Click on words to see what they mean.

वैशंपायन उवाच ।ततः शांतनवं भीष्मं प्राञ्जलिर्धृतराष्ट्रजः ।सह सर्वैर्महीपालैरिदं वचनमब्रवीत् ॥ १ ॥
ऋते सेनाप्रणेतारं पृतना सुमहत्यपि ।दीर्यते युद्धमासाद्य पिपीलिकपुटं यथा ॥ २ ॥
न हि जातु द्वयोर्बुद्धिः समा भवति कर्हिचित् ।शौर्यं च नाम नेतॄणां स्पर्धते च परस्परम् ॥ ३ ॥
श्रूयते च महाप्राज्ञ हैहयानमितौजसः ।अभ्ययुर्ब्राह्मणाः सर्वे समुच्छ्रितकुशध्वजाः ॥ ४ ॥
तानन्वयुस्तदा वैश्याः शूद्राश्चैव पितामह ।एकतस्तु त्रयो वर्णा एकतः क्षत्रियर्षभाः ॥ ५ ॥
ते स्म युद्धेष्वभज्यन्त त्रयो वर्णाः पुनः पुनः ।क्षत्रियास्तु जयन्त्येव बहुलं चैकतो बलम् ॥ ६ ॥
ततस्ते क्षत्रियानेव पप्रच्छुर्द्विजसत्तमाः ।तेभ्यः शशंसुर्धर्मज्ञा याथातथ्यं पितामह ॥ ७ ॥
वयमेकस्य शृणुमो महाबुद्धिमतो रणे ।भवन्तस्तु पृथक्सर्वे स्वबुद्धिवशवर्तिनः ॥ ८ ॥
ततस्ते ब्राह्मणाश्चक्रुरेकं सेनापतिं द्विजम् ।नयेषु कुशलं शूरमजयन्क्षत्रियांस्ततः ॥ ९ ॥
एवं ये कुशलं शूरं हिते स्थितमकल्मषम् ।सेनापतिं प्रकुर्वन्ति ते जयन्ति रणे रिपून् ॥ १० ॥
भवानुशनसा तुल्यो हितैषी च सदा मम ।असंहार्यः स्थितो धर्मे स नः सेनापतिर्भव ॥ ११ ॥
रश्मीवतामिवादित्यो वीरुधामिव चन्द्रमाः ।कुबेर इव यक्षाणां मरुतामिव वासवः ॥ १२ ॥
पर्वतानां यथा मेरुः सुपर्णः पततामिव ।कुमार इव भूतानां वसूनामिव हव्यवाट् ॥ १३ ॥
भवता हि वयं गुप्ताः शक्रेणेव दिवौकसः ।अनाधृष्या भविष्यामस्त्रिदशानामपि ध्रुवम् ॥ १४ ॥
प्रयातु नो भवानग्रे देवानामिव पावकिः ।वयं त्वामनुयास्यामः सौरभेया इवर्षभम् ॥ १५ ॥
भीष्म उवाच ।एवमेतन्महाबाहो यथा वदसि भारत ।यथैव हि भवन्तो मे तथैव मम पाण्डवाः ॥ १६ ॥
अपि चैव मया श्रेयो वाच्यं तेषां नराधिप ।योद्धव्यं तु तवार्थाय यथा स समयः कृतः ॥ १७ ॥
न तु पश्यामि योद्धारमात्मनः सदृशं भुवि ।ऋते तस्मान्नरव्याघ्रात्कुन्तीपुत्राद्धनंजयात् ॥ १८ ॥
स हि वेद महाबाहुर्दिव्यान्यस्त्राणि सर्वशः ।न तु मां विवृतो युद्धे जातु युध्येत पाण्डवः ॥ १९ ॥
अहं स च क्षणेनैव निर्मनुष्यमिदं जगत् ।कुर्यां शस्त्रबलेनैव ससुरासुरराक्षसम् ॥ २० ॥
न त्वेवोत्सादनीया मे पाण्डोः पुत्रा नराधिप ।तस्माद्योधान्हनिष्यामि प्रयोगेणायुतं सदा ॥ २१ ॥
एवमेषां करिष्यामि निधनं कुरुनन्दन ।न चेत्ते मां हनिष्यन्ति पूर्वमेव समागमे ॥ २२ ॥
सेनापतिस्त्वहं राजन्समयेनापरेण ते ।भविष्यामि यथाकामं तन्मे श्रोतुमिहार्हसि ॥ २३ ॥
कर्णो वा युध्यतां पूर्वमहं वा पृथिवीपते ।स्पर्धते हि सदात्यर्थं सूतपुत्रो मया रणे ॥ २४ ॥
कर्ण उवाच ।नाहं जीवति गाङ्गेये योत्स्ये राजन्कथंचन ।हते भीष्मे तु योत्स्यामि सह गाण्डीवधन्वना ॥ २५ ॥
वैशंपायन उवाच ।ततः सेनापतिं चक्रे विधिवद्भूरिदक्षिणम् ।धृतराष्ट्रात्मजो भीष्मं सोऽभिषिक्तो व्यरोचत ॥ २६ ॥
ततो भेरीश्च शङ्खांश्च शतशश्चैव पुष्करान् ।वादयामासुरव्यग्राः पुरुषा राजशासनात् ॥ २७ ॥
सिंहनादाश्च विविधा वाहनानां च निस्वनाः ।प्रादुरासन्ननभ्रे च वर्षं रुधिरकर्दमम् ॥ २८ ॥
निर्घाताः पृथिवीकम्पा गजबृंहितनिस्वनाः ।आसंश्च सर्वयोधानां पातयन्तो मनांस्युत ॥ २९ ॥
वाचश्चाप्यशरीरिण्यो दिवश्चोल्काः प्रपेदिरे ।शिवाश्च भयवेदिन्यो नेदुर्दीप्तस्वरा भृशम् ॥ ३० ॥
सेनापत्ये यदा राजा गाङ्गेयमभिषिक्तवान् ।तदैतान्युग्ररूपाणि अभवञ्शतशो नृप ॥ ३१ ॥
ततः सेनापतिं कृत्वा भीष्मं परबलार्दनम् ।वाचयित्वा द्विजश्रेष्ठान्निष्कैर्गोभिश्च भूरिशः ॥ ३२ ॥
वर्धमानो जयाशीर्भिर्निर्ययौ सैनिकैर्वृतः ।आपगेयं पुरस्कृत्य भ्रातृभिः सहितस्तदा ।स्कन्धावारेण महता कुरुक्षेत्रं जगाम ह ॥ ३३ ॥
परिक्रम्य कुरुक्षेत्रं कर्णेन सह कौरवः ।शिबिरं मापयामास समे देशे नराधिपः ॥ ३४ ॥
मधुरानूषरे देशे प्रभूतयवसेन्धने ।यथैव हास्तिनपुरं तद्वच्छिबिरमाबभौ ॥ ३५ ॥
« »