Click on words to see what they mean.

वैशंपायन उवाच ।ततः संप्रस्थितो राजा कौन्तेयो भूरिदक्षिणः ।अगस्त्याश्रममासाद्य दुर्जयायामुवास ह ॥ १ ॥
तत्र वै लोमशं राजा पप्रच्छ वदतां वरः ।अगस्त्येनेह वातापिः किमर्थमुपशामितः ॥ २ ॥
आसीद्वा किंप्रभावश्च स दैत्यो मानवान्तकः ।किमर्थं चोद्गतो मन्युरगस्त्यस्य महात्मनः ॥ ३ ॥
लोमश उवाच ।इल्वलो नाम दैतेय आसीत्कौरवनन्दन ।मणिमत्यां पुरि पुरा वातापिस्तस्य चानुजः ॥ ४ ॥
स ब्राह्मणं तपोयुक्तमुवाच दितिनन्दनः ।पुत्रं मे भगवानेकमिन्द्रतुल्यं प्रयच्छतु ॥ ५ ॥
तस्मै स ब्राह्मणो नादात्पुत्रं वासवसंमितम् ।चुक्रोध सोऽसुरस्तस्य ब्राह्मणस्य ततो भृशम् ॥ ६ ॥
समाह्वयति यं वाचा गतं वैवस्वतक्षयम् ।स पुनर्देहमास्थाय जीवन्स्म प्रतिदृश्यते ॥ ७ ॥
ततो वातापिमसुरं छागं कृत्वा सुसंस्कृतम् ।तं ब्राह्मणं भोजयित्वा पुनरेव समाह्वयत् ॥ ८ ॥
तस्य पार्श्वं विनिर्भिद्य ब्राह्मणस्य महासुरः ।वातापिः प्रहसन्राजन्निश्चक्राम विशां पते ॥ ९ ॥
एवं स ब्राह्मणान्राजन्भोजयित्वा पुनः पुनः ।हिंसयामास दैतेय इल्वलो दुष्टचेतनः ॥ १० ॥
अगस्त्यश्चापि भगवानेतस्मिन्काल एव तु ।पितॄन्ददर्श गर्ते वै लम्बमानानधोमुखान् ॥ ११ ॥
सोऽपृच्छल्लम्बमानांस्तान्भवन्त इह किंपराः ।संतानहेतोरिति ते तमूचुर्ब्रह्मवादिनः ॥ १२ ॥
ते तस्मै कथयामासुर्वयं ते पितरः स्वकाः ।गर्तमेतमनुप्राप्ता लम्बामः प्रसवार्थिनः ॥ १३ ॥
यदि नो जनयेथास्त्वमगस्त्यापत्यमुत्तमम् ।स्यान्नोऽस्मान्निरयान्मोक्षस्त्वं च पुत्राप्नुया गतिम् ॥ १४ ॥
स तानुवाच तेजस्वी सत्यधर्मपरायणः ।करिष्ये पितरः कामं व्येतु वो मानसो ज्वरः ॥ १५ ॥
ततः प्रसवसंतानं चिन्तयन्भगवानृषिः ।आत्मनः प्रसवस्यार्थे नापश्यत्सदृशीं स्त्रियम् ॥ १६ ॥
स तस्य तस्य सत्त्वस्य तत्तदङ्गमनुत्तमम् ।संभृत्य तत्समैरङ्गैर्निर्ममे स्त्रियमुत्तमाम् ॥ १७ ॥
स तां विदर्भराजाय पुत्रकामाय ताम्यते ।निर्मितामात्मनोऽर्थाय मुनिः प्रादान्महातपाः ॥ १८ ॥
सा तत्र जज्ञे सुभगा विद्युत्सौदामिनी यथा ।विभ्राजमाना वपुसा व्यवर्धत शुभानना ॥ १९ ॥
जातमात्रां च तां दृष्ट्वा वैदर्भः पृथिवीपतिः ।प्रहर्षेण द्विजातिभ्यो न्यवेदयत भारत ॥ २० ॥
अभ्यनन्दन्त तां सर्वे ब्राह्मणा वसुधाधिप ।लोपामुद्रेति तस्याश्च चक्रिरे नाम ते द्विजाः ॥ २१ ॥
ववृधे सा महाराज बिभ्रती रूपमुत्तमम् ।अप्स्विवोत्पलिनी शीघ्रमग्नेरिव शिखा शुभा ॥ २२ ॥
तां यौवनस्थां राजेन्द्र शतं कन्याः स्वलंकृताः ।दाशीशतं च कल्याणीमुपतस्थुर्वशानुगाः ॥ २३ ॥
सा स्म दासीशतवृता मध्ये कन्याशतस्य च ।आस्ते तेजस्विनी कन्या रोहिणीव दिवि प्रभो ॥ २४ ॥
यौवनस्थामपि च तां शीलाचारसमन्विताम् ।न वव्रे पुरुषः कश्चिद्भयात्तस्य महात्मनः ॥ २५ ॥
सा तु सत्यवती कन्या रूपेणाप्सरसोऽप्यति ।तोषयामास पितरं शीलेन स्वजनं तथा ॥ २६ ॥
वैदर्भीं तु तथायुक्तां युवतीं प्रेक्ष्य वै पिता ।मनसा चिन्तयामास कस्मै दद्यां सुतामिति ॥ २७ ॥
« »