Click on words to see what they mean.

नारद उवाच ।सूतोऽयं मातलिर्नाम शक्रस्य दयितः सुहृत् ।शुचिः शीलगुणोपेतस्तेजस्वी वीर्यवान्बली ॥ १ ॥
शक्रस्यायं सखा चैव मन्त्री सारथिरेव च ।अल्पान्तरप्रभावश्च वासवेन रणे रणे ॥ २ ॥
अयं हरिसहस्रेण युक्तं जैत्रं रथोत्तमम् ।देवासुरेषु युद्धेषु मनसैव नियच्छति ॥ ३ ॥
अनेन विजितानश्वैर्दोर्भ्यां जयति वासवः ।अनेन प्रहृते पूर्वं बलभित्प्रहरत्युत ॥ ४ ॥
अस्य कन्या वरारोहा रूपेणासदृशी भुवि ।सत्त्वशीलगुणोपेता गुणकेशीति विश्रुता ॥ ५ ॥
तस्यास्य यत्नाच्चरतस्त्रैलोक्यममरद्युते ।सुमुखो भवतः पौत्रो रोचते दुहितुः पतिः ॥ ६ ॥
यदि ते रोचते सौम्य भुजगोत्तम माचिरम् ।क्रियतामार्यक क्षिप्रं बुद्धिः कन्याप्रतिग्रहे ॥ ७ ॥
यथा विष्णुकुले लक्ष्मीर्यथा स्वाहा विभावसोः ।कुले तव तथैवास्तु गुणकेशी सुमध्यमा ॥ ८ ॥
पौत्रस्यार्थे भवांस्तस्माद्गुणकेशीं प्रतीच्छतु ।सदृशीं प्रतिरूपस्य वासवस्य शचीमिव ॥ ९ ॥
पितृहीनमपि ह्येनं गुणतो वरयामहे ।बहुमानाच्च भवतस्तथैवैरावतस्य च ।सुमुखस्य गुणैश्चैव शीलशौचदमादिभिः ॥ १० ॥
अभिगम्य स्वयं कन्यामयं दातुं समुद्यतः ।मातलेस्तस्य संमानं कर्तुमर्हो भवानपि ॥ ११ ॥
कण्व उवाच ।स तु दीनः प्रहृष्टश्च प्राह नारदमार्यकः ।व्रियमाणे तथा पौत्रे पुत्रे च निधनं गते ॥ १२ ॥
न मे नैतद्बहुमतं देवर्षे वचनं तव ।सखा शक्रस्य संयुक्तः कस्यायं नेप्सितो भवेत् ॥ १३ ॥
कारणस्य तु दौर्बल्याच्चिन्तयामि महामुने ।अस्य देहकरस्तात मम पुत्रो महाद्युते ।भक्षितो वैनतेयेन दुःखार्तास्तेन वै वयम् ॥ १४ ॥
पुनरेव च तेनोक्तं वैनतेयेन गच्छता ।मासेनान्येन सुमुखं भक्षयिष्य इति प्रभो ॥ १५ ॥
ध्रुवं तथा तद्भविता जानीमस्तस्य निश्चयम् ।तेन हर्षः प्रनष्टो मे सुपर्णवचनेन वै ॥ १६ ॥
मातलिस्त्वब्रवीदेनं बुद्धिरत्र कृता मया ।जामातृभावेन वृतः सुमुखस्तव पुत्रजः ॥ १७ ॥
सोऽयं मया च सहितो नारदेन च पन्नगः ।त्रिलोकेशं सुरपतिं गत्वा पश्यतु वासवम् ॥ १८ ॥
शेषेणैवास्य कार्येण प्रज्ञास्याम्यहमायुषः ।सुपर्णस्य विघाते च प्रयतिष्यामि सत्तम ॥ १९ ॥
सुमुखश्च मया सार्धं देवेशमभिगच्छतु ।कार्यसंसाधनार्थाय स्वस्ति तेऽस्तु भुजंगम ॥ २० ॥
ततस्ते सुमुखं गृह्य सर्व एव महौजसः ।ददृशुः शक्रमासीनं देवराजं महाद्युतिम् ॥ २१ ॥
संगत्या तत्र भगवान्विष्णुरासीच्चतुर्भुजः ।ततस्तत्सर्वमाचख्यौ नारदो मातलिं प्रति ॥ २२ ॥
ततः पुरंदरं विष्णुरुवाच भुवनेश्वरम् ।अमृतं दीयतामस्मै क्रियताममरैः समः ॥ २३ ॥
मातलिर्नारदश्चैव सुमुखश्चैव वासव ।लभन्तां भवतः कामात्काममेतं यथेप्सितम् ॥ २४ ॥
पुरंदरोऽथ संचिन्त्य वैनतेयपराक्रमम् ।विष्णुमेवाब्रवीदेनं भवानेव ददात्विति ॥ २५ ॥
विष्णुरुवाच ।ईशस्त्वमसि लोकानां चराणामचराश्च ये ।त्वया दत्तमदत्तं कः कर्तुमुत्सहते विभो ॥ २६ ॥
कण्व उवाच ।प्रादाच्छक्रस्ततस्तस्मै पन्नगायायुरुत्तमम् ।न त्वेनममृतप्राशं चकार बलवृत्रहा ॥ २७ ॥
लब्ध्वा वरं तु सुमुखः सुमुखः संबभूव ह ।कृतदारो यथाकामं जगाम च गृहान्प्रति ॥ २८ ॥
नारदस्त्वार्यकश्चैव कृतकार्यौ मुदा युतौ ।प्रतिजग्मतुरभ्यर्च्य देवराजं महाद्युतिम् ॥ २९ ॥
« »