Click on words to see what they mean.

धौम्य उवाच ।दक्षिणस्यां तु पुण्यानि शृणु तीर्थानि भारत ।विस्तरेण यथाबुद्धि कीर्त्यमानानि भारत ॥ १ ॥
यस्यामाख्यायते पुण्या दिशि गोदावरी नदी ।बह्वारामा बहुजला तापसाचरिता शुभा ॥ २ ॥
वेण्णा भीमरथी चोभे नद्यौ पापभयापहे ।मृगद्विजसमाकीर्णे तापसालयभूषिते ॥ ३ ॥
राजर्षेस्तत्र च सरिन्नृगस्य भरतर्षभ ।रम्यतीर्था बहुजला पयोष्णी द्विजसेविता ॥ ४ ॥
अपि चात्र महायोगी मार्कण्डेयो महातपाः ।अनुवंश्यां जगौ गाथां नृगस्य धरणीपतेः ॥ ५ ॥
नृगस्य यजमानस्य प्रत्यक्षमिति नः श्रुतम् ।अमाद्यदिन्द्रः सोमेन दक्षिणाभिर्द्विजातयः ॥ ६ ॥
माठरस्य वनं पुण्यं बहुमूलफलं शिवम् ।यूपश्च भरतश्रेष्ठ वरुणस्रोतसे गिरौ ॥ ७ ॥
प्रवेण्युत्तरपार्श्वे तु पुण्ये कण्वाश्रमे तथा ।तापसानामरण्यानि कीर्तितानि यथाश्रुति ॥ ८ ॥
वेदी शूर्पारके तात जमदग्नेर्महात्मनः ।रम्या पाषाणतीर्था च पुरश्चन्द्रा च भारत ॥ ९ ॥
अशोकतीर्थं मर्त्येषु कौन्तेय बहुलाश्रमम् ।अगस्त्यतीर्थं पाण्ड्येषु वारुणं च युधिष्ठिर ॥ १० ॥
कुमार्यः कथिताः पुण्याः पाण्ड्येष्वेव नरर्षभ ।ताम्रपर्णीं तु कौन्तेय कीर्तयिष्यामि तां शृणु ॥ ११ ॥
यत्र देवैस्तपस्तप्तं महदिच्छद्भिराश्रमे ।गोकर्णमिति विख्यातं त्रिषु लोकेषु भारत ॥ १२ ॥
शीततोयो बहुजलः पुण्यस्तात शिवश्च सः ।ह्रदः परमदुष्प्रापो मानुषैरकृतात्मभिः ॥ १३ ॥
तत्रैव तृणसोमाग्नेः संपन्नफलमूलवान् ।आश्रमोऽगस्त्यशिष्यस्य पुण्यो देवसभे गिरौ ॥ १४ ॥
वैडूर्यपर्वतस्तत्र श्रीमान्मणिमयः शिवः ।अगस्त्यस्याश्रमश्चैव बहुमूलफलोदकः ॥ १५ ॥
सुराष्ट्रेष्वपि वक्ष्यामि पुण्यान्यायतनानि च ।आश्रमान्सरितः शैलान्सरांसि च नराधिप ॥ १६ ॥
चमसोन्मज्जनं विप्रास्तत्रापि कथयन्त्युत ।प्रभासं चोदधौ तीर्थं त्रिदशानां युधिष्ठिर ॥ १७ ॥
तत्र पिण्डारकं नाम तापसाचरितं शुभम् ।उज्जयन्तश्च शिखरी क्षिप्रं सिद्धिकरो महान् ॥ १८ ॥
तत्र देवर्षिवर्येण नारदेनानुकीर्तितः ।पुराणः श्रूयते श्लोकस्तं निबोध युधिष्ठिर ॥ १९ ॥
पुण्ये गिरौ सुराष्ट्रेषु मृगपक्षिनिषेविते ।उज्जयन्ते स्म तप्ताङ्गो नाकपृष्ठे महीयते ॥ २० ॥
पुण्या द्वारवती तत्र यत्रास्ते मधुसूदनः ।साक्षाद्देवः पुराणोऽसौ स हि धर्मः सनातनः ॥ २१ ॥
ये च वेदविदो विप्रा ये चाध्यात्मविदो जनाः ।ते वदन्ति महात्मानं कृष्णं धर्मं सनातनम् ॥ २२ ॥
पवित्राणां हि गोविन्दः पवित्रं परमुच्यते ।पुण्यानामपि पुण्योऽसौ मङ्गलानां च मङ्गलम् ॥ २३ ॥
त्रैलोक्यं पुण्डरीकाक्षो देवदेवः सनातनः ।आस्ते हरिरचिन्त्यात्मा तत्रैव मधुसूदनः ॥ २४ ॥
« »