Click on words to see what they mean.

धृतराष्ट्र उवाच ।राजपुत्रैः परिवृतस्तथामात्यैश्च संजय ।उपारोप्य रथे कर्णं निर्यातो मधुसूदनः ॥ १ ॥
किमब्रवीद्रथोपस्थे राधेयं परवीरहा ।कानि सान्त्वानि गोविन्दः सूतपुत्रे प्रयुक्तवान् ॥ २ ॥
ओघमेघस्वनः काले यत्कृष्णः कर्णमब्रवीत् ।मृदु वा यदि वा तीक्ष्णं तन्ममाचक्ष्व संजय ॥ ३ ॥
संजय उवाच ।आनुपूर्व्येण वाक्यानि श्लक्ष्णानि च मृदूनि च ।प्रियाणि धर्मयुक्तानि सत्यानि च हितानि च ॥ ४ ॥
हृदयग्रहणीयानि राधेयं मधुसूदनः ।यान्यब्रवीदमेयात्मा तानि मे शृणु भारत ॥ ५ ॥
वासुदेव उवाच ।उपासितास्ते राधेय ब्राह्मणा वेदपारगाः ।तत्त्वार्थं परिपृष्टाश्च नियतेनानसूयया ॥ ६ ॥
त्वमेव कर्ण जानासि वेदवादान्सनातनान् ।त्वं ह्येव धर्मशास्त्रेषु सूक्ष्मेषु परिनिष्ठितः ॥ ७ ॥
कानीनश्च सहोढश्च कन्यायां यश्च जायते ।वोढारं पितरं तस्य प्राहुः शास्त्रविदो जनाः ॥ ८ ॥
सोऽसि कर्ण तथा जातः पाण्डोः पुत्रोऽसि धर्मतः ।निग्रहाद्धर्मशास्त्राणामेहि राजा भविष्यसि ॥ ९ ॥
पितृपक्षे हि ते पार्था मातृपक्षे च वृष्णयः ।द्वौ पक्षावभिजानीहि त्वमेतौ पुरुषर्षभ ॥ १० ॥
मया सार्धमितो यातमद्य त्वां तात पाण्डवाः ।अभिजानन्तु कौन्तेयं पूर्वजातं युधिष्ठिरात् ॥ ११ ॥
पादौ तव ग्रहीष्यन्ति भ्रातरः पञ्च पाण्डवाः ।द्रौपदेयास्तथा पञ्च सौभद्रश्चापराजितः ॥ १२ ॥
राजानो राजपुत्राश्च पाण्डवार्थे समागताः ।पादौ तव ग्रहीष्यन्ति सर्वे चान्धकवृष्णयः ॥ १३ ॥
हिरण्मयांश्च ते कुम्भान्राजतान्पार्थिवांस्तथा ।ओषध्यः सर्वबीजानि सर्वरत्नानि वीरुधः ॥ १४ ॥
राजन्या राजकन्याश्चाप्यानयन्त्वभिषेचनम् ।षष्ठे च त्वां तथा काले द्रौपद्युपगमिष्यति ॥ १५ ॥
अद्य त्वामभिषिञ्चन्तु चातुर्वैद्या द्विजातयः ।पुरोहितः पाण्डवानां व्याघ्रचर्मण्यवस्थितम् ॥ १६ ॥
तथैव भ्रातरः पञ्च पाण्डवाः पुरुषर्षभाः ।द्रौपदेयास्तथा पञ्च पाञ्चालाश्चेदयस्तथा ॥ १७ ॥
अहं च त्वाभिषेक्ष्यामि राजानं पृथिवीपतिम् ।युवराजोऽस्तु ते राजा कुन्तीपुत्रो युधिष्ठिरः ॥ १८ ॥
गृहीत्वा व्यजनं श्वेतं धर्मात्मा संशितव्रतः ।उपान्वारोहतु रथं कुन्तीपुत्रो युधिष्ठिरः ॥ १९ ॥
छत्रं च ते महच्छ्वेतं भीमसेनो महाबलः ।अभिषिक्तस्य कौन्तेय कौन्तेयो धारयिष्यति ॥ २० ॥
किङ्किणीशतनिर्घोषं वैयाघ्रपरिवारणम् ।रथं श्वेतहयैर्युक्तमर्जुनो वाहयिष्यति ॥ २१ ॥
अभिमन्युश्च ते नित्यं प्रत्यासन्नो भविष्यति ।नकुलः सहदेवश्च द्रौपदेयाश्च पञ्च ये ॥ २२ ॥
पाञ्चालास्त्वानुयास्यन्ति शिखण्डी च महारथः ।अहं च त्वानुयास्यामि सर्वे चान्धकवृष्णयः ।दाशार्हाः परिवारास्ते दाशार्णाश्च विशां पते ॥ २३ ॥
भुङ्क्ष्व राज्यं महाबाहो भ्रातृभिः सह पाण्डवैः ।जपैर्होमैश्च संयुक्तो मङ्गलैश्च पृथग्विधैः ॥ २४ ॥
पुरोगमाश्च ते सन्तु द्रविडाः सह कुन्तलैः ।आन्ध्रास्तालचराश्चैव चूचुपा वेणुपास्तथा ॥ २५ ॥
स्तुवन्तु त्वाद्य बहुशः स्तुतिभिः सूतमागधाः ।विजयं वसुषेणस्य घोषयन्तु च पाण्डवाः ॥ २६ ॥
स त्वं परिवृतः पार्थैर्नक्षत्रैरिव चन्द्रमाः ।प्रशाधि राज्यं कौन्तेय कुन्तीं च प्रतिनन्दय ॥ २७ ॥
मित्राणि ते प्रहृष्यन्तु व्यथन्तु रिपवस्तथा ।सौभ्रात्रं चैव तेऽद्यास्तु भ्रातृभिः सह पाण्डवैः ॥ २८ ॥
« »