Click on words to see what they mean.

धृतराष्ट्र उवाच ।अनीश्वरोऽयं पुरुषो भवाभवे सूत्रप्रोता दारुमयीव योषा ।धात्रा तु दिष्टस्य वशे किलायं तस्माद्वद त्वं श्रवणे धृतोऽहम् ॥ १ ॥
विदुर उवाच ।अप्राप्तकालं वचनं बृहस्पतिरपि ब्रुवन् ।लभते बुद्ध्यवज्ञानमवमानं च भारत ॥ २ ॥
प्रियो भवति दानेन प्रियवादेन चापरः ।मन्त्रं मूलबलेनान्यो यः प्रियः प्रिय एव सः ॥ ३ ॥
द्वेष्यो न साधुर्भवति न मेधावी न पण्डितः ।प्रिये शुभानि कर्माणि द्वेष्ये पापानि भारत ॥ ४ ॥
न स क्षयो महाराज यः क्षयो वृद्धिमावहेत् ।क्षयः स त्विह मन्तव्यो यं लब्ध्वा बहु नाशयेत् ॥ ५ ॥
समृद्धा गुणतः केचिद्भवन्ति धनतोऽपरे ।धनवृद्धान्गुणैर्हीनान्धृतराष्ट्र विवर्जयेत् ॥ ६ ॥
धृतराष्ट्र उवाच ।सर्वं त्वमायतीयुक्तं भाषसे प्राज्ञसंमतम् ।न चोत्सहे सुतं त्यक्तुं यतो धर्मस्ततो जयः ॥ ७ ॥
विदुर उवाच ।स्वभावगुणसंपन्नो न जातु विनयान्वितः ।सुसूक्ष्ममपि भूतानामुपमर्दं प्रयोक्ष्यते ॥ ८ ॥
परापवादनिरताः परदुःखोदयेषु च ।परस्परविरोधे च यतन्ते सततोत्थिताः ॥ ९ ॥
सदोषं दर्शनं येषां संवासे सुमहद्भयम् ।अर्थादाने महान्दोषः प्रदाने च महद्भयम् ॥ १० ॥
ये पापा इति विख्याताः संवासे परिगर्हिताः ।युक्ताश्चान्यैर्महादोषैर्ये नरास्तान्विवर्जयेत् ॥ ११ ॥
निवर्तमाने सौहार्दे प्रीतिर्नीचे प्रणश्यति ।या चैव फलनिर्वृत्तिः सौहृदे चैव यत्सुखम् ॥ १२ ॥
यतते चापवादाय यत्नमारभते क्षये ।अल्पेऽप्यपकृते मोहान्न शान्तिमुपगच्छति ॥ १३ ॥
तादृशैः संगतं नीचैर्नृशंसैरकृतात्मभिः ।निशाम्य निपुणं बुद्ध्या विद्वान्दूराद्विवर्जयेत् ॥ १४ ॥
यो ज्ञातिमनुगृह्णाति दरिद्रं दीनमातुरम् ।स पुत्रपशुभिर्वृद्धिं यशश्चाव्ययमश्नुते ॥ १५ ॥
ज्ञातयो वर्धनीयास्तैर्य इच्छन्त्यात्मनः शुभम् ।कुलवृद्धिं च राजेन्द्र तस्मात्साधु समाचर ॥ १६ ॥
श्रेयसा योक्ष्यसे राजन्कुर्वाणो ज्ञातिसत्क्रियाम् ।विगुणा ह्यपि संरक्ष्या ज्ञातयो भरतर्षभ ॥ १७ ॥
किं पुनर्गुणवन्तस्ते त्वत्प्रसादाभिकाङ्क्षिणः ।प्रसादं कुरु दीनानां पाण्डवानां विशां पते ॥ १८ ॥
दीयन्तां ग्रामकाः केचित्तेषां वृत्त्यर्थमीश्वर ।एवं लोके यशःप्राप्तो भविष्यसि नराधिप ॥ १९ ॥
वृद्धेन हि त्वया कार्यं पुत्राणां तात रक्षणम् ।मया चापि हितं वाच्यं विद्धि मां त्वद्धितैषिणम् ॥ २० ॥
ज्ञातिभिर्विग्रहस्तात न कर्तव्यो भवार्थिना ।सुखानि सह भोज्यानि ज्ञातिभिर्भरतर्षभ ॥ २१ ॥
संभोजनं संकथनं संप्रीतिश्च परस्परम् ।ज्ञातिभिः सह कार्याणि न विरोधः कथंचन ॥ २२ ॥
