Click on words to see what they mean.

विदुर उवाच ।अत्रैवोदाहरन्तीममितिहासं पुरातनम् ।आत्रेयस्य च संवादं साध्यानां चेति नः श्रुतम् ॥ १ ॥
चरन्तं हंसरूपेण महर्षिं संशितव्रतम् ।साध्या देवा महाप्राज्ञं पर्यपृच्छन्त वै पुरा ॥ २ ॥
साध्या देवा वयमस्मो महर्षे दृष्ट्वा भवन्तं न शक्नुमोऽनुमातुम् ।श्रुतेन धीरो बुद्धिमांस्त्वं मतो नः काव्यां वाचं वक्तुमर्हस्युदाराम् ॥ ३ ॥
हंस उवाच ।एतत्कार्यममराः संश्रुतं मे धृतिः शमः सत्यधर्मानुवृत्तिः ।ग्रन्थिं विनीय हृदयस्य सर्वं प्रियाप्रिये चात्मवशं नयीत ॥ ४ ॥
आक्रुश्यमानो नाक्रोशेन्मन्युरेव तितिक्षितः ।आक्रोष्टारं निर्दहति सुकृतं चास्य विन्दति ॥ ५ ॥
नाक्रोशी स्यान्नावमानी परस्य मित्रद्रोही नोत नीचोपसेवी ।न चातिमानी न च हीनवृत्तो रूक्षां वाचं रुशतीं वर्जयीत ॥ ६ ॥
मर्माण्यस्थीनि हृदयं तथासून्घोरा वाचो निर्दहन्तीह पुंसाम् ।तस्माद्वाचं रुशतीं रूक्षरूपां धर्मारामो नित्यशो वर्जयीत ॥ ७ ॥
अरुंतुदं परुषं रूक्षवाचं वाक्कण्टकैर्वितुदन्तं मनुष्यान् ।विद्यादलक्ष्मीकतमं जनानां मुखे निबद्धां निरृतिं वहन्तम् ॥ ८ ॥
परश्चेदेनमधिविध्येत बाणैर्भृशं सुतीक्ष्णैरनलार्कदीप्तैः ।विरिच्यमानोऽप्यतिरिच्यमानो विद्यात्कविः सुकृतं मे दधाति ॥ ९ ॥
यदि सन्तं सेवते यद्यसन्तं तपस्विनं यदि वा स्तेनमेव ।वासो यथा रङ्गवशं प्रयाति तथा स तेषां वशमभ्युपैति ॥ १० ॥
वादं तु यो न प्रवदेन्न वादयेद्यो नाहतः प्रतिहन्यान्न घातयेत् ।यो हन्तुकामस्य न पापमिच्छेत्तस्मै देवाः स्पृहयन्त्यागताय ॥ ११ ॥
अव्याहृतं व्याहृताच्छ्रेय आहुः सत्यं वदेद्व्याहृतं तद्द्वितीयम् ।प्रियं वदेद्व्याहृतं तत्तृतीयं धर्म्यं वदेद्व्याहृतं तच्चतुर्थम् ॥ १२ ॥
यादृशैः संविवदते यादृशांश्चोपसेवते ।यादृगिच्छेच्च भवितुं तादृग्भवति पूरुषः ॥ १३ ॥
यतो यतो निवर्तते ततस्ततो विमुच्यते ।निवर्तनाद्धि सर्वतो न वेत्ति दुःखमण्वपि ॥ १४ ॥
न जीयते नोत जिगीषतेऽन्यान्न वैरकृच्चाप्रतिघातकश्च ।निन्दाप्रशंसासु समस्वभावो न शोचते हृष्यति नैव चायम् ॥ १५ ॥
भावमिच्छति सर्वस्य नाभावे कुरुते मतिम् ।सत्यवादी मृदुर्दान्तो यः स उत्तमपूरुषः ॥ १६ ॥
नानर्थकं सान्त्वयति प्रतिज्ञाय ददाति च ।राद्धापराद्धे जानाति यः स मध्यमपूरुषः ॥ १७ ॥
