Click on words to see what they mean.

सुपर्ण उवाच ।इयं दिग्दयिता राज्ञो वरुणस्य तु गोपतेः ।सदा सलिलराजस्य प्रतिष्ठा चादिरेव च ॥ १ ॥
अत्र पश्चादहः सूर्यो विसर्जयति भाः स्वयम् ।पश्चिमेत्यभिविख्याता दिगियं द्विजसत्तम ॥ २ ॥
यादसामत्र राज्येन सलिलस्य च गुप्तये ।कश्यपो भगवान्देवो वरुणं स्माभ्यषेचयत् ॥ ३ ॥
अत्र पीत्वा समस्तान्वै वरुणस्य रसांस्तु षट् ।जायते तरुणः सोमः शुक्लस्यादौ तमिस्रहा ॥ ४ ॥
अत्र पश्चात्कृता दैत्या वायुना संयतास्तदा ।निःश्वसन्तो महानागैरर्दिताः सुषुपुर्द्विज ॥ ५ ॥
अत्र सूर्यं प्रणयिनं प्रतिगृह्णाति पर्वतः ।अस्तो नाम यतः संध्या पश्चिमा प्रतिसर्पति ॥ ६ ॥
अतो रात्रिश्च निद्रा च निर्गता दिवसक्षये ।जायते जीवलोकस्य हर्तुमर्धमिवायुषः ॥ ७ ॥
अत्र देवीं दितिं सुप्तामात्मप्रसवधारिणीम् ।विगर्भामकरोच्छक्रो यत्र जातो मरुद्गणः ॥ ८ ॥
अत्र मूलं हिमवतो मन्दरं याति शाश्वतम् ।अपि वर्षसहस्रेण न चास्यान्तोऽधिगम्यते ॥ ९ ॥
अत्र काञ्चनशैलस्य काञ्चनाम्बुवहस्य च ।उदधेस्तीरमासाद्य सुरभिः क्षरते पयः ॥ १० ॥
अत्र मध्ये समुद्रस्य कबन्धः प्रतिदृश्यते ।स्वर्भानोः सूर्यकल्पस्य सोमसूर्यौ जिघांसतः ॥ ११ ॥
सुवर्णशिरसोऽप्यत्र हरिरोम्णः प्रगायतः ।अदृश्यस्याप्रमेयस्य श्रूयते विपुलो ध्वनिः ॥ १२ ॥
अत्र ध्वजवती नाम कुमारी हरिमेधसः ।आकाशे तिष्ठ तिष्ठेति तस्थौ सूर्यस्य शासनात् ॥ १३ ॥
अत्र वायुस्तथा वह्निरापः खं चैव गालव ।आह्निकं चैव नैशं च दुःखस्पर्शं विमुञ्चति ।अतः प्रभृति सूर्यस्य तिर्यगावर्तते गतिः ॥ १४ ॥
अत्र ज्योतींषि सर्वाणि विशन्त्यादित्यमण्डलम् ।अष्टाविंशतिरात्रं च चङ्क्रम्य सह भानुना ।निष्पतन्ति पुनः सूर्यात्सोमसंयोगयोगतः ॥ १५ ॥
अत्र नित्यं स्रवन्तीनां प्रभवः सागरोदयः ।अत्र लोकत्रयस्यापस्तिष्ठन्ति वरुणाश्रयाः ॥ १६ ॥
अत्र पन्नगराजस्याप्यनन्तस्य निवेशनम् ।अनादिनिधनस्यात्र विष्णोः स्थानमनुत्तमम् ॥ १७ ॥
अत्रानलसखस्यापि पवनस्य निवेशनम् ।महर्षेः कश्यपस्यात्र मारीचस्य निवेशनम् ॥ १८ ॥
एष ते पश्चिमो मार्गो दिग्द्वारेण प्रकीर्तितः ।ब्रूहि गालव गच्छावो बुद्धिः का द्विजसत्तम ॥ १९ ॥
« »