Click on words to see what they mean.

नारद उवाच ।इयं भोगवती नाम पुरी वासुकिपालिता ।यादृशी देवराजस्य पुरीवर्यामरावती ॥ १ ॥
एष शेषः स्थितो नागो येनेयं धार्यते सदा ।तपसा लोकमुख्येन प्रभावमहता मही ॥ २ ॥
श्वेतोच्चयनिभाकारो नानाविधविभूषणः ।सहस्रं धारयन्मूर्ध्नां ज्वालाजिह्वो महाबलः ॥ ३ ॥
इह नानाविधाकारा नानाविधविभूषणाः ।सुरसायाः सुता नागा निवसन्ति गतव्यथाः ॥ ४ ॥
मणिस्वस्तिकचक्राङ्काः कमण्डलुकलक्षणाः ।सहस्रसंख्या बलिनः सर्वे रौद्राः स्वभावतः ॥ ५ ॥
सहस्रशिरसः केचित्केचित्पञ्चशताननाः ।शतशीर्षास्तथा केचित्केचित्त्रिशिरसोऽपि च ॥ ६ ॥
द्विपञ्चशिरसः केचित्केचित्सप्तमुखास्तथा ।महाभोगा महाकायाः पर्वताभोगभोगिनः ॥ ७ ॥
बहूनीह सहस्राणि प्रयुतान्यर्बुदानि च ।नागानामेकवंशानां यथाश्रेष्ठांस्तु मे शृणु ॥ ८ ॥
वासुकिस्तक्षकश्चैव कर्कोटकधनंजयौ ।कालीयो नहुषश्चैव कम्बलाश्वतरावुभौ ॥ ९ ॥
बाह्यकुण्डो मणिर्नागस्तथैवापूरणः खगः ।वामनश्चैलपत्रश्च कुकुरः कुकुणस्तथा ॥ १० ॥
आर्यको नन्दकश्चैव तथा कलशपोतकौ ।कैलासकः पिञ्जरको नागश्चैरावतस्तथा ॥ ११ ॥
सुमनोमुखो दधिमुखः शङ्खो नन्दोपनन्दकौ ।आप्तः कोटनकश्चैव शिखी निष्ठूरिकस्तथा ॥ १२ ॥
तित्तिरिर्हस्तिभद्रश्च कुमुदो माल्यपिण्डकः ।द्वौ पद्मौ पुण्डरीकश्च पुष्पो मुद्गरपर्णकः ॥ १३ ॥
करवीरः पीठरकः संवृत्तो वृत्त एव च ।पिण्डारो बिल्वपत्रश्च मूषिकादः शिरीषकः ॥ १४ ॥
दिलीपः शङ्खशीर्षश्च ज्योतिष्कोऽथापराजितः ।कौरव्यो धृतराष्ट्रश्च कुमारः कुशकस्तथा ॥ १५ ॥
विरजा धारणश्चैव सुबाहुर्मुखरो जयः ।बधिरान्धौ विकुण्डश्च विरसः सुरसस्तथा ॥ १६ ॥
एते चान्ये च बहवः कश्यपस्यात्मजाः स्मृताः ।मातले पश्य यद्यत्र कश्चित्ते रोचते वरः ॥ १७ ॥
कण्व उवाच ।मातलिस्त्वेकमव्यग्रः सततं संनिरीक्ष्य वै ।पप्रच्छ नारदं तत्र प्रीतिमानिव चाभवत् ॥ १८ ॥
स्थितो य एष पुरतः कौरव्यस्यार्यकस्य च ।द्युतिमान्दर्शनीयश्च कस्यैष कुलनन्दनः ॥ १९ ॥
कः पिता जननी चास्य कतमस्यैष भोगिनः ।वंशस्य कस्यैष महान्केतुभूत इव स्थितः ॥ २० ॥
प्रणिधानेन धैर्येण रूपेण वयसा च मे ।मनः प्रविष्टो देवर्षे गुणकेश्याः पतिर्वरः ॥ २१ ॥
मातलिं प्रीतिमनसं दृष्ट्वा सुमुखदर्शनात् ।निवेदयामास तदा माहात्म्यं जन्म कर्म च ॥ २२ ॥
ऐरावतकुले जातः सुमुखो नाम नागराट् ।आर्यकस्य मतः पौत्रो दौहित्रो वामनस्य च ॥ २३ ॥
एतस्य हि पिता नागश्चिकुरो नाम मातले ।नचिराद्वैनतेयेन पञ्चत्वमुपपादितः ॥ २४ ॥
ततोऽब्रवीत्प्रीतमना मातलिर्नारदं वचः ।एष मे रुचितस्तात जामाता भुजगोत्तमः ॥ २५ ॥
क्रियतामत्र यत्नो हि प्रीतिमानस्म्यनेन वै ।अस्य नागपतेर्दातुं प्रियां दुहितरं मुने ॥ २६ ॥
« »