ज्ञातयस्तारयन्तीह ज्ञातयो मज्जयन्ति च ।सुवृत्तास्तारयन्तीह दुर्वृत्ता मज्जयन्ति च ॥ २३ ॥
सुवृत्तो भव राजेन्द्र पाण्डवान्प्रति मानद ।अधर्षणीयः शत्रूणां तैर्वृतस्त्वं भविष्यसि ॥ २४ ॥
श्रीमन्तं ज्ञातिमासाद्य यो ज्ञातिरवसीदति ।दिग्धहस्तं मृग इव स एनस्तस्य विन्दति ॥ २५ ॥
पश्चादपि नरश्रेष्ठ तव तापो भविष्यति ।तान्वा हतान्सुतान्वापि श्रुत्वा तदनुचिन्तय ॥ २६ ॥
येन खट्वां समारूढः परितप्येत कर्मणा ।आदावेव न तत्कुर्यादध्रुवे जीविते सति ॥ २७ ॥
न कश्चिन्नापनयते पुमानन्यत्र भार्गवात् ।शेषसंप्रतिपत्तिस्तु बुद्धिमत्स्वेव तिष्ठति ॥ २८ ॥
दुर्योधनेन यद्येतत्पापं तेषु पुरा कृतम् ।त्वया तत्कुलवृद्धेन प्रत्यानेयं नरेश्वर ॥ २९ ॥
तांस्त्वं पदे प्रतिष्ठाप्य लोके विगतकल्मषः ।भविष्यसि नरश्रेष्ठ पूजनीयो मनीषिणाम् ॥ ३० ॥
सुव्याहृतानि धीराणां फलतः प्रविचिन्त्य यः ।अध्यवस्यति कार्येषु चिरं यशसि तिष्ठति ॥ ३१ ॥
अवृत्तिं विनयो हन्ति हन्त्यनर्थं पराक्रमः ।हन्ति नित्यं क्षमा क्रोधमाचारो हन्त्यलक्षणम् ॥ ३२ ॥
परिच्छदेन क्षेत्रेण वेश्मना परिचर्यया ।परीक्षेत कुलं राजन्भोजनाच्छादनेन च ॥ ३३ ॥
ययोश्चित्तेन वा चित्तं नैभृतं नैभृतेन वा ।समेति प्रज्ञया प्रज्ञा तयोर्मैत्री न जीर्यते ॥ ३४ ॥
दुर्बुद्धिमकृतप्रज्ञं छन्नं कूपं तृणैरिव ।विवर्जयीत मेधावी तस्मिन्मैत्री प्रणश्यति ॥ ३५ ॥
अवलिप्तेषु मूर्खेषु रौद्रसाहसिकेषु च ।तथैवापेतधर्मेषु न मैत्रीमाचरेद्बुधः ॥ ३६ ॥
कृतज्ञं धार्मिकं सत्यमक्षुद्रं दृढभक्तिकम् ।जितेन्द्रियं स्थितं स्थित्यां मित्रमत्यागि चेष्यते ॥ ३७ ॥
इन्द्रियाणामनुत्सर्गो मृत्युना न विशिष्यते ।अत्यर्थं पुनरुत्सर्गः सादयेद्दैवतान्यपि ॥ ३८ ॥
मार्दवं सर्वभूतानामनसूया क्षमा धृतिः ।आयुष्याणि बुधाः प्राहुर्मित्राणां चाविमानना ॥ ३९ ॥
अपनीतं सुनीतेन योऽर्थं प्रत्यानिनीषते ।मतिमास्थाय सुदृढां तदकापुरुषव्रतम् ॥ ४० ॥
आयत्यां प्रतिकारज्ञस्तदात्वे दृढनिश्चयः ।अतीते कार्यशेषज्ञो नरोऽर्थैर्न प्रहीयते ॥ ४१ ॥
कर्मणा मनसा वाचा यदभीक्ष्णं निषेवते ।तदेवापहरत्येनं तस्मात्कल्याणमाचरेत् ॥ ४२ ॥
मङ्गलालम्भनं योगः श्रुतमुत्थानमार्जवम् ।भूतिमेतानि कुर्वन्ति सतां चाभीक्ष्णदर्शनम् ॥ ४३ ॥
अनिर्वेदः श्रियो मूलं दुःखनाशे सुखस्य च ।महान्भवत्यनिर्विण्णः सुखं चात्यन्तमश्नुते ॥ ४४ ॥
नातः श्रीमत्तरं किंचिदन्यत्पथ्यतमं तथा ।प्रभविष्णोर्यथा तात क्षमा सर्वत्र सर्वदा ॥ ४५ ॥
क्षमेदशक्तः सर्वस्य शक्तिमान्धर्मकारणात् ।अर्थानर्थौ समौ यस्य तस्य नित्यं क्षमा हिता ॥ ४६ ॥
