Click on words to see what they mean.

धृतराष्ट्र उवाच ।ब्रूहि भूयो महाबुद्धे धर्मार्थसहितं वचः ।शृण्वतो नास्ति मे तृप्तिर्विचित्राणीह भाषसे ॥ १ ॥
विदुर उवाच ।सर्वतीर्थेषु वा स्नानं सर्वभूतेषु चार्जवम् ।उभे एते समे स्यातामार्जवं वा विशिष्यते ॥ २ ॥
आर्जवं प्रतिपद्यस्व पुत्रेषु सततं विभो ।इह कीर्तिं परां प्राप्य प्रेत्य स्वर्गमवाप्स्यसि ॥ ३ ॥
यावत्कीर्तिर्मनुष्यस्य पुण्या लोकेषु गीयते ।तावत्स पुरुषव्याघ्र स्वर्गलोके महीयते ॥ ४ ॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।विरोचनस्य संवादं केशिन्यर्थे सुधन्वना ॥ ५ ॥
केशिन्युवाच ।किं ब्राह्मणाः स्विच्छ्रेयांसो दितिजाः स्विद्विरोचन ।अथ केन स्म पर्यङ्कं सुधन्वा नाधिरोहति ॥ ६ ॥
विरोचन उवाच ।प्राजापत्या हि वै श्रेष्ठा वयं केशिनि सत्तमाः ।अस्माकं खल्विमे लोकाः के देवाः के द्विजातयः ॥ ७ ॥
केशिन्युवाच ।इहैवास्स्व प्रतीक्षाव उपस्थाने विरोचन ।सुधन्वा प्रातरागन्ता पश्येयं वां समागतौ ॥ ८ ॥
विरोचन उवाच ।तथा भद्रे करिष्यामि यथा त्वं भीरु भाषसे ।सुधन्वानं च मां चैव प्रातर्द्रष्टासि संगतौ ॥ ९ ॥
सुधन्वोवाच ।अन्वालभे हिरण्मयं प्राह्रादेऽहं तवासनम् ।एकत्वमुपसंपन्नो न त्वासेयं त्वया सह ॥ १० ॥
विरोचन उवाच ।अन्वाहरन्तु फलकं कूर्चं वाप्यथ वा बृसीम् ।सुधन्वन्न त्वमर्होऽसि मया सह समासनम् ॥ ११ ॥
सुधन्वोवाच ।पितापि ते समासीनमुपासीतैव मामधः ।बालः सुखैधितो गेहे न त्वं किंचन बुध्यसे ॥ १२ ॥
विरोचन उवाच ।हिरण्यं च गवाश्वं च यद्वित्तमसुरेषु नः ।सुधन्वन्विपणे तेन प्रश्नं पृच्छाव ये विदुः ॥ १३ ॥
सुधन्वोवाच ।हिरण्यं च गवाश्वं च तवैवास्तु विरोचन ।प्राणयोस्तु पणं कृत्वा प्रश्नं पृच्छाव ये विदुः ॥ १४ ॥
विरोचन उवाच ।आवां कुत्र गमिष्यावः प्राणयोर्विपणे कृते ।न हि देवेष्वहं स्थाता न मनुष्येषु कर्हिचित् ॥ १५ ॥
सुधन्वोवाच ।पितरं ते गमिष्यावः प्राणयोर्विपणे कृते ।पुत्रस्यापि स हेतोर्हि प्रह्रादो नानृतं वदेत् ॥ १६ ॥
प्रह्राद उवाच ।इमौ तौ संप्रदृश्येते याभ्यां न चरितं सह ।आशीविषाविव क्रुद्धावेकमार्गमिहागतौ ॥ १७ ॥
किं वै सहैव चरतो न पुरा चरतः सह ।विरोचनैतत्पृच्छामि किं ते सख्यं सुधन्वना ॥ १८ ॥
विरोचन उवाच ।न मे सुधन्वना सख्यं प्राणयोर्विपणावहे ।प्रह्राद तत्त्वां पृच्छामि मा प्रश्नमनृतं वदीः ॥ १९ ॥
प्रह्राद उवाच ।उदकं मधुपर्कं चाप्यानयन्तु सुधन्वने ।ब्रह्मन्नभ्यर्चनीयोऽसि श्वेता गौः पीवरीकृता ॥ २० ॥
सुधन्वोवाच ।उदकं मधुपर्कं च पथ एवार्पितं मम ।प्रह्राद त्वं तु नौ प्रश्नं तथ्यं प्रब्रूहि पृच्छतोः ॥ २१ ॥
प्रह्राद उवाच ।पुत्रो वान्यो भवान्ब्रह्मन्साक्ष्ये चैव भवेत्स्थितः ।तयोर्विवदतोः प्रश्नं कथमस्मद्विधो वदेत् ॥ २२ ॥
