Click on words to see what they mean.

वैशंपायन उवाच ।ततः प्रयान्तं कौन्तेयं ब्राह्मणा वनवासिनः ।अभिगम्य तदा राजन्निदं वचनमब्रुवन् ॥ १ ॥
राजंस्तीर्थानि गन्तासि पुण्यानि भ्रातृभिः सह ।देवर्षिणा च सहितो लोमशेन महात्मना ॥ २ ॥
अस्मानपि महाराज नेतुमर्हसि पाण्डव ।अस्माभिर्हि न शक्यानि त्वदृते तानि कौरव ॥ ३ ॥
श्वापदैरुपसृष्टानि दुर्गाणि विषमाणि च ।अगम्यानि नरैरल्पैस्तीर्थानि मनुजेश्वर ॥ ४ ॥
भवन्तो भ्रातरः शूरा धनुर्धरवराः सदा ।भवद्भिः पालिताः शूरैर्गच्छेम वयमप्युत ॥ ५ ॥
भवत्प्रसादाद्धि वयं प्राप्नुयाम फलं शुभम् ।तीर्थानां पृथिवीपाल व्रतानां च विशां पते ॥ ६ ॥
तव वीर्यपरित्राताः शुद्धास्तीर्थपरिप्लुताः ।भवेम धूतपाप्मानस्तीर्थसंदर्शनान्नृप ॥ ७ ॥
भवानपि नरेन्द्रस्य कार्तवीर्यस्य भारत ।अष्टकस्य च राजर्षेर्लोमपादस्य चैव ह ॥ ८ ॥
भरतस्य च वीरस्य सार्वभौमस्य पार्थिव ।ध्रुवं प्राप्स्यसि दुष्प्रापाँल्लोकांस्तीर्थपरिप्लुतः ॥ ९ ॥
प्रभासादीनि तीर्थानि महेन्द्रादींश्च पर्वतान् ।गङ्गाद्याः सरितश्चैव प्लक्षादींश्च वनस्पतीन् ।त्वया सह महीपाल द्रष्टुमिच्छामहे वयम् ॥ १० ॥
यदि ते ब्राह्मणेष्वस्ति काचित्प्रीतिर्जनाधिप ।कुरु क्षिप्रं वचोऽस्माकं ततः श्रेयोऽभिपत्स्यसे ॥ ११ ॥
तीर्थानि हि महाबाहो तपोविघ्नकरैः सदा ।अनुकीर्णानि रक्षोभिस्तेभ्यो नस्त्रातुमर्हसि ॥ १२ ॥
तीर्थान्युक्तानि धौम्येन नारदेन च धीमता ।यान्युवाच च देवर्षिर्लोमशः सुमहातपाः ॥ १३ ॥
विधिवत्तानि सर्वाणि पर्यटस्व नराधिप ।धूतपाप्मा सहास्माभिर्लोमशेन च पालितः ॥ १४ ॥
स तथा पूज्यमानस्तैर्हर्षादश्रुपरिप्लुतः ।भीमसेनादिभिर्वीरैर्भ्रातृभिः परिवारितः ।बाढमित्यब्रवीत्सर्वांस्तानृषीन्पाण्डवर्षभः ॥ १५ ॥
लोमशं समनुज्ञाप्य धौम्यं चैव पुरोहितम् ।ततः स पाण्डवश्रेष्ठो भ्रातृभिः सहितो वशी ।द्रौपद्या चानवद्याङ्ग्या गमनाय मनो दधे ॥ १६ ॥
अथ व्यासो महाभागस्तथा नारदपर्वतौ ।काम्यके पाण्डवं द्रष्टुं समाजग्मुर्मनीषिणः ॥ १७ ॥
तेषां युधिष्ठिरो राजा पूजां चक्रे यथाविधि ।सत्कृतास्ते महाभागा युधिष्ठिरमथाब्रुवन् ॥ १८ ॥
युधिष्ठिर यमौ भीम मनसा कुरुतार्जवम् ।मनसा कृतशौचा वै शुद्धास्तीर्थानि गच्छत ॥ १९ ॥
शरीरनियमं ह्याहुर्ब्राह्मणा मानुषं व्रतम् ।मनोविशुद्धां बुद्धिं च दैवमाहुर्व्रतं द्विजाः ॥ २० ॥
मनो ह्यदुष्टं शूराणां पर्याप्तं वै नराधिप ।मैत्रीं बुद्धिं समास्थाय शुद्धास्तीर्थानि गच्छत ॥ २१ ॥
ते यूयं मानसैः शुद्धाः शरीरनियमव्रतैः ।दैवं व्रतं समास्थाय यथोक्तं फलमाप्स्यथ ॥ २२ ॥
ते तथेति प्रतिज्ञाय कृष्णया सह पाण्डवाः ।कृतस्वस्त्ययनाः सर्वे मुनिभिर्दिव्यमानुषैः ॥ २३ ॥
लोमशस्योपसंगृह्य पादौ द्वैपायनस्य च ।नारदस्य च राजेन्द्र देवर्षेः पर्वतस्य च ॥ २४ ॥
धौम्येन सहिता वीरास्तथान्यैर्वनवासिभिः ।मार्गशीर्ष्यामतीतायां पुष्येण प्रययुस्ततः ॥ २५ ॥
कठिनानि समादाय चीराजिनजटाधराः ।अभेद्यैः कवचैर्युक्तास्तीर्थान्यन्वचरंस्तदा ॥ २६ ॥
इन्द्रसेनादिभिर्भृत्यै रथैः परिचतुर्दशैः ।महानसव्यापृतैश्च तथान्यैः परिचारकैः ॥ २७ ॥
सायुधा बद्धनिस्त्रिंशास्तूणवन्तः समार्गणाः ।प्राङ्मुखाः प्रययुर्वीराः पाण्डवा जनमेजय ॥ २८ ॥
« »