दुःशासनस्तूपहन्ता न शास्ता नावर्तते मन्युवशात्कृतघ्नः ।न कस्यचिन्मित्रमथो दुरात्मा कलाश्चैता अधमस्येह पुंसः ॥ १८ ॥
न श्रद्दधाति कल्याणं परेभ्योऽप्यात्मशङ्कितः ।निराकरोति मित्राणि यो वै सोऽधमपूरुषः ॥ १९ ॥
उत्तमानेव सेवेत प्राप्ते काले तु मध्यमान् ।अधमांस्तु न सेवेत य इच्छेच्छ्रेय आत्मनः ॥ २० ॥
प्राप्नोति वै वित्तमसद्बलेन नित्योत्थानात्प्रज्ञया पौरुषेण ।न त्वेव सम्यग्लभते प्रशंसां न वृत्तमाप्नोति महाकुलानाम् ॥ २१ ॥
धृतराष्ट्र उवाच ।महाकुलानां स्पृहयन्ति देवा धर्मार्थवृद्धाश्च बहुश्रुताश्च ।पृच्छामि त्वां विदुर प्रश्नमेतं भवन्ति वै कानि महाकुलानि ॥ २२ ॥
विदुर उवाच ।तपो दमो ब्रह्मवित्त्वं वितानाः पुण्या विवाहाः सततान्नदानम् ।येष्वेवैते सप्त गुणा भवन्ति सम्यग्वृत्तास्तानि महाकुलानि ॥ २३ ॥
येषां न वृत्तं व्यथते न योनिर्वृत्तप्रसादेन चरन्ति धर्मम् ।ये कीर्तिमिच्छन्ति कुले विशिष्टां त्यक्तानृतास्तानि महाकुलानि ॥ २४ ॥
अनिज्ययाविवाहैश्च वेदस्योत्सादनेन च ।कुलान्यकुलतां यान्ति धर्मस्यातिक्रमेण च ॥ २५ ॥
देवद्रव्यविनाशेन ब्रह्मस्वहरणेन च ।कुलान्यकुलतां यान्ति ब्राह्मणातिक्रमेण च ॥ २६ ॥
ब्राह्मणानां परिभवात्परिवादाच्च भारत ।कुलान्यकुलतां यान्ति न्यासापहरणेन च ॥ २७ ॥
कुलानि समुपेतानि गोभिः पुरुषतोऽश्वतः ।कुलसंख्यां न गच्छन्ति यानि हीनानि वृत्ततः ॥ २८ ॥
वृत्ततस्त्वविहीनानि कुलान्यल्पधनान्यपि ।कुलसंख्यां तु गच्छन्ति कर्षन्ति च महद्यशः ॥ २९ ॥
मा नः कुले वैरकृत्कश्चिदस्तु राजामात्यो मा परस्वापहारी ।मित्रद्रोही नैकृतिकोऽनृती वा पूर्वाशी वा पितृदेवातिथिभ्यः ॥ ३० ॥
यश्च नो ब्राह्मणं हन्याद्यश्च नो ब्राह्मणान्द्विषेत् ।न नः स समितिं गच्छेद्यश्च नो निर्वपेत्कृषिम् ॥ ३१ ॥
तृणानि भूमिरुदकं वाक्चतुर्थी च सूनृता ।सतामेतानि गेहेषु नोच्छिद्यन्ते कदाचन ॥ ३२ ॥
श्रद्धया परया राजन्नुपनीतानि सत्कृतिम् ।प्रवृत्तानि महाप्राज्ञ धर्मिणां पुण्यकर्मणाम् ॥ ३३ ॥
सूक्ष्मोऽपि भारं नृपते स्यन्दनो वै शक्तो वोढुं न तथान्ये महीजाः ।एवं युक्ता भारसहा भवन्ति महाकुलीना न तथान्ये मनुष्याः ॥ ३४ ॥
न तन्मित्रं यस्य कोपाद्बिभेति यद्वा मित्रं शङ्कितेनोपचर्यम् ।यस्मिन्मित्रे पितरीवाश्वसीत तद्वै मित्रं संगतानीतराणि ॥ ३५ ॥
