Click on words to see what they mean.

गालव उवाच ।गरुत्मन्भुजगेन्द्रारे सुपर्ण विनतात्मज ।नय मां तार्क्ष्य पूर्वेण यत्र धर्मस्य चक्षुषी ॥ १ ॥
पूर्वमेतां दिशं गच्छ या पूर्वं परिकीर्तिता ।दैवतानां हि सांनिध्यमत्र कीर्तितवानसि ॥ २ ॥
अत्र सत्यं च धर्मश्च त्वया सम्यक्प्रकीर्तितः ।इच्छेयं तु समागन्तुं समस्तैर्दैवतैरहम् ।भूयश्च तान्सुरान्द्रष्टुमिच्छेयमरुणानुज ॥ ३ ॥
नारद उवाच ।तमाह विनतासूनुरारोहस्वेति वै द्विजम् ।आरुरोहाथ स मुनिर्गरुडं गालवस्तदा ॥ ४ ॥
गालव उवाच ।क्रममाणस्य ते रूपं दृश्यते पन्नगाशन ।भास्करस्येव पूर्वाह्णे सहस्रांशोर्विवस्वतः ॥ ५ ॥
पक्षवातप्रणुन्नानां वृक्षाणामनुगामिनाम् ।प्रस्थितानामिव समं पश्यामीह गतिं खग ॥ ६ ॥
ससागरवनामुर्वीं सशैलवनकाननाम् ।आकर्षन्निव चाभासि पक्षवातेन खेचर ॥ ७ ॥
समीननागनक्रं च खमिवारोप्यते जलम् ।वायुना चैव महता पक्षवातेन चानिशम् ॥ ८ ॥
तुल्यरूपाननान्मत्स्यांस्तिमिमत्स्यांस्तिमिंगिलान् ।नागांश्च नरवक्त्रांश्च पश्याम्युन्मथितानिव ॥ ९ ॥
महार्णवस्य च रवैः श्रोत्रे मे बधिरीकृते ।न शृणोमि न पश्यामि नात्मनो वेद्मि कारणम् ॥ १० ॥
शनैः साधु भवान्यातु ब्रह्महत्यामनुस्मरन् ।न दृश्यते रविस्तात न दिशो न च खं खग ॥ ११ ॥
तम एव तु पश्यामि शरीरं ते न लक्षये ।मणीव जात्यौ पश्यामि चक्षुषी तेऽहमण्डज ॥ १२ ॥
शरीरे तु न पश्यामि तव चैवात्मनश्च ह ।पदे पदे तु पश्यामि सलिलादग्निमुत्थितम् ॥ १३ ॥
स मे निर्वाप्य सहसा चक्षुषी शाम्यते पुनः ।तन्निवर्त महान्कालो गच्छतो विनतात्मज ॥ १४ ॥
न मे प्रयोजनं किंचिद्गमने पन्नगाशन ।संनिवर्त महावेग न वेगं विषहामि ते ॥ १५ ॥
गुरवे संश्रुतानीह शतान्यष्टौ हि वाजिनाम् ।एकतःश्यामकर्णानां शुभ्राणां चन्द्रवर्चसाम् ॥ १६ ॥
तेषां चैवापवर्गाय मार्गं पश्यामि नाण्डज ।ततोऽयं जीवितत्यागे दृष्टो मार्गो मयात्मनः ॥ १७ ॥
नैव मेऽस्ति धनं किंचिन्न धनेनान्वितः सुहृत् ।न चार्थेनापि महता शक्यमेतद्व्यपोहितुम् ॥ १८ ॥
नारद उवाच ।एवं बहु च दीनं च ब्रुवाणं गालवं तदा ।प्रत्युवाच व्रजन्नेव प्रहसन्विनतात्मजः ॥ १९ ॥
नातिप्रज्ञोऽसि विप्रर्षे योऽऽत्मानं त्यक्तुमिच्छसि ।न चापि कृत्रिमः कालः कालो हि परमेश्वरः ॥ २० ॥
किमहं पूर्वमेवेह भवता नाभिचोदितः ।उपायोऽत्र महानस्ति येनैतदुपपद्यते ॥ २१ ॥
तदेष ऋषभो नाम पर्वतः सागरोरसि ।अत्र विश्रम्य भुक्त्वा च निवर्तिष्याव गालव ॥ २२ ॥
« »