Click on words to see what they mean.

शल्य उवाच ।ऋषयोऽथाब्रुवन्सर्वे देवाश्च त्रिदशेश्वराः ।अयं वै नहुषः श्रीमान्देवराज्येऽभिषिच्यताम् ।ते गत्वाथाब्रुवन्सर्वे राजा नो भव पार्थिव ॥ १ ॥
स तानुवाच नहुषो देवानृषिगणांस्तथा ।पितृभिः सहितान्राजन्परीप्सन्हितमात्मनः ॥ २ ॥
दुर्बलोऽहं न मे शक्तिर्भवतां परिपालने ।बलवाञ्जायते राजा बलं शक्रे हि नित्यदा ॥ ३ ॥
तमब्रुवन्पुनः सर्वे देवाः सर्षिपुरोगमाः ।अस्माकं तपसा युक्तः पाहि राज्यं त्रिविष्टपे ॥ ४ ॥
परस्परभयं घोरमस्माकं हि न संशयः ।अभिषिच्यस्व राजेन्द्र भव राजा त्रिविष्टपे ॥ ५ ॥
देवदानवयक्षाणामृषीणां रक्षसां तथा ।पितृगन्धर्वभूतानां चक्षुर्विषयवर्तिनाम् ।तेज आदास्यसे पश्यन्बलवांश्च भविष्यसि ॥ ६ ॥
धर्मं पुरस्कृत्य सदा सर्वलोकाधिपो भव ।ब्रह्मर्षींश्चापि देवांश्च गोपायस्व त्रिविष्टपे ॥ ७ ॥
सुदुर्लभं वरं लब्ध्वा प्राप्य राज्यं त्रिविष्टपे ।धर्मात्मा सततं भूत्वा कामात्मा समपद्यत ॥ ८ ॥
देवोद्यानेषु सर्वेषु नन्दनोपवनेषु च ।कैलासे हिमवत्पृष्ठे मन्दरे श्वेतपर्वते ।सह्ये महेन्द्रे मलये समुद्रेषु सरित्सु च ॥ ९ ॥
अप्सरोभिः परिवृतो देवकन्यासमावृतः ।नहुषो देवराजः सन्क्रीडन्बहुविधं तदा ॥ १० ॥
शृण्वन्दिव्या बहुविधाः कथाः श्रुतिमनोहराः ।वादित्राणि च सर्वाणि गीतं च मधुरस्वरम् ॥ ११ ॥
विश्वावसुर्नारदश्च गन्धर्वाप्सरसां गणाः ।ऋतवः षट्च देवेन्द्रं मूर्तिमन्त उपस्थिताः ।मारुतः सुरभिर्वाति मनोज्ञः सुखशीतलः ॥ १२ ॥
एवं हि क्रीडतस्तस्य नहुषस्य महात्मनः ।संप्राप्ता दर्शनं देवी शक्रस्य महिषी प्रिया ॥ १३ ॥
स तां संदृश्य दुष्टात्मा प्राह सर्वान्सभासदः ।इन्द्रस्य महिषी देवी कस्मान्मां नोपतिष्ठति ॥ १४ ॥
अहमिन्द्रोऽस्मि देवानां लोकानां च तथेश्वरः ।आगच्छतु शची मह्यं क्षिप्रमद्य निवेशनम् ॥ १५ ॥
तच्छ्रुत्वा दुर्मना देवी बृहस्पतिमुवाच ह ।रक्ष मां नहुषाद्ब्रह्मंस्तवास्मि शरणं गता ॥ १६ ॥
सर्वलक्षणसंपन्नां ब्रह्मंस्त्वं मां प्रभाषसे ।देवराजस्य दयितामत्यन्तसुखभागिनीम् ॥ १७ ॥
अवैधव्येन संयुक्तामेकपत्नीं पतिव्रताम् ।उक्तवानसि मां पूर्वमृतां तां कुरु वै गिरम् ॥ १८ ॥
नोक्तपूर्वं च भगवन्मृषा ते किंचिदीश्वर ।तस्मादेतद्भवेत्सत्यं त्वयोक्तं द्विजसत्तम ॥ १९ ॥
बृहस्पतिरथोवाच इन्द्राणीं भयमोहिताम् ।यदुक्तासि मया देवि सत्यं तद्भविता ध्रुवम् ॥ २० ॥
द्रक्ष्यसे देवराजानमिन्द्रं शीघ्रमिहागतम् ।न भेतव्यं च नहुषात्सत्यमेतद्ब्रवीमि ते ।समानयिष्ये शक्रेण नचिराद्भवतीमहम् ॥ २१ ॥
अथ शुश्राव नहुष इन्द्राणीं शरणं गताम् ।बृहस्पतेरङ्गिरसश्चुक्रोध स नृपस्तदा ॥ २२ ॥
« »