Click on words to see what they mean.

वैशंपायन उवाच ।तान्सर्वानुत्सुकान्दृष्ट्वा पाण्डवान्दीनचेतसः ।आश्वासयंस्तदा धौम्यो बृहस्पतिसमोऽब्रवीत् ॥ १ ॥
ब्राह्मणानुमतान्पुण्यानाश्रमान्भरतर्षभ ।दिशस्तीर्थानि शैलांश्च शृणु मे गदतो नृप ॥ २ ॥
पूर्वं प्राचीं दिशं राजन्राजर्षिगणसेविताम् ।रम्यां ते कीर्तयिष्यामि युधिष्ठिर यथास्मृति ॥ ३ ॥
तस्यां देवर्षिजुष्टायां नैमिषं नाम भारत ।यत्र तीर्थानि देवानां सुपुण्यानि पृथक्पृथक् ॥ ४ ॥
यत्र सा गोमती पुण्या रम्या देवर्षिसेविता ।यज्ञभूमिश्च देवानां शामित्रं च विवस्वतः ॥ ५ ॥
तस्यां गिरिवरः पुण्यो गयो राजर्षिसत्कृतः ।शिवं ब्रह्मसरो यत्र सेवितं त्रिदशर्षिभिः ॥ ६ ॥
यदर्थं पुरुषव्याघ्र कीर्तयन्ति पुरातनाः ।एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत् ॥ ७ ॥
महानदी च तत्रैव तथा गयशिरोऽनघ ।यत्रासौ कीर्त्यते विप्रैरक्षय्यकरणो वटः ।यत्र दत्तं पितृभ्योऽन्नमक्षय्यं भवति प्रभो ॥ ८ ॥
सा च पुण्यजला यत्र फल्गुनामा महानदी ।बहुमूलफला चापि कौशिकी भरतर्षभ ।विश्वामित्रोऽभ्यगाद्यत्र ब्राह्मणत्वं तपोधनः ॥ ९ ॥
गङ्गा यत्र नदी पुण्या यस्यास्तीरे भगीरथः ।अयजत्तात बहुभिः क्रतुभिर्भूरिदक्षिणैः ॥ १० ॥
पाञ्चालेषु च कौरव्य कथयन्त्युत्पलावतम् ।विश्वामित्रोऽयजद्यत्र शक्रेण सह कौशिकः ।यत्रानुवंशं भगवाञ्जामदग्न्यस्तथा जगौ ॥ ११ ॥
विश्वामित्रस्य तां दृष्ट्वा विभूतिमतिमानुषीम् ।कन्यकुब्जेऽपिबत्सोममिन्द्रेण सह कौशिकः ।ततः क्षत्रादपाक्रामद्ब्राह्मणोऽस्मीति चाब्रवीत् ॥ १२ ॥
पवित्रमृषिभिर्जुष्टं पुण्यं पावनमुत्तमम् ।गङ्गायमुनयोर्वीर संगमं लोकविश्रुतम् ॥ १३ ॥
यत्रायजत भूतात्मा पूर्वमेव पितामहः ।प्रयागमिति विख्यातं तस्माद्भरतसत्तम ॥ १४ ॥
अगस्त्यस्य च राजेन्द्र तत्राश्रमवरो महान् ।हिरण्यबिन्दुः कथितो गिरौ कालंजरे नृप ॥ १५ ॥
अत्यन्यान्पर्वतान्राजन्पुण्यो गिरिवरः शिवः ।महेन्द्रो नाम कौरव्य भार्गवस्य महात्मनः ॥ १६ ॥
अयजद्यत्र कौन्तेय पूर्वमेव पितामहः ।यत्र भागीरथी पुण्या सदस्यासीद्युधिष्ठिर ॥ १७ ॥
यत्रासौ ब्रह्मशालेति पुण्या ख्याता विशां पते ।धूतपाप्मभिराकीर्णा पुण्यं तस्याश्च दर्शनम् ॥ १८ ॥
पवित्रो मङ्गलीयश्च ख्यातो लोके सनातनः ।केदारश्च मतङ्गस्य महानाश्रम उत्तमः ॥ १९ ॥
कुण्डोदः पर्वतो रम्यो बहुमूलफलोदकः ।नैषधस्तृषितो यत्र जलं शर्म च लब्धवान् ॥ २० ॥
यत्र देववनं रम्यं तापसैरुपशोभितम् ।बाहुदा च नदी यत्र नन्दा च गिरिमूर्धनि ॥ २१ ॥
तीर्थानि सरितः शैलाः पुण्यान्यायतनानि च ।प्राच्यां दिशि महाराज कीर्तितानि मया तव ॥ २२ ॥
तिसृष्वन्यासु पुण्यानि दिक्षु तीर्थानि मे शृणु ।सरितः पर्वतांश्चैव पुण्यान्यायतनानि च ॥ २३ ॥
« »