Click on words to see what they mean.

लोमश उवाच ।धनंजयेन चाप्युक्तं यत्तच्छृणु युधिष्ठिर ।युधिष्ठिरं भ्रातरं मे योजयेर्धर्म्यया श्रिया ॥ १ ॥
त्वं हि धर्मान्परान्वेत्थ तपांसि च तपोधन ।श्रीमतां चापि जानासि राज्ञां धर्मं सनातनम् ॥ २ ॥
स भवान्यत्परं वेद पावनं पुरुषान्प्रति ।तेन संयोजयेथास्त्वं तीर्थपुण्येन पाण्डवम् ॥ ३ ॥
यथा तीर्थानि गच्छेत गाश्च दद्यात्स पार्थिवः ।तथा सर्वात्मना कार्यमिति मां विजयोऽब्रवीत् ॥ ४ ॥
भवता चानुगुप्तोऽसौ चरेत्तीर्थानि सर्वशः ।रक्षोभ्यो रक्षितव्यश्च दुर्गेषु विषमेषु च ॥ ५ ॥
दधीच इव देवेन्द्रं यथा चाप्यङ्गिरा रविम् ।तथा रक्षस्व कौन्तेयं राक्षसेभ्यो द्विजोत्तम ॥ ६ ॥
यातुधाना हि बहवो राक्षसाः पर्वतोपमाः ।त्वयाभिगुप्तान्कौन्तेयान्नातिवर्तेयुरन्तिकात् ॥ ७ ॥
सोऽहमिन्द्रस्य वचनान्नियोगादर्जुनस्य च ।रक्षमाणो भयेभ्यस्त्वां चरिष्यामि त्वया सह ॥ ८ ॥
द्विस्तीर्थानि मया पूर्वं दृष्टानि कुरुनन्दन ।इदं तृतीयं द्रक्ष्यामि तान्येव भवता सह ॥ ९ ॥
इयं राजर्षिभिर्याता पुण्यकृद्भिर्युधिष्ठिर ।मन्वादिभिर्महाराज तीर्थयात्रा भयापहा ॥ १० ॥
नानृजुर्नाकृतात्मा च नावैद्यो न च पापकृत् ।स्नाति तीर्थेषु कौरव्य न च वक्रमतिर्नरः ॥ ११ ॥
त्वं तु धर्ममतिर्नित्यं धर्मज्ञः सत्यसंगरः ।विमुक्तः सर्वपापेभ्यो भूय एव भविष्यसि ॥ १२ ॥
यथा भगीरथो राजा राजानश्च गयादयः ।यथा ययातिः कौन्तेय तथा त्वमपि पाण्डव ॥ १३ ॥
युधिष्ठिर उवाच ।न हर्षात्संप्रपश्यामि वाक्यस्यास्योत्तरं क्वचित् ।स्मरेद्धि देवराजो यं किं नामाभ्यधिकं ततः ॥ १४ ॥
भवता संगमो यस्य भ्राता यस्य धनंजयः ।वासवः स्मरते यस्य को नामाभ्यधिकस्ततः ॥ १५ ॥
यच्च मां भगवानाह तीर्थानां दर्शनं प्रति ।धौम्यस्य वचनादेषा बुद्धिः पूर्वं कृतैव मे ॥ १६ ॥
तद्यदा मन्यसे ब्रह्मन्गमनं तीर्थदर्शने ।तदैव गन्तास्मि दृढमेष मे निश्चयः परः ॥ १७ ॥
वैशंपायन उवाच ।गमने कृतबुद्धिं तं पाण्डवं लोमशोऽब्रवीत् ।लघुर्भव महाराज लघुः स्वैरं गमिष्यसि ॥ १८ ॥
युधिष्ठिर उवाच ।बिक्षाभुजो निवर्तन्तां ब्राह्मणा यतयश्च ये ।ये चाप्यनुगताः पौरा राजभक्तिपुरस्कृताः ॥ १९ ॥
धृतराष्ट्रं महाराजमभिगच्छन्तु चैव ते ।स दास्यति यथाकालमुचिता यस्य या भृतिः ॥ २० ॥
स चेद्यथोचितां वृत्तिं न दद्यान्मनुजेश्वरः ।अस्मत्प्रियहितार्थाय पाञ्चाल्यो वः प्रदास्यति ॥ २१ ॥
वैशंपायन उवाच ।ततो भूयिष्ठशः पौरा गुरुभारसमाहिताः ।विप्राश्च यतयो युक्ता जग्मुर्नागपुरं प्रति ॥ २२ ॥
तान्सर्वान्धर्मराजस्य प्रेम्णा राजाम्बिकासुतः ।प्रतिजग्राह विधिवद्धनैश्च समतर्पयत् ॥ २३ ॥
ततः कुन्तीसुतो राजा लघुभिर्ब्राह्मणैः सह ।लोमशेन च सुप्रीतस्त्रिरात्रं काम्यकेऽवसत् ॥ २४ ॥
« »