Click on words to see what they mean.

वैशंपायन उवाच ।एतस्मिन्नेव काले तु भीष्मकस्य महात्मनः ।हिरण्यलोम्नो नृपतेः साक्षादिन्द्रसखस्य वै ॥ १ ॥
आहृतीनामधिपतेर्भोजस्यातियशस्विनः ।दाक्षिणात्यपतेः पुत्रो दिक्षु रुक्मीति विश्रुतः ॥ २ ॥
यः किंपुरुषसिंहस्य गन्धमादनवासिनः ।शिष्यः कृत्स्नं धनुर्वेदं चतुष्पादमवाप्तवान् ॥ ३ ॥
यो माहेन्द्रं धनुर्लेभे तुल्यं गाण्डीवतेजसा ।शार्ङ्गेण च महाबाहुः संमितं दिव्यमक्षयम् ॥ ४ ॥
त्रीण्येवैतानि दिव्यानि धनूंषि दिविचारिणाम् ।वारुणं गाण्डिवं तत्र माहेन्द्रं विजयं धनुः ॥ ५ ॥
शार्ङ्गं तु वैष्णवं प्राहुर्दिव्यं तेजोमयं धनुः ।धारयामास यत्कृष्णः परसेनाभयावहम् ॥ ६ ॥
गाण्डीवं पावकाल्लेभे खाण्डवे पाकशासनिः ।द्रुमाद्रुक्मी महातेजा विजयं प्रत्यपद्यत ॥ ७ ॥
संछिद्य मौरवान्पाशान्निहत्य मुरमोजसा ।निर्जित्य नरकं भौममाहृत्य मणिकुण्डले ॥ ८ ॥
षोडश स्त्रीसहस्राणि रत्नानि विविधानि च ।प्रतिपेदे हृषीकेशः शार्ङ्गं च धनुरुत्तमम् ॥ ९ ॥
रुक्मी तु विजयं लब्ध्वा धनुर्मेघसमस्वनम् ।विभीषयन्निव जगत्पाण्डवानभ्यवर्तत ॥ १० ॥
नामृष्यत पुरा योऽसौ स्वबाहुबलदर्पितः ।रुक्मिण्या हरणं वीरो वासुदेवेन धीमता ॥ ११ ॥
कृत्वा प्रतिज्ञां नाहत्वा निवर्तिष्यामि केशवम् ।ततोऽन्वधावद्वार्ष्णेयं सर्वशस्त्रभृतां वरम् ॥ १२ ॥
सेनया चतुरङ्गिण्या महत्या दूरपातया ।विचित्रायुधवर्मिण्या गङ्गयेव प्रवृद्धया ॥ १३ ॥
स समासाद्य वार्ष्णेयं योगानामीश्वरं प्रभुम् ।व्यंसितो व्रीडितो राजन्नाजगाम स कुण्डिनम् ॥ १४ ॥
यत्रैव कृष्णेन रणे निर्जितः परवीरहा ।तत्र भोजकटं नाम चक्रे नगरमुत्तमम् ॥ १५ ॥
सैन्येन महता तेन प्रभूतगजवाजिना ।पुरं तद्भुवि विख्यातं नाम्ना भोजकटं नृप ॥ १६ ॥
स भोजराजः सैन्येन महता परिवारितः ।अक्षौहिण्या महावीर्यः पाण्डवान्समुपागमत् ॥ १७ ॥
ततः स कवची खड्गी शरी धन्वी तली रथी ।ध्वजेनादित्यवर्णेन प्रविवेश महाचमूम् ॥ १८ ॥
विदितः पाण्डवेयानां वासुदेवप्रियेप्सया ।युधिष्ठिरस्तु तं राजा प्रत्युद्गम्याभ्यपूजयत् ॥ १९ ॥
स पूजितः पाण्डुसुतैर्यथान्यायं सुसत्कृतः ।प्रतिपूज्य च तान्सर्वान्विश्रान्तः सहसैनिकः ।उवाच मध्ये वीराणां कुन्तीपुत्रं धनंजयम् ॥ २० ॥
सहायोऽस्मि स्थितो युद्धे यदि भीतोऽसि पाण्डव ।करिष्यामि रणे साह्यमसह्यं तव शत्रुभिः ॥ २१ ॥
न हि मे विक्रमे तुल्यः पुमानस्तीह कश्चन ।निहत्य समरे शत्रूंस्तव दास्यामि फल्गुन ॥ २२ ॥
इत्युक्तो धर्मराजस्य केशवस्य च संनिधौ ।शृण्वतां पार्थिवेन्द्राणामन्येषां चैव सर्वशः ॥ २३ ॥
वासुदेवमभिप्रेक्ष्य धर्मराजं च पाण्डवम् ।उवाच धीमान्कौन्तेयः प्रहस्य सखिपूर्वकम् ॥ २४ ॥
युध्यमानस्य मे वीर गन्धर्वैः सुमहाबलैः ।सहायो घोषयात्रायां कस्तदासीत्सखा मम ॥ २५ ॥
तथा प्रतिभये तस्मिन्देवदानवसंकुले ।खाण्डवे युध्यमानस्य कः सहायस्तदाभवत् ॥ २६ ॥
निवातकवचैर्युद्धे कालकेयैश्च दानवैः ।तत्र मे युध्यमानस्य कः सहायस्तदाभवत् ॥ २७ ॥
तथा विराटनगरे कुरुभिः सह संगरे ।युध्यतो बहुभिस्तात कः सहायोऽभवन्मम ॥ २८ ॥
उपजीव्य रणे रुद्रं शक्रं वैश्रवणं यमम् ।वरुणं पावकं चैव कृपं द्रोणं च माधवम् ॥ २९ ॥
धारयन्गाण्डिवं दिव्यं धनुस्तेजोमयं दृढम् ।अक्षय्यशरसंयुक्तो दिव्यास्त्रपरिबृंहितः ॥ ३० ॥
कौरवाणां कुले जातः पाण्डोः पुत्रो विशेषतः ।द्रोणं व्यपदिशञ्शिष्यो वासुदेवसहायवान् ॥ ३१ ॥
कथमस्मद्विधो ब्रूयाद्भीतोऽस्मीत्ययशस्करम् ।वचनं नरशार्दूल वज्रायुधमपि स्वयम् ॥ ३२ ॥
नास्मि भीतो महाबाहो सहायार्थश्च नास्ति मे ।यथाकामं यथायोगं गच्छ वान्यत्र तिष्ठ वा ॥ ३३ ॥
विनिवर्त्य ततो रुक्मी सेनां सागरसंनिभाम् ।दुर्योधनमुपागच्छत्तथैव भरतर्षभ ॥ ३४ ॥
तथैव चाभिगम्यैनमुवाच स नराधिपः ।प्रत्याख्यातश्च तेनापि स तदा शूरमानिना ॥ ३५ ॥
द्वावेव तु महाराज तस्माद्युद्धाद्व्यपेयतुः ।रौहिणेयश्च वार्ष्णेयो रुक्मी च वसुधाधिपः ॥ ३६ ॥
गते रामे तीर्थयात्रां भीष्मकस्य सुते तथा ।उपाविशन्पाण्डवेया मन्त्राय पुनरेव हि ॥ ३७ ॥
समितिर्धर्मराजस्य सा पार्थिवसमाकुला ।शुशुभे तारकाचित्रा द्यौश्चन्द्रेणेव भारत ॥ ३८ ॥
« »