Click on words to see what they mean.

युधिष्ठिर उवाच ।भूय एवाहमिच्छामि महर्षेस्तस्य धीमतः ।कर्मणां विस्तरं श्रोतुमगस्त्यस्य द्विजोत्तम ॥ १ ॥
लोमश उवाच ।शृणु राजन्कथां दिव्यामद्भुतामतिमानुषीम् ।अगस्त्यस्य महाराज प्रभावममितात्मनः ॥ २ ॥
आसन्कृतयुगे घोरा दानवा युद्धदुर्मदाः ।कालेया इति विख्याता गणाः परमदारुणाः ॥ ३ ॥
ते तु वृत्रं समाश्रित्य नानाप्रहरणोद्यताः ।समन्तात्पर्यधावन्त महेन्द्रप्रमुखान्सुरान् ॥ ४ ॥
ततो वृत्रवधे यत्नमकुर्वंस्त्रिदशाः पुरा ।पुरंदरं पुरस्कृत्य ब्रह्माणमुपतस्थिरे ॥ ५ ॥
कृताञ्जलींस्तु तान्सर्वान्परमेष्ठी उवाच ह ।विदितं मे सुराः सर्वं यद्वः कार्यं चिकीर्षितम् ॥ ६ ॥
तमुपायं प्रवक्ष्यामि यथा वृत्रं वधिष्यथ ।दधीच इति विख्यातो महानृषिरुदारधीः ॥ ७ ॥
तं गत्वा सहिताः सर्वे वरं वै संप्रयाचत ।स वो दास्यति धर्मात्मा सुप्रीतेनान्तरात्मना ॥ ८ ॥
स वाच्यः सहितैः सर्वैर्भवद्भिर्जयकाङ्क्षिभिः ।स्वान्यस्थीनि प्रयच्छेति त्रैलोक्यस्य हिताय वै ।स शरीरं समुत्सृज्य स्वान्यस्थीनि प्रदास्यति ॥ ९ ॥
तस्यास्थिभिर्महाघोरं वज्रं संभ्रियतां दृढम् ।महच्छत्रुहणं तीक्ष्णं षडश्रं भीमनिस्वनम् ॥ १० ॥
तेन वज्रेण वै वृत्रं वधिष्यति शतक्रतुः ।एतद्वः सर्वमाख्यातं तस्माच्छीघ्रं विधीयताम् ॥ ११ ॥
एवमुक्तास्ततो देवा अनुज्ञाप्य पितामहम् ।नारायणं पुरस्कृत्य दधीचस्याश्रमं ययुः ॥ १२ ॥
सरस्वत्याः परे पारे नानाद्रुमलतावृतम् ।षट्पदोद्गीतनिनदैर्विघुष्टं सामगैरिव ।पुंस्कोकिलरवोन्मिश्रं जीवंजीवकनादितम् ॥ १३ ॥
महिषैश्च वराहैश्च सृमरैश्चमरैरपि ।तत्र तत्रानुचरितं शार्दूलभयवर्जितैः ॥ १४ ॥
करेणुभिर्वारणैश्च प्रभिन्नकरटामुखैः ।सरोऽवगाढैः क्रीडद्भिः समन्तादनुनादितम् ॥ १५ ॥
सिंहव्याघ्रैर्महानादान्नदद्भिरनुनादितम् ।अपरैश्चापि संलीनैर्गुहाकन्दरवासिभिः ॥ १६ ॥
तेषु तेष्ववकाशेषु शोभितं सुमनोरमम् ।त्रिविष्टपसमप्रख्यं दधीचाश्रममागमन् ॥ १७ ॥
तत्रापश्यन्दधीचं ते दिवाकरसमद्युतिम् ।जाज्वल्यमानं वपुषा यथा लक्ष्म्या पितामहम् ॥ १८ ॥
तस्य पादौ सुरा राजन्नभिवाद्य प्रणम्य च ।अयाचन्त वरं सर्वे यथोक्तं परमेष्ठिना ॥ १९ ॥
ततो दधीचः परमप्रतीतः सुरोत्तमांस्तानिदमभ्युवाच ।करोमि यद्वो हितमद्य देवाः स्वं चापि देहं त्वहमुत्सृजामि ॥ २० ॥
स एवमुक्त्वा द्विपदां वरिष्ठः प्राणान्वशी स्वान्सहसोत्ससर्ज ।ततः सुरास्ते जगृहुः परासोरस्थीनि तस्याथ यथोपदेशम् ॥ २१ ॥
प्रहृष्टरूपाश्च जयाय देवास्त्वष्टारमागम्य तमर्थमूचुः ।त्वष्टा तु तेषां वचनं निशम्य प्रहृष्टरूपः प्रयतः प्रयत्नात् ॥ २२ ॥
चकार वज्रं भृशमुग्ररूपं कृत्वा च शक्रं स उवाच हृष्टः ।अनेन वज्रप्रवरेण देव भस्मीकुरुष्वाद्य सुरारिमुग्रम् ॥ २३ ॥
ततो हतारिः सगणः सुखं वै प्रशाधि कृत्स्नं त्रिदिवं दिविष्ठः ।त्वष्ट्रा तथोक्तः स पुरंदरस्तु वज्रं प्रहृष्टः प्रयतोऽभ्यगृह्णात् ॥ २४ ॥
« »