Click on words to see what they mean.

सात्यकिरुवाच ।यादृशः पुरुषस्यात्मा तादृशं संप्रभाषते ।यथारूपोऽन्तरात्मा ते तथारूपं प्रभाषसे ॥ १ ॥
सन्ति वै पुरुषाः शूराः सन्ति कापुरुषास्तथा ।उभावेतौ दृढौ पक्षौ दृश्येते पुरुषान्प्रति ॥ २ ॥
एकस्मिन्नेव जायेते कुले क्लीबमहारथौ ।फलाफलवती शाखे यथैकस्मिन्वनस्पतौ ॥ ३ ॥
नाभ्यसूयामि ते वाक्यं ब्रुवतो लाङ्गलध्वज ।ये तु शृण्वन्ति ते वाक्यं तानसूयामि माधव ॥ ४ ॥
कथं हि धर्मराजस्य दोषमल्पमपि ब्रुवन् ।लभते परिषन्मध्ये व्याहर्तुमकुतोभयः ॥ ५ ॥
समाहूय महात्मानं जितवन्तोऽक्षकोविदाः ।अनक्षज्ञं यथाश्रद्धं तेषु धर्मजयः कुतः ॥ ६ ॥
यदि कुन्तीसुतं गेहे क्रीडन्तं भ्रातृभिः सह ।अभिगम्य जयेयुस्ते तत्तेषां धर्मतो भवेत् ॥ ७ ॥
समाहूय तु राजानं क्षत्रधर्मरतं सदा ।निकृत्या जितवन्तस्ते किं नु तेषां परं शुभम् ॥ ८ ॥
कथं प्रणिपतेच्चायमिह कृत्वा पणं परम् ।वनवासाद्विमुक्तस्तु प्राप्तः पैतामहं पदम् ॥ ९ ॥
यद्ययं परवित्तानि कामयेत युधिष्ठिरः ।एवमप्ययमत्यन्तं परान्नार्हति याचितुम् ॥ १० ॥
कथं च धर्मयुक्तास्ते न च राज्यं जिहीर्षवः ।निवृत्तवासान्कौन्तेयान्य आहुर्विदिता इति ॥ ११ ॥
अनुनीता हि भीष्मेण द्रोणेन च महात्मना ।न व्यवस्यन्ति पाण्डूनां प्रदातुं पैतृकं वसु ॥ १२ ॥
अहं तु ताञ्शितैर्बाणैरनुनीय रणे बलात् ।पादयोः पातयिष्यामि कौन्तेयस्य महात्मनः ॥ १३ ॥
अथ ते न व्यवस्यन्ति प्रणिपाताय धीमतः ।गमिष्यन्ति सहामात्या यमस्य सदनं प्रति ॥ १४ ॥
न हि ते युयुधानस्य संरब्धस्य युयुत्सतः ।वेगं समर्थाः संसोढुं वज्रस्येव महीधराः ॥ १५ ॥
को हि गाण्डीवधन्वानं कश्च चक्रायुधं युधि ।मां चापि विषहेत्को नु कश्च भीमं दुरासदम् ॥ १६ ॥
यमौ च दृढधन्वानौ यमकल्पौ महाद्युती ।को जिजीविषुरासीदेद्धृष्टद्युम्नं च पार्षतम् ॥ १७ ॥
पञ्चेमान्पाण्डवेयांश्च द्रौपद्याः कीर्तिवर्धनान् ।समप्रमाणान्पाण्डूनां समवीर्यान्मदोत्कटान् ॥ १८ ॥
सौभद्रं च महेष्वासममरैरपि दुःसहम् ।गदप्रद्युम्नसाम्बांश्च कालवज्रानलोपमान् ॥ १९ ॥
ते वयं धृतराष्ट्रस्य पुत्रं शकुनिना सह ।कर्णेन च निहत्याजावभिषेक्ष्याम पाण्डवम् ॥ २० ॥
नाधर्मो विद्यते कश्चिच्छत्रून्हत्वाततायिनः ।अधर्म्यमयशस्यं च शात्रवाणां प्रयाचनम् ॥ २१ ॥
हृद्गतस्तस्य यः कामस्तं कुरुध्वमतन्द्रिताः ।निसृष्टं धृतराष्ट्रेण राज्यं प्राप्नोतु पाण्डवः ॥ २२ ॥
अद्य पाण्डुसुतो राज्यं लभतां वा युधिष्ठिरः ।निहता वा रणे सर्वे स्वप्स्यन्ति वसुधातले ॥ २३ ॥
« »