Click on words to see what they mean.

दमयन्त्युवाच ।गच्छ केशिनि जानीहि क एष रथवाहकः ।उपविष्टो रथोपस्थे विकृतो ह्रस्वबाहुकः ॥ १ ॥
अभ्येत्य कुशलं भद्रे मृदुपूर्वं समाहिता ।पृच्छेथाः पुरुषं ह्येनं यथातत्त्वमनिन्दिते ॥ २ ॥
अत्र मे महती शङ्का भवेदेष नलो नृपः ।तथा च मे मनस्तुष्टिर्हृदयस्य च निर्वृतिः ॥ ३ ॥
ब्रूयाश्चैनं कथान्ते त्वं पर्णादवचनं यथा ।प्रतिवाक्यं च सुश्रोणि बुध्येथास्त्वमनिन्दिते ॥ ४ ॥
बृहदश्व उवाच ।एवं समाहिता गत्वा दूती बाहुकमब्रवीत् ।दमयन्त्यपि कल्याणी प्रासादस्थान्ववैक्षत ॥ ५ ॥
केशिन्युवाच ।स्वागतं ते मनुष्येन्द्र कुशलं ते ब्रवीम्यहम् ।दमयन्त्या वचः साधु निबोध पुरुषर्षभ ॥ ६ ॥
कदा वै प्रस्थिता यूयं किमर्थमिह चागताः ।तत्त्वं ब्रूहि यथान्यायं वैदर्भी श्रोतुमिच्छति ॥ ७ ॥
बाहुक उवाच ।श्रुतः स्वयंवरो राज्ञा कौसल्येन यशस्विना ।द्वितीयो दमयन्त्या वै श्वोभूत इति भामिनि ॥ ८ ॥
श्रुत्वा तं प्रस्थितो राजा शतयोजनयायिभिः ।हयैर्वातजवैर्मुख्यैरहमस्य च सारथिः ॥ ९ ॥
केशिन्युवाच ।अथ योऽसौ तृतीयो वः स कुतः कस्य वा पुनः ।त्वं च कस्य कथं चेदं त्वयि कर्म समाहितम् ॥ १० ॥
बाहुक उवाच ।पुण्यश्लोकस्य वै सूतो वार्ष्णेय इति विश्रुतः ।स नले विद्रुते भद्रे भाङ्गस्वरिमुपस्थितः ॥ ११ ॥
अहमप्यश्वकुशलः सूदत्वे च सुनिष्ठितः ।ऋतुपर्णेन सारथ्ये भोजने च वृतः स्वयम् ॥ १२ ॥
केशिन्युवाच ।अथ जानाति वार्ष्णेयः क्व नु राजा नलो गतः ।कथंचित्त्वयि वैतेन कथितं स्यात्तु बाहुक ॥ १३ ॥
बाहुक उवाच ।इहैव पुत्रौ निक्षिप्य नलस्याशुभकर्मणः ।गतस्ततो यथाकामं नैष जानाति नैषधम् ॥ १४ ॥
न चान्यः पुरुषः कश्चिन्नलं वेत्ति यशस्विनि ।गूढश्चरति लोकेऽस्मिन्नष्टरूपो महीपतिः ॥ १५ ॥
आत्मैव हि नलं वेत्ति या चास्य तदनन्तरा ।न हि वै तानि लिङ्गानि नलं शंसन्ति कर्हिचित् ॥ १६ ॥
केशिन्युवाच ।योऽसावयोध्यां प्रथमं गतवान्ब्राह्मणस्तदा ।इमानि नारीवाक्यानि कथयानः पुनः पुनः ॥ १७ ॥
क्व नु त्वं कितव छित्त्वा वस्त्रार्धं प्रस्थितो मम ।उत्सृज्य विपिने सुप्तामनुरक्तां प्रियां प्रिय ॥ १८ ॥
सा वै यथा समादिष्टा तत्रास्ते त्वत्प्रतीक्षिणी ।दह्यमाना दिवारात्रं वस्त्रार्धेनाभिसंवृता ॥ १९ ॥
तस्या रुदन्त्याः सततं तेन दुःखेन पार्थिव ।प्रसादं कुरु वै वीर प्रतिवाक्यं प्रयच्छ च ॥ २० ॥
तस्यास्तत्प्रियमाख्यानं प्रब्रवीहि महामते ।तदेव वाक्यं वैदर्भी श्रोतुमिच्छत्यनिन्दिता ॥ २१ ॥
एतच्छ्रुत्वा प्रतिवचस्तस्य दत्तं त्वया किल ।यत्पुरा तत्पुनस्त्वत्तो वैदर्भी श्रोतुमिच्छति ॥ २२ ॥
बृहदश्व उवाच ।एवमुक्तस्य केशिन्या नलस्य कुरुनन्दन ।हृदयं व्यथितं चासीदश्रुपूर्णे च लोचने ॥ २३ ॥
स निगृह्यात्मनो दुःखं दह्यमानो महीपतिः ।बाष्पसंदिग्धया वाचा पुनरेवेदमब्रवीत् ॥ २४ ॥
वैषम्यमपि संप्राप्ता गोपायन्ति कुलस्त्रियः ।आत्मानमात्मना सत्यो जितस्वर्गा न संशयः ॥ २५ ॥
रहिता भर्तृभिश्चैव न क्रुध्यन्ति कदाचन ।प्राणांश्चारित्रकवचा धारयन्तीह सत्स्त्रियः ॥ २६ ॥
प्राणयात्रां परिप्रेप्सोः शकुनैर्हृतवाससः ।आधिभिर्दह्यमानस्य श्यामा न क्रोद्धुमर्हति ॥ २७ ॥
सत्कृतासत्कृता वापि पतिं दृष्ट्वा तथागतम् ।भ्रष्टराज्यं श्रिया हीनं क्षुधितं व्यसनाप्लुतम् ॥ २८ ॥
एवं ब्रुवाणस्तद्वाक्यं नलः परमदुःखितः ।न बाष्पमशकत्सोढुं प्ररुरोद च भारत ॥ २९ ॥
ततः सा केशिनी गत्वा दमयन्त्यै न्यवेदयत् ।तत्सर्वं कथितं चैव विकारं चैव तस्य तम् ॥ ३० ॥
« »