Click on words to see what they mean.

विदुर उवाच ।योऽभ्यर्थितः सद्भिरसज्जमानः करोत्यर्थं शक्तिमहापयित्वा ।क्षिप्रं यशस्तं समुपैति सन्तमलं प्रसन्ना हि सुखाय सन्तः ॥ १ ॥
महान्तमप्यर्थमधर्मयुक्तं यः संत्यजत्यनुपाक्रुष्ट एव ।सुखं स दुःखान्यवमुच्य शेते जीर्णां त्वचं सर्प इवावमुच्य ॥ २ ॥
अनृतं च समुत्कर्षे राजगामि च पैशुनम् ।गुरोश्चालीकनिर्बन्धः समानि ब्रह्महत्यया ॥ ३ ॥
असूयैकपदं मृत्युरतिवादः श्रियो वधः ।अशुश्रूषा त्वरा श्लाघा विद्यायाः शत्रवस्त्रयः ॥ ४ ॥
सुखार्थिनः कुतो विद्या नास्ति विद्यार्थिनः सुखम् ।सुखार्थी वा त्यजेद्विद्यां विद्यार्थी वा सुखं त्यजेत् ॥ ५ ॥
नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः ।नान्तकः सर्वभूतानां न पुंसां वामलोचना ॥ ६ ॥
आशा धृतिं हन्ति समृद्धिमन्तकः क्रोधः श्रियं हन्ति यशः कदर्यता ।अपालनं हन्ति पशूंश्च राजन्नेकः क्रुद्धो ब्राह्मणो हन्ति राष्ट्रम् ॥ ७ ॥
अजश्च कांस्यं च रथश्च नित्यं मध्वाकर्षः शकुनिः श्रोत्रियश्च ।वृद्धो ज्ञातिरवसन्नो वयस्य एतानि ते सन्तु गृहे सदैव ॥ ८ ॥
अजोक्षा चन्दनं वीणा आदर्शो मधुसर्पिषी ।विषमौदुम्बरं शङ्खः स्वर्णं नाभिश्च रोचना ॥ ९ ॥
गृहे स्थापयितव्यानि धन्यानि मनुरब्रवीत् ।देवब्राह्मणपूजार्थमतिथीनां च भारत ॥ १० ॥
इदं च त्वां सर्वपरं ब्रवीमि पुण्यं पदं तात महाविशिष्टम् ।न जातु कामान्न भयान्न लोभाद्धर्मं त्यजेज्जीवितस्यापि हेतोः ॥ ११ ॥
नित्यो धर्मः सुखदुःखे त्वनित्ये नित्यो जीवो धातुरस्य त्वनित्यः ।त्यक्त्वानित्यं प्रतितिष्ठस्व नित्ये संतुष्य त्वं तोषपरो हि लाभः ॥ १२ ॥
महाबलान्पश्य महानुभावान्प्रशास्य भूमिं धनधान्यपूर्णाम् ।राज्यानि हित्वा विपुलांश्च भोगान्गतान्नरेन्द्रान्वशमन्तकस्य ॥ १३ ॥
मृतं पुत्रं दुःखपुष्टं मनुष्या उत्क्षिप्य राजन्स्वगृहान्निर्हरन्ति ।तं मुक्तकेशाः करुणं रुदन्तश्चितामध्ये काष्ठमिव क्षिपन्ति ॥ १४ ॥
अन्यो धनं प्रेतगतस्य भुङ्क्ते वयांसि चाग्निश्च शरीरधातून् ।द्वाभ्यामयं सह गच्छत्यमुत्र पुण्येन पापेन च वेष्ट्यमानः ॥ १५ ॥
उत्सृज्य विनिवर्तन्ते ज्ञातयः सुहृदः सुताः ।अग्नौ प्रास्तं तु पुरुषं कर्मान्वेति स्वयंकृतम् ॥ १६ ॥
अस्माल्लोकादूर्ध्वममुष्य चाधो महत्तमस्तिष्ठति ह्यन्धकारम् ।तद्वै महामोहनमिन्द्रियाणां बुध्यस्व मा त्वां प्रलभेत राजन् ॥ १७ ॥
इदं वचः शक्ष्यसि चेद्यथावन्निशम्य सर्वं प्रतिपत्तुमेवम् ।यशः परं प्राप्स्यसि जीवलोके भयं न चामुत्र न चेह तेऽस्ति ॥ १८ ॥
आत्मा नदी भारत पुण्यतीर्था सत्योदका धृतिकूला दमोर्मिः ।तस्यां स्नातः पूयते पुण्यकर्मा पुण्यो ह्यात्मा नित्यमम्भोऽम्भ एव ॥ १९ ॥
कामक्रोधग्राहवतीं पञ्चेन्द्रियजलां नदीम् ।कृत्वा धृतिमयीं नावं जन्मदुर्गाणि संतर ॥ २० ॥
प्रज्ञावृद्धं धर्मवृद्धं स्वबन्धुं विद्यावृद्धं वयसा चापि वृद्धम् ।कार्याकार्ये पूजयित्वा प्रसाद्य यः संपृच्छेन्न स मुह्येत्कदाचित् ॥ २१ ॥
धृत्या शिश्नोदरं रक्षेत्पाणिपादं च चक्षुषा ।चक्षुःश्रोत्रे च मनसा मनो वाचं च कर्मणा ॥ २२ ॥
नित्योदकी नित्ययज्ञोपवीती नित्यस्वाध्यायी पतितान्नवर्जी ।ऋतं ब्रुवन्गुरवे कर्म कुर्वन्न ब्राह्मणश्च्यवते ब्रह्मलोकात् ॥ २३ ॥
अधीत्य वेदान्परिसंस्तीर्य चाग्नीनिष्ट्वा यज्ञैः पालयित्वा प्रजाश्च ।गोब्राह्मणार्थे शस्त्रपूतान्तरात्मा हतः संग्रामे क्षत्रियः स्वर्गमेति ॥ २४ ॥
वैश्योऽधीत्य ब्राह्मणान्क्षत्रियांश्च धनैः काले संविभज्याश्रितांश्च ।त्रेतापूतं धूममाघ्राय पुण्यं प्रेत्य स्वर्गे देवसुखानि भुङ्क्ते ॥ २५ ॥
ब्रह्मक्षत्रं वैश्यवर्णं च शूद्रः क्रमेणैतान्न्यायतः पूजयानः ।तुष्टेष्वेतेष्वव्यथो दग्धपापस्त्यक्त्वा देहं स्वर्गसुखानि भुङ्क्ते ॥ २६ ॥
चातुर्वर्ण्यस्यैष धर्मस्तवोक्तो हेतुं चात्र ब्रुवतो मे निबोध ।क्षात्राद्धर्माद्धीयते पाण्डुपुत्रस्तं त्वं राजन्राजधर्मे नियुङ्क्ष्व ॥ २७ ॥
धृतराष्ट्र उवाच ।एवमेतद्यथा मां त्वमनुशाससि नित्यदा ।ममापि च मतिः सौम्य भवत्येवं यथात्थ माम् ॥ २८ ॥
सा तु बुद्धिः कृताप्येवं पाण्डवान्प्रति मे सदा ।दुर्योधनं समासाद्य पुनर्विपरिवर्तते ॥ २९ ॥
न दिष्टमभ्यतिक्रान्तुं शक्यं मर्त्येन केनचित् ।दिष्टमेव कृतं मन्ये पौरुषं तु निरर्थकम् ॥ ३० ॥
« »