Click on words to see what they mean.

सुपर्ण उवाच ।यस्मादुत्तार्यते पापाद्यस्मान्निःश्रेयसोऽश्नुते ।तस्मादुत्तारणफलादुत्तरेत्युच्यते बुधैः ॥ १ ॥
उत्तरस्य हिरण्यस्य परिवापस्य गालव ।मार्गः पश्चिमपूर्वाभ्यां दिग्भ्यां वै मध्यमः स्मृतः ॥ २ ॥
अस्यां दिशि वरिष्ठायामुत्तरायां द्विजर्षभ ।नासौम्यो नाविधेयात्मा नाधर्म्यो वसते जनः ॥ ३ ॥
अत्र नारायणः कृष्णो जिष्णुश्चैव नरोत्तमः ।बदर्यामाश्रमपदे तथा ब्रह्मा च शाश्वतः ॥ ४ ॥
अत्र वै हिमवत्पृष्ठे नित्यमास्ते महेश्वरः ।अत्र राज्येन विप्राणां चन्द्रमाश्चाभ्यषिच्यत ॥ ५ ॥
अत्र गङ्गां महादेवः पतन्तीं गगनाच्च्युताम् ।प्रतिगृह्य ददौ लोके मानुषे ब्रह्मवित्तम ॥ ६ ॥
अत्र देव्या तपस्तप्तं महेश्वरपरीप्सया ।अत्र कामश्च रोषश्च शैलश्चोमा च संबभुः ॥ ७ ॥
अत्र राक्षसयक्षाणां गन्धर्वाणां च गालव ।आधिपत्येन कैलासे धनदोऽप्यभिषेचितः ॥ ८ ॥
अत्र चैत्ररथं रम्यमत्र वैखानसाश्रमः ।अत्र मन्दाकिनी चैव मन्दरश्च द्विजर्षभ ॥ ९ ॥
अत्र सौगन्धिकवनं नैरृतैरभिरक्ष्यते ।शाड्वलं कदलीस्कन्धमत्र संतानका नगाः ॥ १० ॥
अत्र संयमनित्यानां सिद्धानां स्वैरचारिणाम् ।विमानान्यनुरूपाणि कामभोग्यानि गालव ॥ ११ ॥
अत्र ते ऋषयः सप्त देवी चारुन्धती तथा ।अत्र तिष्ठति वै स्वातिरत्रास्या उदयः स्मृतः ॥ १२ ॥
अत्र यज्ञं समारुह्य ध्रुवं स्थाता पितामहः ।ज्योतींषि चन्द्रसूर्यौ च परिवर्तन्ति नित्यशः ॥ १३ ॥
अत्र गायन्तिकाद्वारं रक्षन्ति द्विजसत्तमाः ।धामा नाम महात्मानो मुनयः सत्यवादिनः ॥ १४ ॥
न तेषां ज्ञायते सूतिर्नाकृतिर्न तपश्चितम् ।परिवर्तसहस्राणि कामभोग्यानि गालव ॥ १५ ॥
यथा यथा प्रविशति तस्मात्परतरं नरः ।तथा तथा द्विजश्रेष्ठ प्रविलीयति गालव ॥ १६ ॥
न तत्केनचिदन्येन गतपूर्वं द्विजर्षभ ।ऋते नारायणं देवं नरं वा जिष्णुमव्ययम् ॥ १७ ॥
अत्र कैलासमित्युक्तं स्थानमैलविलस्य तत् ।अत्र विद्युत्प्रभा नाम जज्ञिरेऽप्सरसो दश ॥ १८ ॥
अत्र विष्णुपदं नाम क्रमता विष्णुना कृतम् ।त्रिलोकविक्रमे ब्रह्मन्नुत्तरां दिशमाश्रितम् ॥ १९ ॥
अत्र राज्ञा मरुत्तेन यज्ञेनेष्टं द्विजोत्तम ।उशीरबीजे विप्रर्षे यत्र जाम्बूनदं सरः ॥ २० ॥
जीमूतस्यात्र विप्रर्षेरुपतस्थे महात्मनः ।साक्षाद्धैमवतः पुण्यो विमलः कमलाकरः ॥ २१ ॥
ब्राह्मणेषु च यत्कृत्स्नं स्वन्तं कृत्वा धनं महत् ।वव्रे वनं महर्षिः स जैमूतं तद्वनं ततः ॥ २२ ॥
अत्र नित्यं दिशापालाः सायं प्रातर्द्विजर्षभ ।कस्य कार्यं किमिति वै परिक्रोशन्ति गालव ॥ २३ ॥
एवमेषा द्विजश्रेष्ठ गुणैरन्यैर्दिगुत्तरा ।उत्तरेति परिख्याता सर्वकर्मसु चोत्तरा ॥ २४ ॥
एता विस्तरशस्तात तव संकीर्तिता दिशः ।चतस्रः क्रमयोगेन कामाशां गन्तुमिच्छसि ॥ २५ ॥
उद्यतोऽहं द्विजश्रेष्ठ तव दर्शयितुं दिशः ।पृथिवीं चाखिलां ब्रह्मंस्तस्मादारोह मां द्विज ॥ २६ ॥
« »