यते ।देवेषु देवप्रामाण्यं नैव तद्विक्रमिष्यति ॥ ८ ॥
मयाभिमन्त्रितः शश्वज्जातवेदाः प्रशंसति ।दिधक्षुः सकलाँल्लोकान्परिक्षिप्य समन्ततः ॥ ९ ॥
यद्वा परमकं तेजो येन युक्ता दिवौकसः ।ममाप्यनुपमं भूयो देवेभ्यो विद्धि भारत ॥ १० ॥
प्रदीर्यमाणां वसुधां गिरीणां शिखराणि च ।लोकस्य पश्यतो राजन्स्थापयाम्यभिमन्त्रणात् ॥ ११ ॥
चेतनाचेतनस्यास्य जङ्गमस्थावरस्य च ।विनाशाय समुत्पन्नं महाघोरं महास्वनम् ॥ १२ ॥
अश्मवर्षं च वायुं च शमयामीह नित्यशः ।जगतः पश्यतोऽभीक्ष्णं भूतानामनुकम्पया ॥ १३ ॥
स्तम्भितास्वप्सु गच्छन्ति मया रथपदातयः ।देवासुराणां भावानामहमेकः प्रवर्तिता ॥ १४ ॥
अक्षौहिणीभिर्यान्देशान्यामि कार्येण केनचित् ।तत्रापो मे प्रवर्तन्ते यत्र यत्राभिकामये ॥ १५ ॥
भयानि विषये राजन्व्यालादीनि न सन्ति मे ।मत्तः सुप्तानि भूतानि न हिंसन्ति भयंकराः ॥ १६ ॥
निकामवर्षी पर्जन्यो राजन्विषयवासिनाम् ।धर्मिष्ठाश्च प्रजाः सर्वा ईतयश्च न सन्ति मे ॥ १७ ॥
अश्विनावथ वाय्वग्नी मरुद्भिः सह वृत्रहा ।धर्मश्चैव मया द्विष्टान्नोत्सहन्तेऽभिरक्षितुम् ॥ १८ ॥
यदि ह्येते समर्थाः स्युर्मद्द्विषस्त्रातुमोजसा ।न स्म त्रयोदश समाः पार्था दुःखमवाप्नुयुः ॥ १९ ॥
नैव देवा न गन्धर्वा नासुरा न च राक्षसाः ।शक्तास्त्रातुं मया द्विष्टं सत्यमेतद्ब्रवीमि ते ॥ २० ॥
यदभिध्याम्यहं शश्वच्छुभं वा यदि वाशुभम् ।नैतद्विपन्नपूर्वं मे मित्रेष्वरिषु चोभयोः ॥ २१ ॥
भविष्यतीदमिति वा यद्ब्रवीमि परंतप ।नान्यथा भूतपूर्वं तत्सत्यवागिति मां विदुः ॥ २२ ॥
लोकसाक्षिकमेतन्मे माहात्म्यं दिक्षु विश्रुतम् ।आश्वासनार्थं भवतः प्रोक्तं न श्लाघया नृप ॥ २३ ॥
न ह्यहं श्लाघनो राजन्भूतपूर्वः कदाचन ।असदाचरितं ह्येतद्यदात्मानं प्रशंसति ॥ २४ ॥
पाण्डवांश्चैव मत्स्यांश्च पाञ्चालान्केकयैः सह ।सात्यकिं वासुदेवं च श्रोतासि विजितान्मया ॥ २५ ॥
सरितः सागरं प्राप्य यथा नश्यन्ति सर्वशः ।तथैव ते विनङ्क्ष्यन्ति मामासाद्य सहान्वयाः ॥ २६ ॥
परा बुद्धिः परं तेजो वीर्यं च परमं मयि ।परा विद्या परो योगो मम तेभ्यो विशिष्यते ॥ २७ ॥
पितामहश्च द्रोणश्च कृपः शल्यः शलस्तथा ।अस्त्रेषु यत्प्रजानन्ति सर्वं तन्मयि विद्यते ॥ २८ ॥
इत्युक्त्वा संजयं भूयः पर्यपृच्छत भारत ।ज्ञात्वा युयुत्सुः कार्याणि प्राप्तकालमरिंदम ॥ २९ ॥
« »