Click on words to see what they mean.

विदुर उवाच ।ऊर्ध्वं प्राणा ह्युत्क्रामन्ति यूनः स्थविर आयति ।प्रत्युत्थानाभिवादाभ्यां पुनस्तान्प्रतिपद्यते ॥ १ ॥
पीठं दत्त्वा साधवेऽभ्यागताय आनीयापः परिनिर्णिज्य पादौ ।सुखं पृष्ट्वा प्रतिवेद्यात्मसंस्थं ततो दद्यादन्नमवेक्ष्य धीरः ॥ २ ॥
यस्योदकं मधुपर्कं च गां च नमन्त्रवित्प्रतिगृह्णाति गेहे ।लोभाद्भयादर्थकार्पण्यतो वा तस्यानर्थं जीवितमाहुरार्याः ॥ ३ ॥
चिकित्सकः शल्यकर्तावकीर्णी स्तेनः क्रूरो मद्यपो भ्रूणहा च ।सेनाजीवी श्रुतिविक्रायकश्च भृशं प्रियोऽप्यतिथिर्नोदकार्हः ॥ ४ ॥
अविक्रेयं लवणं पक्वमन्नं दधि क्षीरं मधु तैलं घृतं च ।तिला मांसं मूलफलानि शाकं रक्तं वासः सर्वगन्धा गुडश्च ॥ ५ ॥
अरोषणो यः समलोष्टकाञ्चनः प्रहीणशोको गतसंधिविग्रहः ।निन्दाप्रशंसोपरतः प्रियाप्रिये चरन्नुदासीनवदेष भिक्षुकः ॥ ६ ॥
नीवारमूलेङ्गुदशाकवृत्तिः सुसंयतात्माग्निकार्येष्वचोद्यः ।वने वसन्नतिथिष्वप्रमत्तो धुरंधरः पुण्यकृदेष तापसः ॥ ७ ॥
अपकृत्वा बुद्धिमतो दूरस्थोऽस्मीति नाश्वसेत् ।दीर्घौ बुद्धिमतो बाहू याभ्यां हिंसति हिंसितः ॥ ८ ॥
न विश्वसेदविश्वस्ते विश्वस्ते नातिविश्वसेत् ।विश्वासाद्भयमुत्पन्नं मूलान्यपि निकृन्तति ॥ ९ ॥
अनीर्ष्युर्गुप्तदारः स्यात्संविभागी प्रियंवदः ।श्लक्ष्णो मधुरवाक्स्त्रीणां न चासां वशगो भवेत् ॥ १० ॥
पूजनीया महाभागाः पुण्याश्च गृहदीप्तयः ।स्त्रियः श्रियो गृहस्योक्तास्तस्माद्रक्ष्या विशेषतः ॥ ११ ॥
पितुरन्तःपुरं दद्यान्मातुर्दद्यान्महानसम् ।गोषु चात्मसमं दद्यात्स्वयमेव कृषिं व्रजेत् ।भृत्यैर्वणिज्याचारं च पुत्रैः सेवेत ब्राह्मणान् ॥ १२ ॥
अद्भ्योऽग्निर्ब्रह्मतः क्षत्रमश्मनो लोहमुत्थितम् ।तेषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति ॥ १३ ॥
नित्यं सन्तः कुले जाताः पावकोपमतेजसः ।क्षमावन्तो निराकाराः काष्ठेऽग्निरिव शेरते ॥ १४ ॥
यस्य मन्त्रं न जानन्ति बाह्याश्चाभ्यन्तराश्च ये ।स राजा सर्वतश्चक्षुश्चिरमैश्वर्यमश्नुते ॥ १५ ॥
करिष्यन्न प्रभाषेत कृतान्येव च दर्शयेत् ।धर्मकामार्थकार्याणि तथा मन्त्रो न भिद्यते ॥ १६ ॥
गिरिपृष्ठमुपारुह्य प्रासादं वा रहोगतः ।अरण्ये निःशलाके वा तत्र मन्त्रो विधीयते ॥ १७ ॥
नासुहृत्परमं मन्त्रं भारतार्हति वेदितुम् ।अपण्डितो वापि सुहृत्पण्डितो वाप्यनात्मवान् ।अमात्ये ह्यर्थलिप्सा च मन्त्ररक्षणमेव च ॥ १८ ॥
कृतानि सर्वकार्याणि यस्य वा पार्षदा विदुः ।गूढमन्त्रस्य नृपतेस्तस्य सिद्धिरसंशयम् ॥ १९ ॥
अप्रशस्तानि कर्माणि यो मोहादनुतिष्ठति ।स तेषां विपरिभ्रंशे भ्रश्यते जीवितादपि ॥ २० ॥
