Click on words to see what they mean.

संजय उवाच ।उलूकस्य वचः श्रुत्वा कुन्तीपुत्रो युधिष्ठिरः ।सेनां निर्यापयामास धृष्टद्युम्नपुरोगमाम् ॥ १ ॥
पदातिनीं नागवतीं रथिनीमश्ववृन्दिनीम् ।चतुर्विधबलां भीमामकम्प्यां पृथिवीमिव ॥ २ ॥
भीमसेनादिभिर्गुप्तां सार्जुनैश्च महारथैः ।धृष्टद्युम्नवशां दुर्गां सागरस्तिमितोपमाम् ॥ ३ ॥
तस्यास्त्वग्रे महेष्वासः पाञ्चाल्यो युद्धदुर्मदः ।द्रोणप्रेप्सुरनीकानि धृष्टद्युम्नः प्रकर्षति ॥ ४ ॥
यथाबलं यथोत्साहं रथिनः समुपादिशत् ।अर्जुनं सूतपुत्राय भीमं दुर्योधनाय च ॥ ५ ॥
अश्वत्थाम्ने च नकुलं शैब्यं च कृतवर्मणे ।सैन्धवाय च वार्ष्णेयं युयुधानमुपादिशत् ॥ ६ ॥
शिखण्डिनं च भीष्माय प्रमुखे समकल्पयत् ।सहदेवं शकुनये चेकितानं शलाय च ॥ ७ ॥
धृष्टकेतुं च शल्याय गौतमायोत्तमौजसम् ।द्रौपदेयांश्च पञ्चभ्यस्त्रिगर्तेभ्यः समादिशत् ॥ ८ ॥
वृषसेनाय सौभद्रं शेषाणां च महीक्षिताम् ।समर्थं तं हि मेने वै पार्थादभ्यधिकं रणे ॥ ९ ॥
एवं विभज्य योधांस्तान्पृथक्च सह चैव ह ।ज्वालावर्णो महेष्वासो द्रोणमंशमकल्पयत् ॥ १० ॥
धृष्टद्युम्नो महेष्वासः सेनापतिपतिस्ततः ।विधिवद्व्यूह्य मेधावी युद्धाय धृतमानसः ॥ ११ ॥
यथादिष्टान्यनीकानि पाण्डवानामयोजयत् ।जयाय पाण्डुपुत्राणां यत्तस्तस्थौ रणाजिरे ॥ १२ ॥
« »