अथ यो नैव प्रब्रूयात्सत्यं वा यदि वानृतम् ।एतत्सुधन्वन्पृच्छामि दुर्विवक्ता स्म किं वसेत् ॥ २३ ॥
सुधन्वोवाच ।यां रात्रिमधिविन्ना स्त्री यां चैवाक्षपराजितः ।यां च भाराभितप्ताङ्गो दुर्विवक्ता स्म तां वसेत् ॥ २४ ॥
नगरे प्रतिरुद्धः सन्बहिर्द्वारे बुभुक्षितः ।अमित्रान्भूयसः पश्यन्दुर्विवक्ता स्म तां वसेत् ॥ २५ ॥
पञ्च पश्वनृते हन्ति दश हन्ति गवानृते ।शतमश्वानृते हन्ति सहस्रं पुरुषानृते ॥ २६ ॥
हन्ति जातानजातांश्च हिरण्यार्थेऽनृतं वदन् ।सर्वं भूम्यनृते हन्ति मा स्म भूम्यनृतं वदीः ॥ २७ ॥
प्रह्राद उवाच ।मत्तः श्रेयानङ्गिरा वै सुधन्वा त्वद्विरोचन ।मातास्य श्रेयसी मातुस्तस्मात्त्वं तेन वै जितः ॥ २८ ॥
विरोचन सुधन्वायं प्राणानामीश्वरस्तव ।सुधन्वन्पुनरिच्छामि त्वया दत्तं विरोचनम् ॥ २९ ॥
सुधन्वोवाच ।यद्धर्ममवृणीथास्त्वं न कामादनृतं वदीः ।पुनर्ददामि ते तस्मात्पुत्रं प्रह्राद दुर्लभम् ॥ ३० ॥
एष प्रह्राद पुत्रस्ते मया दत्तो विरोचनः ।पादप्रक्षालनं कुर्यात्कुमार्याः संनिधौ मम ॥ ३१ ॥
विदुर उवाच ।तस्माद्राजेन्द्र भूम्यर्थे नानृतं वक्तुमर्हसि ।मा गमः ससुतामात्योऽत्ययं पुत्राननुभ्रमन् ॥ ३२ ॥
न देवा यष्टिमादाय रक्षन्ति पशुपालवत् ।यं तु रक्षितुमिच्छन्ति बुद्ध्या संविभजन्ति तम् ॥ ३३ ॥
यथा यथा हि पुरुषः कल्याणे कुरुते मनः ।तथा तथास्य सर्वार्थाः सिध्यन्ते नात्र संशयः ॥ ३४ ॥
न छन्दांसि वृजिनात्तारयन्ति मायाविनं मायया वर्तमानम् ।नीडं शकुन्ता इव जातपक्षाश्छन्दांस्येनं प्रजहत्यन्तकाले ॥ ३५ ॥
मत्तापानं कलहं पूगवैरं भार्यापत्योरन्तरं ज्ञातिभेदम् ।राजद्विष्टं स्त्रीपुमांसोर्विवादं वर्ज्यान्याहुर्यश्च पन्थाः प्रदुष्टः ॥ ३६ ॥
सामुद्रिकं वणिजं चोरपूर्वं शलाकधूर्तं च चिकित्सकं च ।अरिं च मित्रं च कुशीलवं च नैतान्साक्ष्येष्वधिकुर्वीत सप्त ॥ ३७ ॥
मानाग्निहोत्रमुत मानमौनं मानेनाधीतमुत मानयज्ञः ।एतानि चत्वार्यभयंकराणि भयं प्रयच्छन्त्ययथाकृतानि ॥ ३८ ॥
अगारदाही गरदः कुण्डाशी सोमविक्रयी ।पर्वकारश्च सूची च मित्रध्रुक्पारदारिकः ॥ ३९ ॥
भ्रूणहा गुरुतल्पी च यश्च स्यात्पानपो द्विजः ।अतितीक्ष्णश्च काकश्च नास्तिको वेदनिन्दकः ॥ ४० ॥
स्रुवप्रग्रहणो व्रात्यः कीनाशश्चार्थवानपि ।रक्षेत्युक्तश्च यो हिंस्यात्सर्वे ब्रह्महणैः समाः ॥ ४१ ॥
तृणोल्कया ज्ञायते जातरूपं युगे भद्रो व्यवहारेण साधुः ।शूरो भयेष्वर्थकृच्छ्रेषु धीरः कृच्छ्रास्वापत्सु सुहृदश्चारयश्च ॥ ४२ ॥
जरा रूपं हरति हि धैर्यमाशा मृत्युः प्राणान्धर्मचर्यामसूया ।क्रोधः श्रियं शीलमनार्यसेवा ह्रियं कामः सर्वमेवाभिमानः ॥ ४३ ॥
श्रीर्मङ्गलात्प्रभवति प्रागल्भ्यात्संप्रवर्धते ।दाक्ष्यात्तु कुरुते मूलं संयमात्प्रतितिष्ठति ॥ ४४ ॥
