Click on words to see what they mean.

शल्य उवाच ।अथ तामब्रवीद्दृष्ट्वा नहुषो देवराट्तदा ।त्रयाणामपि लोकानामहमिन्द्रः शुचिस्मिते ।भजस्व मां वरारोहे पतित्वे वरवर्णिनि ॥ १ ॥
एवमुक्ता तु सा देवी नहुषेण पतिव्रता ।प्रावेपत भयोद्विग्ना प्रवाते कदली यथा ॥ २ ॥
नमस्य सा तु ब्रह्माणं कृत्वा शिरसि चाञ्जलिम् ।देवराजमथोवाच नहुषं घोरदर्शनम् ॥ ३ ॥
कालमिच्छाम्यहं लब्धुं किंचित्त्वत्तः सुरेश्वर ।न हि विज्ञायते शक्रः प्राप्तः किं वा क्व वा गतः ॥ ४ ॥
तत्त्वमेतत्तु विज्ञाय यदि न ज्ञायते प्रभो ।ततोऽहं त्वामुपस्थास्ये सत्यमेतद्ब्रवीमि ते ।एवमुक्तः स इन्द्राण्या नहुषः प्रीतिमानभूत् ॥ ५ ॥
नहुष उवाच ।एवं भवतु सुश्रोणि यथा मामभिभाषसे ।ज्ञात्वा चागमनं कार्यं सत्यमेतदनुस्मरेः ॥ ६ ॥
शल्य उवाच ।नहुषेण विसृष्टा च निश्चक्राम ततः शुभा ।बृहस्पतिनिकेतं सा जगाम च तपस्विनी ॥ ७ ॥
तस्याः संश्रुत्य च वचो देवाः साग्निपुरोगमाः ।मन्त्रयामासुरेकाग्राः शक्रार्थं राजसत्तम ॥ ८ ॥
देवदेवेन संगम्य विष्णुना प्रभविष्णुना ।ऊचुश्चैनं समुद्विग्ना वाक्यं वाक्यविशारदाः ॥ ९ ॥
ब्रह्महत्याभिभूतो वै शक्रः सुरगणेश्वरः ।गतिश्च नस्त्वं देवेश पूर्वजो जगतः प्रभुः ।रक्षार्थं सर्वभूतानां विष्णुत्वमुपजग्मिवान् ॥ १० ॥
त्वद्वीर्यान्निहते वृत्रे वासवो ब्रह्महत्यया ।वृतः सुरगणश्रेष्ठ मोक्षं तस्य विनिर्दिश ॥ ११ ॥
तेषां तद्वचनं श्रुत्वा देवानां विष्णुरब्रवीत् ।मामेव यजतां शक्रः पावयिष्यामि वज्रिणम् ॥ १२ ॥
पुण्येन हयमेधेन मामिष्ट्वा पाकशासनः ।पुनरेष्यति देवानामिन्द्रत्वमकुतोभयः ॥ १३ ॥
स्वकर्मभिश्च नहुषो नाशं यास्यति दुर्मतिः ।कंचित्कालमिमं देवा मर्षयध्वमतन्द्रिताः ॥ १४ ॥
श्रुत्वा विष्णोः शुभां सत्यां तां वाणीममृतोपमाम् ।ततः सर्वे सुरगणाः सोपाध्यायाः सहर्षिभिः ।यत्र शक्रो भयोद्विग्नस्तं देशमुपचक्रमुः ॥ १५ ॥
तत्राश्वमेधः सुमहान्महेन्द्रस्य महात्मनः ।ववृते पावनार्थं वै ब्रह्महत्यापहो नृप ॥ १६ ॥
विभज्य ब्रह्महत्यां तु वृक्षेषु च नदीषु च ।पर्वतेषु पृथिव्यां च स्त्रीषु चैव युधिष्ठिर ॥ १७ ॥
संविभज्य च भूतेषु विसृज्य च सुरेश्वरः ।विज्वरः पूतपाप्मा च वासवोऽभवदात्मवान् ॥ १८ ॥
अकम्प्यं नहुषं स्थानाद्दृष्ट्वा च बलसूदनः ।तेजोघ्नं सर्वभूतानां वरदानाच्च दुःसहम् ॥ १९ ॥
ततः शचीपतिर्वीरः पुनरेव व्यनश्यत ।अदृश्यः सर्वभूतानां कालाकाङ्क्षी चचार ह ॥ २० ॥
प्रनष्टे तु ततः शक्रे शची शोकसमन्विता ।हा शक्रेति तदा देवी विललाप सुदुःखिता ॥ २१ ॥
यदि दत्तं यदि हुतं गुरवस्तोषिता यदि ।एकभर्तृत्वमेवास्तु सत्यं यद्यस्ति वा मयि ॥ २२ ॥
पुण्यां चेमामहं दिव्यां प्रवृत्तामुत्तरायणे ।देवीं रात्रिं नमस्यामि सिध्यतां मे मनोरथः ॥ २३ ॥
प्रयता च निशां देवीमुपातिष्ठत तत्र सा ।पतिव्रतात्वात्सत्येन सोपश्रुतिमथाकरोत् ॥ २४ ॥
यत्रास्ते देवराजोऽसौ तं देशं दर्शयस्व मे ।इत्याहोपश्रुतिं देवी सत्यं सत्येन दृश्यताम् ॥ २५ ॥
« »