Click on words to see what they mean.

वैशंपायन उवाच ।भ्रातॄणां मतमाज्ञाय नारदस्य च धीमतः ।पितामहसमं धौम्यं प्राह राजा युधिष्ठिरः ॥ १ ॥
मया स पुरुषव्याघ्रो जिष्णुः सत्यपराक्रमः ।अस्त्रहेतोर्महाबाहुरमितात्मा विवासितः ॥ २ ॥
स हि वीरोऽनुरक्तश्च समर्थश्च तपोधन ।कृती च भृशमप्यस्त्रे वासुदेव इव प्रभुः ॥ ३ ॥
अहं ह्येतावुभौ ब्रह्मन्कृष्णावरिनिघातिनौ ।अभिजानामि विक्रान्तौ तथा व्यासः प्रतापवान् ।त्रियुगौ पुण्डरीकाक्षौ वासुदेवधनंजयौ ॥ ४ ॥
नारदोऽपि तथा वेद सोऽप्यशंसत्सदा मम ।तथाहमपि जानामि नरनारायणावृषी ॥ ५ ॥
शक्तोऽयमित्यतो मत्वा मया संप्रेषितोऽर्जुनः ।इन्द्रादनवरः शक्तः सुरसूनुः सुराधिपम् ।द्रष्टुमस्त्राणि चादातुमिन्द्रादिति विवासितः ॥ ६ ॥
भीष्मद्रोणावतिरथौ कृपो द्रौणिश्च दुर्जयः ।धृतराष्ट्रस्य पुत्रेण वृता युधि महाबलाः ।सर्वे वेदविदः शूराः सर्वेऽस्त्रकुशलास्तथा ॥ ७ ॥
योद्धुकामश्च पार्थेन सततं यो महाबलः ।स च दिव्यास्त्रवित्कर्णः सूतपुत्रो महारथः ॥ ८ ॥
सोऽश्ववेगानिलबलः शरार्चिस्तलनिस्वनः ।रजोधूमोऽस्त्रसंतापो धार्तराष्ट्रानिलोद्धतः ॥ ९ ॥
निसृष्ट इव कालेन युगान्तज्वलनो यथा ।मम सैन्यमयं कक्षं प्रधक्ष्यति न संशयः ॥ १० ॥
तं स कृष्णानिलोद्धूतो दिव्यास्त्रजलदो महान् ।श्वेतवाजिबलाकाभृद्गाण्डीवेन्द्रायुधोज्ज्वलः ॥ ११ ॥
सततं शरधाराभिः प्रदीप्तं कर्णपावकम् ।उदीर्णोऽर्जुनमेघोऽयं शमयिष्यति संयुगे ॥ १२ ॥
स साक्षादेव सर्वाणि शक्रात्परपुरंजयः ।दिव्यान्यस्त्राणि बीभत्सुस्तत्त्वतः प्रतिपत्स्यते ॥ १३ ॥
अलं स तेषां सर्वेषामिति मे धीयते मतिः ।नास्ति त्वतिक्रिया तस्य रणेऽरीणां प्रतिक्रिया ॥ १४ ॥
तं वयं पाण्डवं सर्वे गृहीतास्त्रं धनंजयम् ।द्रष्टारो न हि बीभत्सुर्भारमुद्यम्य सीदति ॥ १५ ॥
वयं तु तमृते वीरं वनेऽस्मिन्द्विपदां वर ।अवधानं न गच्छामः काम्यके सह कृष्णया ॥ १६ ॥
भवानन्यद्वनं साधु बह्वन्नं फलवच्छुचि ।आख्यातु रमणीयं च सेवितं पुण्यकर्मभिः ॥ १७ ॥
यत्र कंचिद्वयं कालं वसन्तः सत्यविक्रमम् ।प्रतीक्षामोऽर्जुनं वीरं वर्षकामा इवाम्बुदम् ॥ १८ ॥
विविधानाश्रमान्कांश्चिद्द्विजातिभ्यः परिश्रुतान् ।सरांसि सरितश्चैव रमणीयांश्च पर्वतान् ॥ १९ ॥
आचक्ष्व न हि नो ब्रह्मन्रोचते तमृतेऽर्जुनम् ।वनेऽस्मिन्काम्यके वासो गच्छामोऽन्यां दिशं प्रति ॥ २० ॥
« »