अष्टौ गुणाः पुरुषं दीपयन्ति प्रज्ञा च कौल्यं च दमः श्रुतं च ।पराक्रमश्चाबहुभाषिता च दानं यथाशक्ति कृतज्ञता च ॥ ४५ ॥
एतान्गुणांस्तात महानुभावानेको गुणः संश्रयते प्रसह्य ।राजा यदा सत्कुरुते मनुष्यं सर्वान्गुणानेष गुणोऽतिभाति ॥ ४६ ॥
अष्टौ नृपेमानि मनुष्यलोके स्वर्गस्य लोकस्य निदर्शनानि ।चत्वार्येषामन्ववेतानि सद्भिश्चत्वार्येषामन्ववयन्ति सन्तः ॥ ४७ ॥
यज्ञो दानमध्ययनं तपश्च चत्वार्येतान्यन्ववेतानि सद्भिः ।दमः सत्यमार्जवमानृशंस्यं चत्वार्येतान्यन्ववयन्ति सन्तः ॥ ४८ ॥
न सा सभा यत्र न सन्ति वृद्धा न ते वृद्धा ये न वदन्ति धर्मम् ।नासौ धर्मो यत्र न सत्यमस्ति न तत्सत्यं यच्छलेनानुविद्धम् ॥ ४९ ॥
सत्यं रूपं श्रुतं विद्या कौल्यं शीलं बलं धनम् ।शौर्यं च चित्रभाष्यं च दश संसर्गयोनयः ॥ ५० ॥
पापं कुर्वन्पापकीर्तिः पापमेवाश्नुते फलम् ।पुण्यं कुर्वन्पुण्यकीर्तिः पुण्यमेवाश्नुते फलम् ॥ ५१ ॥
पापं प्रज्ञां नाशयति क्रियमाणं पुनः पुनः ।नष्टप्रज्ञः पापमेव नित्यमारभते नरः ॥ ५२ ॥
पुण्यं प्रज्ञां वर्धयति क्रियमाणं पुनः पुनः ।वृद्धप्रज्ञः पुण्यमेव नित्यमारभते नरः ॥ ५३ ॥
असूयको दन्दशूको निष्ठुरो वैरकृन्नरः ।स कृच्छ्रं महदाप्नोति नचिरात्पापमाचरन् ॥ ५४ ॥
अनसूयः कृतप्रज्ञः शोभनान्याचरन्सदा ।अकृच्छ्रात्सुखमाप्नोति सर्वत्र च विराजते ॥ ५५ ॥
प्रज्ञामेवागमयति यः प्राज्ञेभ्यः स पण्डितः ।प्राज्ञो ह्यवाप्य धर्मार्थौ शक्नोति सुखमेधितुम् ॥ ५६ ॥
दिवसेनैव तत्कुर्याद्येन रात्रौ सुखं वसेत् ।अष्टमासेन तत्कुर्याद्येन वर्षाः सुखं वसेत् ॥ ५७ ॥
पूर्वे वयसि तत्कुर्याद्येन वृद्धः सुखं वसेत् ।यावज्जीवेन तत्कुर्याद्येन प्रेत्य सुखं वसेत् ॥ ५८ ॥
जीर्णमन्नं प्रशंसन्ति भार्यां च गतयौवनाम् ।शूरं विगतसंग्रामं गतपारं तपस्विनम् ॥ ५९ ॥
धनेनाधर्मलब्धेन यच्छिद्रमपिधीयते ।असंवृतं तद्भवति ततोऽन्यदवदीर्यते ॥ ६० ॥
गुरुरात्मवतां शास्ता शास्ता राजा दुरात्मनाम् ।अथ प्रच्छन्नपापानां शास्ता वैवस्वतो यमः ॥ ६१ ॥
ऋषीणां च नदीनां च कुलानां च महात्मनाम् ।प्रभवो नाधिगन्तव्यः स्त्रीणां दुश्चरितस्य च ॥ ६२ ॥
द्विजातिपूजाभिरतो दाता ज्ञातिषु चार्जवी ।क्षत्रियः स्वर्गभाग्राजंश्चिरं पालयते महीम् ॥ ६३ ॥
सुवर्णपुष्पां पृथिवीं चिन्वन्ति पुरुषास्त्रयः ।शूरश्च कृतविद्यश्च यश्च जानाति सेवितुम् ॥ ६४ ॥
बुद्धिश्रेष्ठानि कर्माणि बाहुमध्यानि भारत ।तानि जङ्घाजघन्यानि भारप्रत्यवराणि च ॥ ६५ ॥
दुर्योधने च शकुनौ मूढे दुःशासने तथा ।कर्णे चैश्वर्यमाधाय कथं त्वं भूतिमिच्छसि ॥ ६६ ॥
सर्वैर्गुणैरुपेताश्च पाण्डवा भरतर्षभ ।पितृवत्त्वयि वर्तन्ते तेषु वर्तस्व पुत्रवत् ॥ ६७ ॥
« »