Click on words to see what they mean.

द्रुपद उवाच ।एवमेतन्महाबाहो भविष्यति न संशयः ।न हि दुर्योधनो राज्यं मधुरेण प्रदास्यति ॥ १ ॥
अनुवर्त्स्यति तं चापि धृतराष्ट्रः सुतप्रियः ।भीष्मद्रोणौ च कार्पण्यान्मौर्ख्याद्राधेयसौबलौ ॥ २ ॥
बलदेवस्य वाक्यं तु मम ज्ञाने न युज्यते ।एतद्धि पुरुषेणाग्रे कार्यं सुनयमिच्छता ॥ ३ ॥
न तु वाच्यो मृदु वचो धार्तराष्ट्रः कथंचन ।न हि मार्दवसाध्योऽसौ पापबुद्धिर्मतो मम ॥ ४ ॥
गर्दभे मार्दवं कुर्याद्गोषु तीक्ष्णं समाचरेत् ।मृदु दुर्योधने वाक्यं यो ब्रूयात्पापचेतसि ॥ ५ ॥
मृदु वै मन्यते पापो भाष्यमाणमशक्तिजम् ।जितमर्थं विजानीयादबुधो मार्दवे सति ॥ ६ ॥
एतच्चैव करिष्यामो यत्नश्च क्रियतामिह ।प्रस्थापयाम मित्रेभ्यो बलान्युद्योजयन्तु नः ॥ ७ ॥
शल्यस्य धृष्टकेतोश्च जयत्सेनस्य चाभिभोः ।केकयानां च सर्वेषां दूता गच्छन्तु शीघ्रगाः ॥ ८ ॥
स तु दुर्योधनो नूनं प्रेषयिष्यति सर्वशः ।पूर्वाभिपन्नाः सन्तश्च भजन्ते पूर्वचोदकम् ॥ ९ ॥
तत्त्वरध्वं नरेन्द्राणां पूर्वमेव प्रचोदने ।महद्धि कार्यं वोढव्यमिति मे वर्तते मतिः ॥ १० ॥
शल्यस्य प्रेष्यतां शीघ्रं ये च तस्यानुगा नृपाः ।भगदत्ताय राज्ञे च पूर्वसागरवासिने ॥ ११ ॥
अमितौजसे तथोग्राय हार्दिक्यायाहुकाय च ।दीर्घप्रज्ञाय मल्लाय रोचमानाय चाभिभो ॥ १२ ॥
आनीयतां बृहन्तश्च सेनाबिन्दुश्च पार्थिवः ।पापजित्प्रतिविन्ध्यश्च चित्रवर्मा सुवास्तुकः ॥ १३ ॥
बाह्लीको मुञ्जकेशश्च चैद्याधिपतिरेव च ।सुपार्श्वश्च सुबाहुश्च पौरवश्च महारथः ॥ १४ ॥
शकानां पह्लवानां च दरदानां च ये नृपाः ।काम्बोजा ऋषिका ये च पश्चिमानूपकाश्च ये ॥ १५ ॥
जयत्सेनश्च काश्यश्च तथा पञ्चनदा नृपाः ।क्राथपुत्रश्च दुर्धर्षः पार्वतीयाश्च ये नृपाः ॥ १६ ॥
जानकिश्च सुशर्मा च मणिमान्पौतिमत्स्यकः ।पांसुराष्ट्राधिपश्चैव धृष्टकेतुश्च वीर्यवान् ॥ १७ ॥
औड्रश्च दण्डधारश्च बृहत्सेनश्च वीर्यवान् ।अपराजितो निषादश्च श्रेणिमान्वसुमानपि ॥ १८ ॥
बृहद्बलो महौजाश्च बाहुः परपुरंजयः ।समुद्रसेनो राजा च सह पुत्रेण वीर्यवान् ॥ १९ ॥
अदारिश्च नदीजश्च कर्णवेष्टश्च पार्थिवः ।समर्थश्च सुवीरश्च मार्जारः कन्यकस्तथा ॥ २० ॥
महावीरश्च कद्रुश्च निकरस्तुमुलः क्रथः ।नीलश्च वीरधर्मा च भूमिपालश्च वीर्यवान् ॥ २१ ॥
दुर्जयो दन्तवक्त्रश्च रुक्मी च जनमेजयः ।आषाढो वायुवेगश्च पूर्वपाली च पार्थिवः ॥ २२ ॥
भूरितेजा देवकश्च एकलव्यस्य चात्मजः ।कारूषकाश्च राजानः क्षेमधूर्तिश्च वीर्यवान् ॥ २३ ॥
उद्भवः क्षेमकश्चैव वाटधानश्च पार्थिवः ।श्रुतायुश्च दृढायुश्च शाल्वपुत्रश्च वीर्यवान् ॥ २४ ॥
कुमारश्च कलिङ्गानामीश्वरो युद्धदुर्मदः ।एतेषां प्रेष्यतां शीघ्रमेतद्धि मम रोचते ॥ २५ ॥
अयं च ब्राह्मणः शीघ्रं मम राजन्पुरोहितः ।प्रेष्यतां धृतराष्ट्राय वाक्यमस्मिन्समर्प्यताम् ॥ २६ ॥
यथा दुर्योधनो वाच्यो यथा शांतनवो नृपः ।धृतराष्ट्रो यथा वाच्यो द्रोणश्च विदुषां वरः ॥ २७ ॥
« »