Click on words to see what they mean.

शल्य उवाच ।क्रुद्धं तु नहुषं ज्ञात्वा देवाः सर्षिपुरोगमाः ।अब्रुवन्देवराजानं नहुषं घोरदर्शनम् ॥ १ ॥
देवराज जहि क्रोधं त्वयि क्रुद्धे जगद्विभो ।त्रस्तं सासुरगन्धर्वं सकिंनरमहोरगम् ॥ २ ॥
जहि क्रोधमिमं साधो न क्रुध्यन्ति भवद्विधाः ।परस्य पत्नी सा देवी प्रसीदस्व सुरेश्वर ॥ ३ ॥
निवर्तय मनः पापात्परदाराभिमर्शनात् ।देवराजोऽसि भद्रं ते प्रजा धर्मेण पालय ॥ ४ ॥
एवमुक्तो न जग्राह तद्वचः काममोहितः ।अथ देवानुवाचेदमिन्द्रं प्रति सुराधिपः ॥ ५ ॥
अहल्या धर्षिता पूर्वमृषिपत्नी यशस्विनी ।जीवतो भर्तुरिन्द्रेण स वः किं न निवारितः ॥ ६ ॥
बहूनि च नृशंसानि कृतानीन्द्रेण वै पुरा ।वैधर्म्याण्युपधाश्चैव स वः किं न निवारितः ॥ ७ ॥
उपतिष्ठतु मां देवी एतदस्या हितं परम् ।युष्माकं च सदा देवाः शिवमेवं भविष्यति ॥ ८ ॥
देवा ऊचुः ।इन्द्राणीमानयिष्यामो यथेच्छसि दिवस्पते ।जहि क्रोधमिमं वीर प्रीतो भव सुरेश्वर ॥ ९ ॥
शल्य उवाच ।इत्युक्त्वा ते तदा देवा ऋषिभिः सह भारत ।जग्मुर्बृहस्पतिं वक्तुमिन्द्राणीं चाशुभं वचः ॥ १० ॥
जानीमः शरणं प्राप्तमिन्द्राणीं तव वेश्मनि ।दत्ताभयां च विप्रेन्द्र त्वया देवर्षिसत्तम ॥ ११ ॥
ते त्वां देवाः सगन्धर्वा ऋषयश्च महाद्युते ।प्रसादयन्ति चेन्द्राणी नहुषाय प्रदीयताम् ॥ १२ ॥
इन्द्राद्विशिष्टो नहुषो देवराजो महाद्युतिः ।वृणोत्वियं वरारोहा भर्तृत्वे वरवर्णिनी ॥ १३ ॥
एवमुक्ते तु सा देवी बाष्पमुत्सृज्य सस्वरम् ।उवाच रुदती दीना बृहस्पतिमिदं वचः ॥ १४ ॥
नाहमिच्छामि नहुषं पतिमन्वास्य तं प्रभुम् ।शरणागतास्मि ते ब्रह्मंस्त्राहि मां महतो भयात् ॥ १५ ॥
बृहस्पतिरुवाच ।शरणागतां न त्यजेयमिन्द्राणि मम निश्चितम् ।धर्मज्ञां धर्मशीलां च न त्यजे त्वामनिन्दिते ॥ १६ ॥
नाकार्यं कर्तुमिच्छामि ब्राह्मणः सन्विशेषतः ।श्रुतधर्मा सत्यशीलो जानन्धर्मानुशासनम् ॥ १७ ॥
नाहमेतत्करिष्यामि गच्छध्वं वै सुरोत्तमाः ।अस्मिंश्चार्थे पुरा गीतं ब्रह्मणा श्रूयतामिदम् ॥ १८ ॥
न तस्य बीजं रोहति बीजकाले न चास्य वर्षं वर्षति वर्षकाले ।भीतं प्रपन्नं प्रददाति शत्रवे न सोऽन्तरं लभते त्राणमिच्छन् ॥ १९ ॥
मोघमन्नं विन्दति चाप्यचेताः स्वर्गाल्लोकाद्भ्रश्यति नष्टचेष्टः ।भीतं प्रपन्नं प्रददाति यो वै न तस्य हव्यं प्रतिगृह्णन्ति देवाः ॥ २० ॥
प्रमीयते चास्य प्रजा ह्यकाले सदा विवासं पितरोऽस्य कुर्वते ।भीतं प्रपन्नं प्रददाति शत्रवे सेन्द्रा देवाः प्रहरन्त्यस्य वज्रम् ॥ २१ ॥
एतदेवं विजानन्वै न दास्यामि शचीमिमाम् ।इन्द्राणीं विश्रुतां लोके शक्रस्य महिषीं प्रियाम् ॥ २२ ॥
अस्या हितं भवेद्यच्च मम चापि हितं भवेत् ।क्रियतां तत्सुरश्रेष्ठा न हि दास्याम्यहं शचीम् ॥ २३ ॥
शल्य उवाच ।अथ देवास्तमेवाहुर्गुरुमङ्गिरसां वरम् ।कथं सुनीतं तु भवेन्मन्त्रयस्व बृहस्पते ॥ २४ ॥
बृहस्पतिरुवाच ।नहुषं याचतां देवी किंचित्कालान्तरं शुभा ।इन्द्राणीहितमेतद्धि तथास्माकं भविष्यति ॥ २५ ॥
बहुविघ्नकरः कालः कालः कालं नयिष्यति ।दर्पितो बलवांश्चापि नहुषो वरसंश्रयात् ॥ २६ ॥
शल्य उवाच ।ततस्तेन तथोक्ते तु प्रीता देवास्तमब्रुवन् ।ब्रह्मन्साध्विदमुक्तं ते हितं सर्वदिवौकसाम् ।एवमेतद्द्विजश्रेष्ठ देवी चेयं प्रसाद्यताम् ॥ २७ ॥
ततः समस्ता इन्द्राणीं देवाः साग्निपुरोगमाः ।ऊचुर्वचनमव्यग्रा लोकानां हितकाम्यया ॥ २८ ॥
त्वया जगदिदं सर्वं धृतं स्थावरजङ्गमम् ।एकपत्न्यसि सत्या च गच्छस्व नहुषं प्रति ॥ २९ ॥
क्षिप्रं त्वामभिकामश्च विनशिष्यति पार्थिवः ।नहुषो देवि शक्रश्च सुरैश्वर्यमवाप्स्यति ॥ ३० ॥
एवं विनिश्चयं कृत्वा इन्द्राणी कार्यसिद्धये ।अभ्यगच्छत सव्रीडा नहुषं घोरदर्शनम् ॥ ३१ ॥
दृष्ट्वा तां नहुषश्चापि वयोरूपसमन्विताम् ।समहृष्यत दुष्टात्मा कामोपहतचेतनः ॥ ३२ ॥
« »