यदि चेदप्यसंबन्धो मित्रभावेन वर्तते ।स एव बन्धुस्तन्मित्रं सा गतिस्तत्परायणम् ॥ ३६ ॥
चलचित्तस्य वै पुंसो वृद्धाननुपसेवतः ।पारिप्लवमतेर्नित्यमध्रुवो मित्रसंग्रहः ॥ ३७ ॥
चलचित्तमनात्मानमिन्द्रियाणां वशानुगम् ।अर्थाः समतिवर्तन्ते हंसाः शुष्कं सरो यथा ॥ ३८ ॥
अकस्मादेव कुप्यन्ति प्रसीदन्त्यनिमित्ततः ।शीलमेतदसाधूनामभ्रं पारिप्लवं यथा ॥ ३९ ॥
सत्कृताश्च कृतार्थाश्च मित्राणां न भवन्ति ये ।तान्मृतानपि क्रव्यादाः कृतघ्नान्नोपभुञ्जते ॥ ४० ॥
अर्थयेदेव मित्राणि सति वासति वा धने ।नानर्थयन्विजानाति मित्राणां सारफल्गुताम् ॥ ४१ ॥
संतापाद्भ्रश्यते रूपं संतापाद्भ्रश्यते बलम् ।संतापाद्भ्रश्यते ज्ञानं संतापाद्व्याधिमृच्छति ॥ ४२ ॥
अनवाप्यं च शोकेन शरीरं चोपतप्यते ।अमित्राश्च प्रहृष्यन्ति मा स्म शोके मनः कृथाः ॥ ४३ ॥
पुनर्नरो म्रियते जायते च पुनर्नरो हीयते वर्धते पुनः ।पुनर्नरो याचति याच्यते च पुनर्नरः शोचति शोच्यते पुनः ॥ ४४ ॥
सुखं च दुःखं च भवाभवौ च लाभालाभौ मरणं जीवितं च ।पर्यायशः सर्वमिह स्पृशन्ति तस्माद्धीरो नैव हृष्येन्न शोचेत् ॥ ४५ ॥
चलानि हीमानि षडिन्द्रियाणि तेषां यद्यद्वर्तते यत्र यत्र ।ततस्ततः स्रवते बुद्धिरस्य छिद्रोदकुम्भादिव नित्यमम्भः ॥ ४६ ॥
धृतराष्ट्र उवाच ।तनुरुच्चः शिखी राजा मिथ्योपचरितो मया ।मन्दानां मम पुत्राणां युद्धेनान्तं करिष्यति ॥ ४७ ॥
नित्योद्विग्नमिदं सर्वं नित्योद्विग्नमिदं मनः ।यत्तत्पदमनुद्विग्नं तन्मे वद महामते ॥ ४८ ॥
विदुर उवाच ।नान्यत्र विद्यातपसोर्नान्यत्रेन्द्रियनिग्रहात् ।नान्यत्र लोभसंत्यागाच्छान्तिं पश्यामि तेऽनघ ॥ ४९ ॥
बुद्ध्या भयं प्रणुदति तपसा विन्दते महत् ।गुरुशुश्रूषया ज्ञानं शान्तिं त्यागेन विन्दति ॥ ५० ॥
अनाश्रिता दानपुण्यं वेदपुण्यमनाश्रिताः ।रागद्वेषविनिर्मुक्ता विचरन्तीह मोक्षिणः ॥ ५१ ॥
स्वधीतस्य सुयुद्धस्य सुकृतस्य च कर्मणः ।तपसश्च सुतप्तस्य तस्यान्ते सुखमेधते ॥ ५२ ॥
स्वास्तीर्णानि शयनानि प्रपन्ना न वै भिन्ना जातु निद्रां लभन्ते ।न स्त्रीषु राजन्रतिमाप्नुवन्ति न मागधैः स्तूयमाना न सूतैः ॥ ५३ ॥
न वै भिन्ना जातु चरन्ति धर्मं न वै सुखं प्राप्नुवन्तीह भिन्नाः ।न वै भिन्ना गौरवं मानयन्ति न वै भिन्नाः प्रशमं रोचयन्ति ॥ ५४ ॥
