Click on words to see what they mean.

वैशंपायन उवाच ।संजयस्य वचः श्रुत्वा प्रज्ञाचक्षुर्नरेश्वरः ।ततः संख्यातुमारेभे तद्वचो गुणदोषतः ॥ १ ॥
प्रसंख्याय च सौक्ष्म्येण गुणदोषान्विचक्षणः ।यथावन्मतितत्त्वेन जयकामः सुतान्प्रति ॥ २ ॥
बलाबले विनिश्चित्य याथातथ्येन बुद्धिमान् ।शक्तिं संख्यातुमारेभे तदा वै मनुजाधिपः ॥ ३ ॥
देवमानुषयोः शक्त्या तेजसा चैव पाण्डवान् ।कुरूञ्शक्त्याल्पतरया दुर्योधनमथाब्रवीत् ॥ ४ ॥
दुर्योधनेयं चिन्ता मे शश्वन्नाप्युपशाम्यति ।सत्यं ह्येतदहं मन्ये प्रत्यक्षं नानुमानतः ॥ ५ ॥
आत्मजेषु परं स्नेहं सर्वभूतानि कुर्वते ।प्रियाणि चैषां कुर्वन्ति यथाशक्ति हितानि च ॥ ६ ॥
एवमेवोपकर्तॄणां प्रायशो लक्षयामहे ।इच्छन्ति बहुलं सन्तः प्रतिकर्तुं महत्प्रियम् ॥ ७ ॥
अग्निः साचिव्यकर्ता स्यात्खाण्डवे तत्कृतं स्मरन् ।अर्जुनस्यातिभीमेऽस्मिन्कुरुपाण्डुसमागमे ॥ ८ ॥
जातगृध्याभिपन्नाश्च पाण्डवानामनेकशः ।धर्मादयो भविष्यन्ति समाहूता दिवौकसः ॥ ९ ॥
भीष्मद्रोणकृपादीनां भयादशनिसंमितम् ।रिरक्षिषन्तः संरम्भं गमिष्यन्तीति मे मतिः ॥ १० ॥
ते देवसहिताः पार्था न शक्याः प्रतिवीक्षितुम् ।मानुषेण नरव्याघ्रा वीर्यवन्तोऽस्त्रपारगाः ॥ ११ ॥
दुरासदं यस्य दिव्यं गाण्डीवं धनुरुत्तमम् ।वारुणौ चाक्षयौ दिव्यौ शरपूर्णौ महेषुधी ॥ १२ ॥
वानरश्च ध्वजो दिव्यो निःसङ्गो धूमवद्गतिः ।रथश्च चतुरन्तायां यस्य नास्ति समस्त्विषा ॥ १३ ॥
महामेघनिभश्चापि निर्घोषः श्रूयते जनैः ।महाशनिसमः शब्दः शात्रवाणां भयंकरः ॥ १४ ॥
यं चातिमानुषं वीर्ये कृत्स्नो लोको व्यवस्यति ।देवानामपि जेतारं यं विदुः पार्थिवा रणे ॥ १५ ॥
शतानि पञ्च चैवेषूनुद्वपन्निव दृश्यते ।निमेषान्तरमात्रेण मुञ्चन्दूरं च पातयन् ॥ १६ ॥
यमाह भीष्मो द्रोणश्च कृपो द्रौणिस्तथैव च ।मद्रराजस्तथा शल्यो मध्यस्था ये च मानवाः ॥ १७ ॥
युद्धायावस्थितं पार्थं पार्थिवैरतिमानुषैः ।अशक्यं रथशार्दूलं पराजेतुमरिंदमम् ॥ १८ ॥
क्षिपत्येकेन वेगेन पञ्च बाणशतानि यः ।सदृशं बाहुवीर्येण कार्तवीर्यस्य पाण्डवम् ॥ १९ ॥
तमर्जुनं महेष्वासं महेन्द्रोपेन्द्ररक्षितम् ।निघ्नन्तमिव पश्यामि विमर्देऽस्मिन्महामृधे ॥ २० ॥
इत्येवं चिन्तयन्कृत्स्नमहोरात्राणि भारत ।अनिद्रो निःसुखश्चास्मि कुरूणां शमचिन्तया ॥ २१ ॥
क्षयोदयोऽयं सुमहान्कुरूणां प्रत्युपस्थितः ।अस्य चेत्कलहस्यान्तः शमादन्यो न विद्यते ॥ २२ ॥
शमो मे रोचते नित्यं पार्थैस्तात न विग्रहः ।कुरुभ्यो हि सदा मन्ये पाण्डवाञ्शक्तिमत्तरान् ॥ २३ ॥
« »