कर्मणां तु प्रशस्तानामनुष्ठानं सुखावहम् ।तेषामेवाननुष्ठानं पश्चात्तापकरं महत् ॥ २१ ॥
स्थानवृद्धिक्षयज्ञस्य षाड्गुण्यविदितात्मनः ।अनवज्ञातशीलस्य स्वाधीना पृथिवी नृप ॥ २२ ॥
अमोघक्रोधहर्षस्य स्वयं कृत्यान्ववेक्षिणः ।आत्मप्रत्ययकोशस्य वसुधेयं वसुंधरा ॥ २३ ॥
नाममात्रेण तुष्येत छत्रेण च महीपतिः ।भृत्येभ्यो विसृजेदर्थान्नैकः सर्वहरो भवेत् ॥ २४ ॥
ब्राह्मणो ब्राह्मणं वेद भर्ता वेद स्त्रियं तथा ।अमात्यं नृपतिर्वेद राजा राजानमेव च ॥ २५ ॥
न शत्रुरङ्कमापन्नो मोक्तव्यो वध्यतां गतः ।अहताद्धि भयं तस्माज्जायते नचिरादिव ॥ २६ ॥
दैवतेषु च यत्नेन राजसु ब्राह्मणेषु च ।नियन्तव्यः सदा क्रोधो वृद्धबालातुरेषु च ॥ २७ ॥
निरर्थं कलहं प्राज्ञो वर्जयेन्मूढसेवितम् ।कीर्तिं च लभते लोके न चानर्थेन युज्यते ॥ २८ ॥
प्रसादो निष्फलो यस्य क्रोधश्चापि निरर्थकः ।न तं भर्तारमिच्छन्ति षण्ढं पतिमिव स्त्रियः ॥ २९ ॥
न बुद्धिर्धनलाभाय न जाड्यमसमृद्धये ।लोकपर्यायवृत्तान्तं प्राज्ञो जानाति नेतरः ॥ ३० ॥
विद्याशीलवयोवृद्धान्बुद्धिवृद्धांश्च भारत ।धनाभिजनवृद्धांश्च नित्यं मूढोऽवमन्यते ॥ ३१ ॥
अनार्यवृत्तमप्राज्ञमसूयकमधार्मिकम् ।अनर्थाः क्षिप्रमायान्ति वाग्दुष्टं क्रोधनं तथा ॥ ३२ ॥
अविसंवादनं दानं समयस्याव्यतिक्रमः ।आवर्तयन्ति भूतानि सम्यक्प्रणिहिता च वाक् ॥ ३३ ॥
अविसंवादको दक्षः कृतज्ञो मतिमानृजुः ।अपि संक्षीणकोशोऽपि लभते परिवारणम् ॥ ३४ ॥
धृतिः शमो दमः शौचं कारुण्यं वागनिष्ठुरा ।मित्राणां चानभिद्रोहः सप्तैताः समिधः श्रियः ॥ ३५ ॥
असंविभागी दुष्टात्मा कृतघ्नो निरपत्रपः ।तादृङ्नराधमो लोके वर्जनीयो नराधिप ॥ ३६ ॥
न स रात्रौ सुखं शेते ससर्प इव वेश्मनि ।यः कोपयति निर्दोषं सदोषोऽभ्यन्तरं जनम् ॥ ३७ ॥
येषु दुष्टेषु दोषः स्याद्योगक्षेमस्य भारत ।सदा प्रसादनं तेषां देवतानामिवाचरेत् ॥ ३८ ॥
येऽर्थाः स्त्रीषु समासक्ताः प्रथमोत्पतितेषु च ।ये चानार्यसमासक्ताः सर्वे ते संशयं गताः ॥ ३९ ॥
यत्र स्त्री यत्र कितवो यत्र बालोऽनुशास्ति च ।मज्जन्ति तेऽवशा देशा नद्यामश्मप्लवा इव ॥ ४० ॥
प्रयोजनेषु ये सक्ता न विशेषेषु भारत ।तानहं पण्डितान्मन्ये विशेषा हि प्रसङ्गिनः ॥ ४१ ॥
यं प्रशंसन्ति कितवा यं प्रशंसन्ति चारणाः ।यं प्रशंसन्ति बन्धक्यो न स जीवति मानवः ॥ ४२ ॥
हित्वा तान्परमेष्वासान्पाण्डवानमितौजसः ।आहितं भारतैश्वर्यं त्वया दुर्योधने महत् ॥ ४३ ॥
तं द्रक्ष्यसि परिभ्रष्टं तस्मात्त्वं नचिरादिव ।ऐश्वर्यमदसंमूढं बलिं लोकत्रयादिव ॥ ४४ ॥
« »