Click on words to see what they mean.

वैशंपायन उवाच ।एवमुक्तस्तु विमनास्तिर्यग्दृष्टिरधोमुखः ।संहत्य च भ्रुवोर्मध्यं न किंचिद्व्याजहार ह ॥ १ ॥
तं वै विमनसं दृष्ट्वा संप्रेक्ष्यान्योन्यमन्तिकात् ।पुनरेवोत्तरं वाक्यमुक्तवन्तौ नरर्षभौ ॥ २ ॥
भीष्म उवाच ।शुश्रूषुमनसूयं च ब्रह्मण्यं सत्यसंगरम् ।प्रतियोत्स्यामहे पार्थमतो दुःखतरं नु किम् ॥ ३ ॥
द्रोण उवाच ।अश्वत्थाम्नि यथा पुत्रे भूयो मम धनंजये ।बहुमानः परो राजन्संनतिश्च कपिध्वजे ॥ ४ ॥
तं चेत्पुत्रात्प्रियतरं प्रतियोत्स्ये धनंजयम् ।क्षत्रधर्ममनुष्ठाय धिगस्तु क्षत्रजीविकाम् ॥ ५ ॥
यस्य लोके समो नास्ति कश्चिदन्यो धनुर्धरः ।मत्प्रसादात्स बीभत्सुः श्रेयानन्यैर्धनुर्धरैः ॥ ६ ॥
मित्रध्रुग्दुष्टभावश्च नास्तिकोऽथानृजुः शठः ।न सत्सु लभते पूजां यज्ञे मूर्ख इवागतः ॥ ७ ॥
वार्यमाणोऽपि पापेभ्यः पापात्मा पापमिच्छति ।चोद्यमानोऽपि पापेन शुभात्मा शुभमिच्छति ॥ ८ ॥
मिथ्योपचरिता ह्येते वर्तमाना ह्यनु प्रिये ।अहितत्वाय कल्पन्ते दोषा भरतसत्तम ॥ ९ ॥
त्वमुक्तः कुरुवृद्धेन मया च विदुरेण च ।वासुदेवेन च तथा श्रेयो नैवाभिपद्यसे ॥ १० ॥
अस्ति मे बलमित्येव सहसा त्वं तितीर्षसि ।सग्राहनक्रमकरं गङ्गावेगमिवोष्णगे ॥ ११ ॥
वास एव यथा हि त्वं प्रावृण्वानोऽद्य मन्यसे ।स्रजं त्यक्तामिव प्राप्य लोभाद्यौधिष्ठिरीं श्रियम् ॥ १२ ॥
द्रौपदीसहितं पार्थं सायुधैर्भ्रातृभिर्वृतम् ।वनस्थमपि राज्यस्थः पाण्डवं कोऽतिजीवति ॥ १३ ॥
निदेशे यस्य राजानः सर्वे तिष्ठन्ति किंकराः ।तमैलविलमासाद्य धर्मराजो व्यराजत ॥ १४ ॥
कुबेरसदनं प्राप्य ततो रत्नान्यवाप्य च ।स्फीतमाक्रम्य ते राष्ट्रं राज्यमिच्छन्ति पाण्डवाः ॥ १५ ॥
दत्तं हुतमधीतं च ब्राह्मणास्तर्पिता धनैः ।आवयोर्गतमायुश्च कृतकृत्यौ च विद्धि नौ ॥ १६ ॥
त्वं तु हित्वा सुखं राज्यं मित्राणि च धनानि च ।विग्रहं पाण्डवैः कृत्वा महद्व्यसनमाप्स्यसि ॥ १७ ॥
द्रौपदी यस्य चाशास्ते विजयं सत्यवादिनी ।तपोघोरव्रता देवी न त्वं जेष्यसि पाण्डवम् ॥ १८ ॥
मन्त्री जनार्दनो यस्य भ्राता यस्य धनंजयः ।सर्वशस्त्रभृतां श्रेष्ठं कथं जेष्यसि पाण्डवम् ॥ १९ ॥
सहाया ब्राह्मणा यस्य धृतिमन्तो जितेन्द्रियाः ।तमुग्रतपसं वीरं कथं जेष्यसि पाण्डवम् ॥ २० ॥
पुनरुक्तं च वक्ष्यामि यत्कार्यं भूतिमिच्छता ।सुहृदा मज्जमानेषु सुहृत्सु व्यसनार्णवे ॥ २१ ॥
अलं युद्धेन तैर्वीरैः शाम्य त्वं कुरुवृद्धये ।मा गमः ससुतामात्यः सबलश्च पराभवम् ॥ २२ ॥
« »