Click on words to see what they mean.

जनमेजय उवाच ।आपगेयं महात्मानं भीष्मं शस्त्रभृतां वरम् ।पितामहं भारतानां ध्वजं सर्वमहीक्षिताम् ॥ १ ॥
बृहस्पतिसमं बुद्ध्या क्षमया पृथिवीसमम् ।समुद्रमिव गाम्भीर्ये हिमवन्तमिव स्थिरम् ॥ २ ॥
प्रजापतिमिवौदार्ये तेजसा भास्करोपमम् ।महेन्द्रमिव शत्रूणां ध्वंसनं शरवृष्टिभिः ॥ ३ ॥
रणयज्ञे प्रतिभये स्वाभीले लोमहर्षणे ।दीक्षितं चिररात्राय श्रुत्वा राजा युधिष्ठिरः ॥ ४ ॥
किमब्रवीन्महाबाहुः सर्वधर्मविशारदः ।भीमसेनार्जुनौ वापि कृष्णो वा प्रत्यपद्यत ॥ ५ ॥
वैशंपायन उवाच ।आपद्धर्मार्थकुशलो महाबुद्धिर्युधिष्ठिरः ।सर्वान्भ्रातॄन्समानीय वासुदेवं च सात्वतम् ।उवाच वदतां श्रेष्ठः सान्त्वपूर्वमिदं वचः ॥ ६ ॥
पर्याक्रामत सैन्यानि यत्तास्तिष्ठत दंशिताः ।पितामहेन वो युद्धं पूर्वमेव भविष्यति ।तस्मात्सप्तसु सेनासु प्रणेतॄन्मम पश्यत ॥ ७ ॥
वासुदेव उवाच ।यथार्हति भवान्वक्तुमस्मिन्काल उपस्थिते ।तथेदमर्थवद्वाक्यमुक्तं ते भरतर्षभ ॥ ८ ॥
रोचते मे महाबाहो क्रियतां यदनन्तरम् ।नायकास्तव सेनायामभिषिच्यन्तु सप्त वै ॥ ९ ॥
वैशंपायन उवाच ।ततो द्रुपदमानाय्य विराटं शिनिपुंगवम् ।धृष्टद्युम्नं च पाञ्चाल्यं धृष्टकेतुं च पार्थिवम् ।शिखण्डिनं च पाञ्चाल्यं सहदेवं च मागधम् ॥ १० ॥
एतान्सप्त महेष्वासान्वीरान्युद्धाभिनन्दिनः ।सेनाप्रणेतॄन्विधिवदभ्यषिञ्चद्युधिष्ठिरः ॥ ११ ॥
सर्वसेनापतिं चात्र धृष्टद्युम्नमुपादिशत् ।द्रोणान्तहेतोरुत्पन्नो य इद्धाज्जातवेदसः ॥ १२ ॥
सर्वेषामेव तेषां तु समस्तानां महात्मनाम् ।सेनापतिपतिं चक्रे गुडाकेशं धनंजयम् ॥ १३ ॥
अर्जुनस्यापि नेता च संयन्ता चैव वाजिनाम् ।संकर्षणानुजः श्रीमान्महाबुद्धिर्जनार्दनः ॥ १४ ॥
तद्दृष्ट्वोपस्थितं युद्धं समासन्नं महात्ययम् ।प्राविशद्भवनं राज्ञः पाण्डवस्य हलायुधः ॥ १५ ॥
सहाक्रूरप्रभृतिभिर्गदसाम्बोल्मुकादिभिः ।रौक्मिणेयाहुकसुतैश्चारुदेष्णपुरोगमैः ॥ १६ ॥
वृष्णिमुख्यैरभिगतैर्व्याघ्रैरिव बलोत्कटैः ।अभिगुप्तो महाबाहुर्मरुद्भिरिव वासवः ॥ १७ ॥
नीलकौशेयवसनः कैलासशिखरोपमः ।सिंहखेलगतिः श्रीमान्मदरक्तान्तलोचनः ॥ १८ ॥
तं दृष्ट्वा धर्मराजश्च केशवश्च महाद्युतिः ।उदतिष्ठत्तदा पार्थो भीमकर्मा वृकोदरः ॥ १९ ॥
गाण्डीवधन्वा ये चान्ये राजानस्तत्र केचन ।पूजयां चक्रुरभ्येत्य ते स्म सर्वे हलायुधम् ॥ २० ॥
ततस्तं पाण्डवो राजा करे पस्पर्श पाणिना ।वासुदेवपुरोगास्तु सर्व एवाभ्यवादयन् ॥ २१ ॥
विराटद्रुपदौ वृद्धावभिवाद्य हलायुधः ।युधिष्ठिरेण सहित उपाविशदरिंदमः ॥ २२ ॥
ततस्तेषूपविष्टेषु पार्थिवेषु समन्ततः ।वासुदेवमभिप्रेक्ष्य रौहिणेयोऽभ्यभाषत ॥ २३ ॥
भवितायं महारौद्रो दारुणः पुरुषक्षयः ।दिष्टमेतद्ध्रुवं मन्ये न शक्यमतिवर्तितुम् ॥ २४ ॥
अस्माद्युद्धात्समुत्तीर्णानपि वः ससुहृज्जनान् ।अरोगानक्षतैर्देहैः पश्येयमिति मे मतिः ॥ २५ ॥
समेतं पार्थिवं क्षत्रं कालपक्वमसंशयम् ।विमर्दः सुमहान्भावी मांसशोणितकर्दमः ॥ २६ ॥
उक्तो मया वासुदेवः पुनः पुनरुपह्वरे ।संबन्धिषु समां वृत्तिं वर्तस्व मधुसूदन ॥ २७ ॥
पाण्डवा हि यथास्माकं तथा दुर्योधनो नृपः ।तस्यापि क्रियतां युक्त्या सपर्येति पुनः पुनः ॥ २८ ॥
तच्च मे नाकरोद्वाक्यं त्वदर्थे मधुसूदनः ।निविष्टः सर्वभावेन धनंजयमवेक्ष्य च ॥ २९ ॥
ध्रुवो जयः पाण्डवानामिति मे निश्चिता मतिः ।तथा ह्यभिनिवेशोऽयं वासुदेवस्य भारत ॥ ३० ॥
न चाहमुत्सहे कृष्णमृते लोकमुदीक्षितुम् ।ततोऽहमनुवर्तामि केशवस्य चिकीर्षितम् ॥ ३१ ॥
उभौ शिष्यौ हि मे वीरौ गदायुद्धविशारदौ ।तुल्यस्नेहोऽस्म्यतो भीमे तथा दुर्योधने नृपे ॥ ३२ ॥
तस्माद्यास्यामि तीर्थानि सरस्वत्या निषेवितुम् ।न हि शक्ष्यामि कौरव्यान्नश्यमानानुपेक्षितुम् ॥ ३३ ॥
एवमुक्त्वा महाबाहुरनुज्ञातश्च पाण्डवैः ।तीर्थयात्रां ययौ रामो निवर्त्य मधुसूदनम् ॥ ३४ ॥
« »