Click on words to see what they mean.

बृहदश्व उवाच ।अथ दीर्घस्य कालस्य पर्णादो नाम वै द्विजः ।प्रत्येत्य नगरं भैमीमिदं वचनमब्रवीत् ॥ १ ॥
नैषधं मृगयानेन दमयन्ति दिवानिशम् ।अयोध्यां नगरीं गत्वा भाङ्गस्वरिरुपस्थितः ॥ २ ॥
श्रावितश्च मया वाक्यं त्वदीयं स महाजने ।ऋतुपर्णो महाभागो यथोक्तं वरवर्णिनि ॥ ३ ॥
तच्छ्रुत्वा नाब्रवीत्किंचिदृतुपर्णो नराधिपः ।न च पारिषदः कश्चिद्भाष्यमाणो मयासकृत् ॥ ४ ॥
अनुज्ञातं तु मां राज्ञा विजने कश्चिदब्रवीत् ।ऋतुपर्णस्य पुरुषो बाहुको नाम नामतः ॥ ५ ॥
सूतस्तस्य नरेन्द्रस्य विरूपो ह्रस्वबाहुकः ।शीघ्रयाने सुकुशलो मृष्टकर्ता च भोजने ॥ ६ ॥
स विनिःश्वस्य बहुशो रुदित्वा च मुहुर्मुहुः ।कुशलं चैव मां पृष्ट्वा पश्चादिदमभाषत ॥ ७ ॥
वैषम्यमपि संप्राप्ता गोपायन्ति कुलस्त्रियः ।आत्मानमात्मना सत्यो जितस्वर्गा न संशयः ।रहिता भर्तृभिश्चैव न क्रुध्यन्ति कदाचन ॥ ८ ॥
विषमस्थेन मूढेन परिभ्रष्टसुखेन च ।यत्सा तेन परित्यक्ता तत्र न क्रोद्धुमर्हति ॥ ९ ॥
प्राणयात्रां परिप्रेप्सोः शकुनैर्हृतवाससः ।आधिभिर्दह्यमानस्य श्यामा न क्रोद्धुमर्हति ॥ १० ॥
सत्कृतासत्कृता वापि पतिं दृष्ट्वा तथागतम् ।भ्रष्टराज्यं श्रिया हीनं श्यामा न क्रोद्धुमर्हति ॥ ११ ॥
तस्य तद्वचनं श्रुत्वा त्वरितोऽहमिहागतः ।श्रुत्वा प्रमाणं भवती राज्ञश्चैव निवेदय ॥ १२ ॥
एतच्छ्रुत्वाश्रुपूर्णाक्षी पर्णादस्य विशां पते ।दमयन्ती रहोऽभ्येत्य मातरं प्रत्यभाषत ॥ १३ ॥
अयमर्थो न संवेद्यो भीमे मातः कथंचन ।त्वत्संनिधौ समादेक्ष्ये सुदेवं द्विजसत्तमम् ॥ १४ ॥
यथा न नृपतिर्भीमः प्रतिपद्येत मे मतम् ।तथा त्वया प्रयत्तव्यं मम चेत्प्रियमिच्छसि ॥ १५ ॥
यथा चाहं समानीता सुदेवेनाशु बान्धवान् ।तेनैव मङ्गलेनाशु सुदेवो यातु माचिरम् ।समानेतुं नलं मातरयोध्यां नगरीमितः ॥ १६ ॥
विश्रान्तं च ततः पश्चात्पर्णादं द्विजसत्तमम् ।अर्चयामास वैदर्भी धनेनातीव भामिनी ॥ १७ ॥
नले चेहागते विप्र भूयो दास्यामि ते वसु ।त्वया हि मे बहु कृतं यथा नान्यः करिष्यति ।यद्भर्त्राहं समेष्यामि शीघ्रमेव द्विजोत्तम ॥ १८ ॥
एवमुक्तोऽर्चयित्वा तामाशीर्वादैः सुमङ्गलैः ।गृहानुपययौ चापि कृतार्थः स महामनाः ॥ १९ ॥
ततश्चानाय्य तं विप्रं दमयन्ती युधिष्ठिर ।अब्रवीत्संनिधौ मातुर्दुःखशोकसमन्विता ॥ २० ॥
गत्वा सुदेव नगरीमयोध्यावासिनं नृपम् ।ऋतुपर्णं वचो ब्रूहि पतिमन्यं चिकीर्षती ।आस्थास्यति पुनर्भैमी दमयन्ती स्वयंवरम् ॥ २१ ॥
तत्र गच्छन्ति राजानो राजपुत्राश्च सर्वशः ।यथा च गणितः कालः श्वोभूते स भविष्यति ॥ २२ ॥
यदि संभावनीयं ते गच्छ शीघ्रमरिंदम ।सूर्योदये द्वितीयं सा भर्तारं वरयिष्यति ।न हि स ज्ञायते वीरो नलो जीवन्मृतोऽपि वा ॥ २३ ॥
एवं तया यथोक्तं वै गत्वा राजानमब्रवीत् ।ऋतुपर्णं महाराज सुदेवो ब्राह्मणस्तदा ॥ २४ ॥
« »