Click on words to see what they mean.

वैशंपायन उवाच ।कुन्त्यास्तु वचनं श्रुत्वा भीष्मद्रोणौ महारथौ ।दुर्योधनमिदं वाक्यमूचतुः शासनातिगम् ॥ १ ॥
श्रुतं ते पुरुषव्याघ्र कुन्त्याः कृष्णस्य संनिधौ ।वाक्यमर्थवदव्यग्रमुक्तं धर्म्यमनुत्तमम् ॥ २ ॥
तत्करिष्यन्ति कौन्तेया वासुदेवस्य संमतम् ।न हि ते जातु शाम्येरन्नृते राज्येन कौरव ॥ ३ ॥
क्लेशिता हि त्वया पार्था धर्मपाशसितास्तदा ।सभायां द्रौपदी चैव तैश्च तन्मर्षितं तव ॥ ४ ॥
कृतास्त्रं ह्यर्जुनं प्राप्य भीमं च कृतनिश्रमम् ।गाण्डीवं चेषुधी चैव रथं च ध्वजमेव च ।सहायं वासुदेवं च न क्षंस्यति युधिष्ठिरः ॥ ५ ॥
प्रत्यक्षं ते महाबाहो यथा पार्थेन धीमता ।विराटनगरे पूर्वं सर्वे स्म युधि निर्जिताः ॥ ६ ॥
दानवान्घोरकर्माणो निवातकवचान्युधि ।रौद्रमस्त्रं समाधाय दग्धवानस्त्रवह्निना ॥ ७ ॥
कर्णप्रभृतयश्चेमे त्वं चापि कवची रथी ।मोक्षिता घोषयात्रायां पर्याप्तं तन्निदर्शनम् ॥ ८ ॥
प्रशाम्य भरतश्रेष्ठ भ्रातृभिः सह पाण्डवैः ।रक्षेमां पृथिवीं सर्वां मृत्योर्दंष्ट्रान्तरं गताम् ॥ ९ ॥
ज्येष्ठो भ्राता धर्मशीलो वत्सलः श्लक्ष्णवाक्शुचिः ।तं गच्छ पुरुषव्याघ्रं व्यपनीयेह किल्बिषम् ॥ १० ॥
दृष्टश्चेत्त्वं पाण्डवेन व्यपनीतशरासनः ।प्रसन्नभ्रुकुटिः श्रीमान्कृता शान्तिः कुलस्य नः ॥ ११ ॥
तमभ्येत्य सहामात्यः परिष्वज्य नृपात्मजम् ।अभिवादय राजानं यथापूर्वमरिंदम ॥ १२ ॥
अभिवादयमानं त्वां पाणिभ्यां भीमपूर्वजः ।प्रतिगृह्णातु सौहार्दात्कुन्तीपुत्रो युधिष्ठिरः ॥ १३ ॥
सिंहस्कन्धोरुबाहुस्त्वां वृत्तायतमहाभुजः ।परिष्वजतु बाहुभ्यां भीमः प्रहरतां वरः ॥ १४ ॥
सिंहग्रीवो गुडाकेशस्ततस्त्वां पुष्करेक्षणः ।अभिवादयतां पार्थः कुन्तीपुत्रो धनंजयः ॥ १५ ॥
आश्विनेयौ नरव्याघ्रौ रूपेणाप्रतिमौ भुवि ।तौ च त्वां गुरुवत्प्रेम्णा पूजया प्रत्युदीयताम् ॥ १६ ॥
मुञ्चन्त्वानन्दजाश्रूणि दाशार्हप्रमुखा नृपाः ।संगच्छ भ्रातृभिः सार्धं मानं संत्यज्य पार्थिव ॥ १७ ॥
प्रशाधि पृथिवीं कृत्स्नां ततस्तं भ्रातृभिः सह ।समालिङ्ग्य च हर्षेण नृपा यान्तु परस्परम् ॥ १८ ॥
अलं युद्धेन राजेन्द्र सुहृदां शृणु कारणम् ।ध्रुवं विनाशो युद्धे हि क्षत्रियाणां प्रदृश्यते ॥ १९ ॥
ज्योतींषि प्रतिकूलानि दारुणा मृगपक्षिणः ।उत्पाता विविधा वीर दृश्यन्ते क्षत्रनाशनाः ॥ २० ॥
विशेषत इहास्माकं निमित्तानि विनाशने ।उल्काभिर्हि प्रदीप्ताभिर्वध्यते पृतना तव ॥ २१ ॥
वाहनान्यप्रहृष्टानि रुदन्तीव विशां पते ।गृध्रास्ते पर्युपासन्ते सैन्यानि च समन्ततः ॥ २२ ॥
नगरं न यथापूर्वं तथा राजनिवेशनम् ।शिवाश्चाशिवनिर्घोषा दीप्तां सेवन्ति वै दिशम् ॥ २३ ॥
कुरु वाक्यं पितुर्मातुरस्माकं च हितैषिणाम् ।त्वय्यायत्तो महाबाहो शमो व्यायाम एव च ॥ २४ ॥
न चेत्करिष्यसि वचः सुहृदामरिकर्शन ।तप्स्यसे वाहिनीं दृष्ट्वा पार्थबाणप्रपीडिताम् ॥ २५ ॥
भीमस्य च महानादं नदतः शुष्मिणो रणे ।श्रुत्वा स्मर्तासि मे वाक्यं गाण्डीवस्य च निस्वनम् ।यद्येतदपसव्यं ते भविष्यति वचो मम ॥ २६ ॥
« »