न वै तेषां स्वदते पथ्यमुक्तं योगक्षेमं कल्पते नोत तेषाम् ।भिन्नानां वै मनुजेन्द्र परायणं न विद्यते किंचिदन्यद्विनाशात् ॥ ५५ ॥
संभाव्यं गोषु संपन्नं संभाव्यं ब्राह्मणे तपः ।संभाव्यं स्त्रीषु चापल्यं संभाव्यं ज्ञातितो भयम् ॥ ५६ ॥
तन्तवोऽप्यायता नित्यं तन्तवो बहुलाः समाः ।बहून्बहुत्वादायासान्सहन्तीत्युपमा सताम् ॥ ५७ ॥
धूमायन्ते व्यपेतानि ज्वलन्ति सहितानि च ।धृतराष्ट्रोल्मुकानीव ज्ञातयो भरतर्षभ ॥ ५८ ॥
ब्राह्मणेषु च ये शूराः स्त्रीषु ज्ञातिषु गोषु च ।वृन्तादिव फलं पक्वं धृतराष्ट्र पतन्ति ते ॥ ५९ ॥
महानप्येकजो वृक्षो बलवान्सुप्रतिष्ठितः ।प्रसह्य एव वातेन शाखास्कन्धं विमर्दितुम् ॥ ६० ॥
अथ ये सहिता वृक्षाः संघशः सुप्रतिष्ठिताः ।ते हि शीघ्रतमान्वातान्सहन्तेऽन्योन्यसंश्रयात् ॥ ६१ ॥
एवं मनुष्यमप्येकं गुणैरपि समन्वितम् ।शक्यं द्विषन्तो मन्यन्ते वायुर्द्रुममिवैकजम् ॥ ६२ ॥
अन्योन्यसमुपष्टम्भादन्योन्यापाश्रयेण च ।ज्ञातयः संप्रवर्धन्ते सरसीवोत्पलान्युत ॥ ६३ ॥
अवध्या ब्राह्मणा गावः स्त्रियो बालाश्च ज्ञातयः ।येषां चान्नानि भुञ्जीत ये च स्युः शरणागताः ॥ ६४ ॥
न मनुष्ये गुणः कश्चिदन्यो धनवतामपि ।अनातुरत्वाद्भद्रं ते मृतकल्पा हि रोगिणः ॥ ६५ ॥
अव्याधिजं कटुकं शीर्षरोगं पापानुबन्धं परुषं तीक्ष्णमुग्रम् ।सतां पेयं यन्न पिबन्त्यसन्तो मन्युं महाराज पिब प्रशाम्य ॥ ६६ ॥
रोगार्दिता न फलान्याद्रियन्ते न वै लभन्ते विषयेषु तत्त्वम् ।दुःखोपेता रोगिणो नित्यमेव न बुध्यन्ते धनभोगान्न सौख्यम् ॥ ६७ ॥
पुरा ह्युक्तो नाकरोस्त्वं वचो मे द्यूते जितां द्रौपदीं प्रेक्ष्य राजन् ।दुर्योधनं वारयेत्यक्षवत्यां कितवत्वं पण्डिता वर्जयन्ति ॥ ६८ ॥
न तद्बलं यन्मृदुना विरुध्यते मिश्रो धर्मस्तरसा सेवितव्यः ।प्रध्वंसिनी क्रूरसमाहिता श्रीर्मृदुप्रौढा गच्छति पुत्रपौत्रान् ॥ ६९ ॥
धार्तराष्ट्राः पाण्डवान्पालयन्तु पाण्डोः सुतास्तव पुत्रांश्च पान्तु ।एकारिमित्राः कुरवो ह्येकमन्त्रा जीवन्तु राजन्सुखिनः समृद्धाः ॥ ७० ॥
मेढीभूतः कौरवाणां त्वमद्य त्वय्याधीनं कुरुकुलमाजमीढ ।पार्थान्बालान्वनवासप्रतप्तान्गोपायस्व स्वं यशस्तात रक्षन् ॥ ७१ ॥
संधत्स्व त्वं कौरवान्पाण्डुपुत्रैर्मा तेऽन्तरं रिपवः प्रार्थयन्तु ।सत्ये स्थितास्ते नरदेव सर्वे दुर्योधनं स्थापय त्वं नरेन्द्र ॥ ७२ ॥
« »