यत्सुखं सेवमानोऽपि धर्मार्थाभ्यां न हीयते ।कामं तदुपसेवेत न मूढव्रतमाचरेत् ॥ ४७ ॥
दुःखार्तेषु प्रमत्तेषु नास्तिकेष्वलसेषु च ।न श्रीर्वसत्यदान्तेषु ये चोत्साहविवर्जिताः ॥ ४८ ॥
आर्जवेन नरं युक्तमार्जवात्सव्यपत्रपम् ।अशक्तिमन्तं मन्यन्तो धर्षयन्ति कुबुद्धयः ॥ ४९ ॥
अत्यार्यमतिदातारमतिशूरमतिव्रतम् ।प्रज्ञाभिमानिनं चैव श्रीर्भयान्नोपसर्पति ॥ ५० ॥
अग्निहोत्रफला वेदाः शीलवृत्तफलं श्रुतम् ।रतिपुत्रफला दारा दत्तभुक्तफलं धनम् ॥ ५१ ॥
अधर्मोपार्जितैरर्थैर्यः करोत्यौर्ध्वदेहिकम् ।न स तस्य फलं प्रेत्य भुङ्क्तेऽर्थस्य दुरागमात् ॥ ५२ ॥
कान्तारवनदुर्गेषु कृच्छ्रास्वापत्सु संभ्रमे ।उद्यतेषु च शस्त्रेषु नास्ति शेषवतां भयम् ॥ ५३ ॥
उत्थानं संयमो दाक्ष्यमप्रमादो धृतिः स्मृतिः ।समीक्ष्य च समारम्भो विद्धि मूलं भवस्य तत् ॥ ५४ ॥
तपो बलं तापसानां ब्रह्म ब्रह्मविदां बलम् ।हिंसा बलमसाधूनां क्षमा गुणवतां बलम् ॥ ५५ ॥
अष्टौ तान्यव्रतघ्नानि आपो मूलं फलं पयः ।हविर्ब्राह्मणकाम्या च गुरोर्वचनमौषधम् ॥ ५६ ॥
न तत्परस्य संदध्यात्प्रतिकूलं यदात्मनः ।संग्रहेणैष धर्मः स्यात्कामादन्यः प्रवर्तते ॥ ५७ ॥
अक्रोधेन जयेत्क्रोधमसाधुं साधुना जयेत् ।जयेत्कदर्यं दानेन जयेत्सत्येन चानृतम् ॥ ५८ ॥
स्त्रीधूर्तकेऽलसे भीरौ चण्डे पुरुषमानिनि ।चौरे कृतघ्ने विश्वासो न कार्यो न च नास्तिके ॥ ५९ ॥
अभिवादनशीलस्य नित्यं वृद्धोपसेविनः ।चत्वारि संप्रवर्धन्ते कीर्तिरायुर्यशोबलम् ॥ ६० ॥
अतिक्लेशेन येऽर्थाः स्युर्धर्मस्यातिक्रमेण च ।अरेर्वा प्रणिपातेन मा स्म तेषु मनः कृथाः ॥ ६१ ॥
अविद्यः पुरुषः शोच्यः शोच्यं मिथुनमप्रजम् ।निराहाराः प्रजाः शोच्याः शोच्यं राष्ट्रमराजकम् ॥ ६२ ॥
अध्वा जरा देहवतां पर्वतानां जलं जरा ।असंभोगो जरा स्त्रीणां वाक्शल्यं मनसो जरा ॥ ६३ ॥
अनाम्नायमला वेदा ब्राह्मणस्याव्रतं मलम् ।कौतूहलमला साध्वी विप्रवासमलाः स्त्रियः ॥ ६४ ॥
सुवर्णस्य मलं रूप्यं रूप्यस्यापि मलं त्रपु ।ज्ञेयं त्रपुमलं सीसं सीसस्यापि मलं मलम् ॥ ६५ ॥
न स्वप्नेन जयेन्निद्रां न कामेन स्त्रियं जयेत् ।नेन्धनेन जयेदग्निं न पानेन सुरां जयेत् ॥ ६६ ॥
यस्य दानजितं मित्रममित्रा युधि निर्जिताः ।अन्नपानजिता दाराः सफलं तस्य जीवितम् ॥ ६७ ॥
सहस्रिणोऽपि जीवन्ति जीवन्ति शतिनस्तथा ।धृतराष्ट्रं विमुञ्चेच्छां न कथंचिन्न जीव्यते ॥ ६८ ॥
यत्पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः ।नालमेकस्य तत्सर्वमिति पश्यन्न मुह्यति ॥ ६९ ॥
राजन्भूयो ब्रवीमि त्वां पुत्रेषु सममाचर ।समता यदि ते राजन्स्वेषु पाण्डुसुतेषु च ॥ ७० ॥
« »